18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978.Dhātusambhava…pe…saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā

Read more

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Sampayuttānaṃ nissayapaccayatāya, ārammaṇassa pavattiṭṭhānatāya okāsaṭṭho veditabbo. Nahetādīti ādi-saddena ‘‘ahetukā’’tiādikaṃ sabbaṃ ekavidhena ñāṇavatthuṃ saṅgaṇhāti. Ekaṃ nahetūti

Read more

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703. Sikkhāsaṅkhātānaṃ kusaladhammānaṃ pañca sīlaṅgāni nissayabhāvena vā patiṭṭhā siyuṃ, upanissayabhāvena vāti tadubhayaṃ dassento āha ‘‘sampayogavasena, upanissayavasena

Read more

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642.Disādesodhināti ‘‘ekaṃ disa’’ntiādidisodhinā, vihāragāmanigamanagarajanapadarajjādidesodhinā ca. Sattodhināti ‘‘sabbā itthiyo, sabbe purisā, ariyā, anariyā’’tiādivasappavattena sattodhinā. Etassāti etassa padassa,

Read more

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508.Pātimokkhasaṃvarādīti ādi-saddena indriyesu guttadvāratā, bhojane mattaññutā, satisampajaññaṃ, jāgariyānuyogoti evamādike saṅgaṇhāti. Asubhānussatiyoti asubhajhānāni, anussatijhānāni ca. Sati

Read more

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ Paṭhamanayavaṇṇanā 466. Patiṭṭhānaṃ idha saṃsāre avaṭṭhānaṃ, tassa mūlaṃ kilesāti āha ‘‘kilesavasena patiṭṭhāna’’nti. Patiṭṭhānāya pana byāpārāpatti kammanti

Read more

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431.Paṭhamokattuattho ‘‘ijjhatīti iddhī’’ti. Dutiyo karaṇattho ‘‘ijjhanti etāyā’’ti. Pajjitabbā iddhi vuttā ‘‘iddhiṃ pajjanti pāpuṇantī’’ti kattusādhanassa iddhisaddassa karaṇasādhanena

Read more

8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390. Kāraṇasaddo yuttivācako ‘‘sabbametaṃ akāraṇaṃ vadatī’’tiādīsu viya, tasmā kāraṇappadhānāti yuttippadhānā, anuppannapāpakānuppādanādikiriyāya anurūpappadhānāti evaṃ vā ettha attho

Read more

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 355. Samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro. So yasmā saddatthavicāro na hoti, tasmā vuttaṃ ‘‘na idha…pe… atthadassana’’nti.

Read more

6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 225.‘‘Vuttattā’’ti idaṃ nissakkaṃ kiṃ lakkhaṇaṃ? Hetulakkhaṇaṃ. Yadi evaṃ taṃhetuko vibhajjavādibhāvo āpajjati. Na hi moggaliputtatissattherena vuttattā

Read more

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 219.Cakkhudvārabhāveti cakkhudvārabhāvahetu. Taṃdvārikehīti tasmiṃ dvāre pavattanakehi cittacetasikehi. Te hi ‘‘taṃ dvāraṃ pavattiokāsabhūtaṃ etesaṃ atthī’’ti taṃdvārikā. Nanu

Read more

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Uddesavaṇṇanā 189.Saccavinimuttaṃnatthi pavattinivattitadubhayahetusandassanavasena pavattanato. Saccesu kamatīti saccesu visayabhūtesu pavattati. Desetabbatthavisayā hi desanāti. Etesu kamatīti etesu ariyasaccesu

Read more

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172.Abhidhammeca āgatāti imasmiṃ dhātuvibhaṅge abhidhammabhājanīyapañhapucchakesu, nikkhepakaṇḍadhammahadayavibhaṅgādīsu ca desanāruḷhā. Yathā pana suttante abhidhamme ca āgatā khandhādayo suttante

Read more

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 154.Asādhāraṇatoti āveṇikato. Taṃ nesaṃ asādhāraṇabhāvaṃ vipakkhavasena patiṭṭhāpetuṃ sādhāraṇaṃ udāharaṇavasena dasseti ‘‘āyatanasaddattho viyā’’ti. Atha vā cakkhādiattho eva

Read more