4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhasuttavaṇṇanā 314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca

Read more

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajjhānapañhasuttādivaṇṇanā 332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ ‘‘kāmasahagatāti pañcanīvaraṇasahagatā’’ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā

Read more

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343.Bhogagāmanti bhoguppattigāmaṃ. Pavattatīti appaṭihataṃ hutvā pavattati paṭisambhidappattiyā. Saṃyojanasuttavaṇṇanā niṭṭhitā. 2. Paṭhamaisidattasuttavaṇṇanā 344.Avisāradattāti pañhaṃ byākātuṃ veyyattiyābhāvena asamatthattā.

Read more

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1-11. Kāyagatāsatisuttādivaṇṇanā 366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha ‘‘akata’’nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha

Read more

10. Abyākatasaṃyuttaṃ

10. Abyākatasaṃyuttaṃ 1. Khemāsuttavaṇṇanā 410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā. Acchiddakagaṇanāya kusaloti navantagaṇanāya

Read more