9. Navamo Paricchedo

9. Navamo paricchedo Dasānussativibhāgo 1100. Saddhāpabbajito yogī, bhāventonussatiṃ pana; Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ. 1101. Arahaṃ sugato loke, bhagavā lokapāragū; Vijjācaraṇasampanno, vimuttiparināyako.

Read more

10. Dasamo Paricchedo

10. Dasamo paricchedo Sesakammaṭṭhānavibhāgo 1298. Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ; Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ. 1299. Cetosantāpano kodho, Sampasādavikopano; Virūpabībhacchakaro,

Read more

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Dasāvatthāvibhāgo 1642. Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato; Lakkhaṇākārabhedena, tividhāpi ca bhāvanā. 1643. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅge ñāṇaṃ bhaye ñāṇaṃ,

Read more

Tatiyo Paricchedo

Tatiyo paricchedo 3. Vīthisaṅgahakathā 85. Cakkhusotaghānajivhā-kāyāyatana pañcadhā; Pasādā hadayañceti, cha vatthūni viniddise. 86. Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā; Manodvāraṃ bhavaṅganti, cha dvārā

Read more

Catuttho Paricchedo

Catuttho paricchedo 4. Vīthiparikammakathā 126. Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave; Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ. 127. Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ; Sukhasantīraṇaṃ hoti,

Read more

Chaṭṭho Paricchedo

Chaṭṭho paricchedo 6. Bhūmipuggalacittappavattikathā 232. Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ; Mahaggatavipākā ca, yathāsandhivavatthitā. 233. Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā; Uddhaccasahitañceti, honti sabbattha

Read more