11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo

2. Abhidhammabhājanīyavaṇṇanā

490.Abhidhammeti dhammasaṅgahe. So hi nibbattitābhidhammadesanā, na vibhaṅgadesanā viya suttantanayavimissā. Ariyopapadataṃ na karoti vināpi tenassa ariyabhāvasiddhito. Tenāha aṭṭhakathāyaṃ ‘‘yathā hī’’tiādi.

493.‘‘Lokiyakālenā’’ti idaṃ pubbabhāgabhāvanānubhāvena kiccātirekasiddhīti dassanatthaṃ vuttaṃ. Etesanti sammādiṭṭhiādīnaṃ. Appahāne, pahāne ca ādīnavānisaṃsavibhāvanādinā visesappaccayattā sammādiṭṭhiādīni micchāvācādīni pajahāpentīti vuttāni. Micchāvācādito nivatti sammāvācādikiriyāti vuttaṃ ‘‘sammāvācādikiriyā hi viratī’’ti. Sammādiṭṭhiādayo viya na kārāpakabhāvena, taṃsamaṅgīpuggalo viya na kattubhāvena. Lokuttarakkhaṇepīti na kevalaṃ lokiyakkhaṇeyeva, atha kho lokuttarakkhaṇepi.

Khandhopadhiṃ vipaccatīti paṭisandhidāyikaṃ sandhāyāha. Tattha vipaccatīti pavattivipākadāyikaṃ.

Ekekanti ‘‘tattha katamā sammādiṭṭhī’’tiādinā ekekaṃ aṅgaṃ pucchitvā. Tassa tassevāti ekekaaṅgasseva, na aṅgasamudāyassa. Saha pana pucchitvāti ‘‘tattha katamo pañcaṅgiko maggo’’ti pucchitvā. Ekato vissajjanapaṭiniddesattāti yadipi ‘‘tattha katamā sammādiṭṭhi? Yā paññā’’tiādinā (vibha. 495) vissajjanaṃ kataṃ, ‘‘tattha katamo pañcaṅgiko maggo’’ti (vibha. 494) pana ekato katāya pucchāya vissajjanavasena paṭiniddesabhāvato na pāṭiyekkaṃ pucchāvissajjanaṃ nāma hoti. Kasmā panettha pañcaṅgikavāre eva pāṭiyekkaṃ pucchāvissajjanaṃ kataṃ, na aṭṭhaṅgikavāreti codanaṃ sandhāyāha ‘‘tatthā’’tiādi. Ekekamukhāyāti sammādiṭṭhiādimukhāya. Tena vuttaṃ ‘‘ariyaṃ vo, bhikkhave, sammādiṭṭhiṃ desessāmi saupanisaṃ saparikkhāra’’ntiādi (saṃ. ni. 5.28). Pubbasuddhiyā sijjhanti. Tathā hi vuttaṃ ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (ma. ni. 3.431), tasmā sammāvācādimukhā bhāvanā natthīti adhippāyo. Tenāha ‘‘na maggassa upacārenā’’ti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Maggaṅgavibhaṅgavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.