(6) 1. Sacittavaggo

(6) 1. Sacittavaggo 1-10. Sacittasuttādivaṇṇanā 51-60. Dutiyassa paṭhamādīni uttānatthāni. Dasame pittaṃ samuṭṭhānametesanti pittasamuṭṭhānā, pittapaccayāpittahetukāti attho. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti tiṇṇampi

Read more

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1-4. Ākaṅkhasuttādivaṇṇanā 71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a.

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1-8. Vāhanasuttādivaṇṇanā 81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā

Read more

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1-12. Samaṇasaññāsuttādivaṇṇanā 101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā…pe… puna gahitā’’ti

Read more

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-4. Paṭhamaadhammasuttādivaṇṇanā 113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe

Read more

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 1-536. Paṭhamanirayasaggasuttādivaṇṇanā 211-746. Pañcamassa paṭhamādīni uttānatthāni. Navame yasmiṃ santāne kāmāvacarakammaṃ mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu

Read more

1. Nissayavaggo

1. Nissayavaggo 1-10. Kimatthiyasuttādivaṇṇanā 1-10. Ekādasakanipātassa paṭhamādīni uttānatthāneva. Dasame janitasminti kammakilesehi nibbatte, jane etasminti vā janetasmiṃ, manussesūti attho. Tenāha ‘‘ye

Read more

2. Anussativaggo

2. Anussativaggo 1-4. Paṭhamamahānāmasuttādivaṇṇanā 11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā

Read more