8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390. Kāraṇasaddo yuttivācako ‘‘sabbametaṃ akāraṇaṃ vadatī’’tiādīsu viya, tasmā kāraṇappadhānāti yuttippadhānā, anuppannapāpakānuppādanādikiriyāya anurūpappadhānāti evaṃ vā ettha attho

Read more

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431.Paṭhamokattuattho ‘‘ijjhatīti iddhī’’ti. Dutiyo karaṇattho ‘‘ijjhanti etāyā’’ti. Pajjitabbā iddhi vuttā ‘‘iddhiṃ pajjanti pāpuṇantī’’ti kattusādhanassa iddhisaddassa karaṇasādhanena

Read more

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ Paṭhamanayavaṇṇanā 466. Patiṭṭhānaṃ idha saṃsāre avaṭṭhānaṃ, tassa mūlaṃ kilesāti āha ‘‘kilesavasena patiṭṭhāna’’nti. Patiṭṭhānāya pana byāpārāpatti kammanti

Read more

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508.Pātimokkhasaṃvarādīti ādi-saddena indriyesu guttadvāratā, bhojane mattaññutā, satisampajaññaṃ, jāgariyānuyogoti evamādike saṅgaṇhāti. Asubhānussatiyoti asubhajhānāni, anussatijhānāni ca. Sati

Read more

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642.Disādesodhināti ‘‘ekaṃ disa’’ntiādidisodhinā, vihāragāmanigamanagarajanapadarajjādidesodhinā ca. Sattodhināti ‘‘sabbā itthiyo, sabbe purisā, ariyā, anariyā’’tiādivasappavattena sattodhinā. Etassāti etassa padassa,

Read more

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703. Sikkhāsaṅkhātānaṃ kusaladhammānaṃ pañca sīlaṅgāni nissayabhāvena vā patiṭṭhā siyuṃ, upanissayabhāvena vāti tadubhayaṃ dassento āha ‘‘sampayogavasena, upanissayavasena

Read more

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Sampayuttānaṃ nissayapaccayatāya, ārammaṇassa pavattiṭṭhānatāya okāsaṭṭho veditabbo. Nahetādīti ādi-saddena ‘‘ahetukā’’tiādikaṃ sabbaṃ ekavidhena ñāṇavatthuṃ saṅgaṇhāti. Ekaṃ nahetūti

Read more

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978.Dhātusambhava…pe…saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā

Read more

Ganthārambhavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-mūlaṭīkā Dhātukathāpakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ, vibhaṅgānantaraṃ desitassa

Read more

Puggalapaññattipakaraṇa-mūlaṭīkā

Puggalapaññattipakaraṇa-mūlaṭīkā 1. Mātikāvaṇṇanā 1. Dhammasaṅgahe tikadukavasena saṅgahitānaṃ dhammānaṃ vibhaṅge khandhādivibhāgaṃ dassetvā tathāsaṅgahitavibhattānaṃ dhātukathāya saṅgahāsaṅgahādippabhedaṃ vatvā yāya paññattiyā tesaṃ sabhāvato upādāya

Read more

Kathāvatthupakaraṇa-mūlaṭīkā

Kathāvatthupakaraṇa-mūlaṭīkā Ganthārambhakathāvaṇṇanā Kathānaṃvatthubhāvatoti kathāsamudāyassa pakaraṇassa attano ekadesānaṃ okāsabhāvaṃ vadati. Samudāye hi ekadesā antogadhāti. Yena pakārena saṅkhepena adesayi, taṃ dassento ‘‘mātikāṭhapaneneva

Read more

Yamakapakaraṇa-mūlaṭīkā

Yamakapakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Kathāvatthupakaraṇena saṅkhepeneva desitena dhammesu viparītaggahaṇaṃ nivāretvā tesveva dhammesu dhammasaṅgahādīsu pakāsitesu dhammapuggalokāsādinissayānaṃ sanniṭṭhānasaṃsayānaṃ vasena nānappakārakaosallatthaṃ yamakapakaraṇaṃ āraddhaṃ, taṃ samayadesadesakavaseneva

Read more

Paṭṭhānapakaraṇa-mūlaṭīkā

Paṭṭhānapakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dibbanti kāmaguṇādīhi kīḷanti laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti, issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññayogānubhāvappattāya jutiyā jotanti,

Read more