17. Sattarasamo Paricchedo

17. Sattarasamo paricchedo Abhiññārammaṇaniddesavaṇṇanā 1104-5.Pañcaiddhividhādīnīti – ‘‘Iddhividhaṃ dibbasotaṃ, paracittavijānanā; Pubbenivāsānussati, dibbacakkhūti pañcadhā’’ti. – Evamāgatā pañca. Sattābhiññā imā panāti atītaṃsañāṇassa pubbenivāsānussatiñāṇe,

Read more

18. Aṭṭhārasamo Paricchedo

18. Aṭṭhārasamo paricchedo Diṭṭhivisuddhiniddesavaṇṇanā 1170-2. Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā paññā bhāvetabbā hoti. Evañhi sā sabbākārena

Read more

19. Ekūnavīsatimo Paricchedo

19. Ekūnavīsatimo paricchedo Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā 1227. Anantaraṃ niddiṭṭhāya diṭṭhivisuddhiyā visayabhāvena dassitattā ‘‘etassā’’ti vuttaṃ, na tadaññato visesanatthaṃ tadaññassa ca abhāvato. Ajjhattaṃ vā

Read more

20. Vīsatimo Paricchedo

20. Vīsatimo paricchedo Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā 1263. Idāni kaṅkhāvitaraṇavisuddhiyā anantaraṃ uddiṭṭhāya maggāmaggañāṇadassanavisuddhiyā niddesakkamo anuppatto, sā pana yasmā obhāsādiupakkilesasambhave sati hoti, obhāsādayo ca

Read more

21. Ekavīsatimo Paricchedo

21. Ekavīsatimo paricchedo Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā 1298.Aṭṭhañāṇavasenevāti udayabbayañāṇādīnaṃ aṭṭhannaṃ ñāṇānaṃ vasena. Vipassanācārassa matthakappattiyā saṅkhārupekkhāñāṇaṃ sikhāpattā vipassanā. Sikhāpatti panassā udayabbayañāṇādīnaṃ aṭṭhañāṇānaṃ vasenāti āha

Read more

22. Bāvīsatimo Paricchedo

22. Bāvīsatimo paricchedo Ñāṇadassanavisuddhiniddesavaṇṇanā 1319-21. Idāni ñāṇadassanavisuddhiyā niddese anuppatte sā yassa ñāṇassa anantaraṃ uppajjati, taṃ tāva dassento ‘‘ito para’’ntiādimāha. Ito

Read more

23. Tevīsatimo Paricchedo

23. Tevīsatimo paricchedo Kilesappahānakathāvaṇṇanā 1375. Idāni imissāyeva catutthañāṇāya ñāṇadassanavisuddhiyā ānubhāvavijānanatthaṃ yena ye dhammā pahātabbā, tesaṃ pahānañca abhisamayakāle pariññādikiccāni ca dassetuṃ

Read more

24. Catuvīsatimo Paricchedo

24. Catuvīsatimo paricchedo Paccayaniddesavaṇṇanā 1395. Idāni nesaṃ paccayavidhiṃ dassetuṃ ‘‘yesa’’ntiādi āraddhaṃ. Paṭicca enaṃ phalameti pavattati, tiṭṭhati, uppajjati vāti paccayo, hinoti

Read more

1. Dhammasaṅgaṇīmātikā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammamātikāpāḷi Ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ

Read more

2. Vibhaṅgamātikā

2. Vibhaṅgamātikā Khandhavibhaṅgo Pañcakkhandhā – (vibha. 1) rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Khandhavibhaṅgaṃ. Āyatanavibhaṅgo Dvādasāyatanāni (vibha. 154) – cakkhāyatanaṃ rūpāyatanaṃ

Read more

3. Dhātukathāmātikā

3. Dhātukathāmātikā Nayamātikā Saṅgaho asaṅgaho (dhātu. 1). Saṅgahitena asaṅgahitaṃ. Asaṅgahitena saṅgahitaṃ. Saṅgahitena saṅgahitaṃ. Asaṅgahitena asaṅgahitaṃ. Sampayogo vippayogo. Sampayuttena vippayuttaṃ. Vippayuttena

Read more

5. Kathāvatthumātikā

5. Kathāvatthumātikā Puggalakathā Suddhasaccikaṭṭhaanulomapaccanīkaṃ Puggalo upalabbhati saccikaṭṭhaparamatthenāti (kathā. 1), āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ

Read more

7. Paṭṭhānamātikā

7. Paṭṭhānamātikā Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo

Read more

1. Dhammasaṅgaṇīmātikā

1. Dhammasaṅgaṇīmātikā Tikapadatthavaṇṇanā Tattha abhidhammassa mātikāti ettha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hi ettha abhi-saddo ‘‘bāḷhā me dukkhā vedanā abhikkamanti, no

Read more

2. Vibhaṅgamātikā

2. Vibhaṅgamātikā Idāni dhammasaṅgaṇīmātikānantaraṃ vibhaṅgamātikāya atthavaṇṇanā anuppattā. Tassā pana – Atthato dhammabhedena, vibhaṅganayadassanā; Pāḷimuttanayā cāpi, hoti saṃvaṇṇanānayo. Sā panesā aṭṭhārasannaṃ

Read more