1. Buddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therāpadānapāḷi

(Paṭhamo bhāgo)

1. Buddhavaggo

1. Buddhaapadānaṃ

1.

Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;

‘‘Sabbaññubuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’’.

2.

Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;

‘‘Ye pubbabuddhesu [sabbabuddhesu (syā.)] katādhikārā, aladdhamokkhā jinasāsanesu.

3.

‘‘Teneva sambodhimukhena dhīrā, ajjhāsayenāpi mahābalena;

Paññāya tejena sutikkhapaññā, sabbaññubhāvaṃ anupāpuṇanti.

4.

‘‘Ahampi pubbabuddhesu, buddhattamabhipatthayiṃ,

Manasāyeva hutvāna, dhammarājā asaṅkhiyā.

5.

‘‘Atha buddhāpadānāni, suṇātha suddhamānasā;

Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā.

6.

‘‘Sambodhiṃ buddhaseṭṭhānaṃ, sasaṅghe lokanāyake;

Dasaṅgulī namassitvā, sirasā abhivādayiṃ [abhivādaye (syā.)].

7.

‘‘Yāvatā buddhakhettesu, ratanā vijjantisaṅkhiyā;

Ākāsaṭṭhā ca bhūmaṭṭhā [bhummaṭṭhā (sī. syā.)], manasā sabbamāhariṃ.

8.

‘‘Tattha rūpiyabhūmiyaṃ, pāsādaṃ māpayiṃ ahaṃ;

Nekabhummaṃ ratanamayaṃ, ubbiddhaṃ nabhamuggataṃ.

9.

‘‘Vicittathambhaṃ sukataṃ, suvibhattaṃ mahārahaṃ;

Kanakamayasaṅghāṭaṃ, kontacchattehi maṇḍitaṃ.

10.

‘‘Paṭhamā veḷuriyā bhūmi, vimalabbhasamā subhā;

Naḷinajalajākiṇṇā, varakañcanabhūmiyā.

11.

‘‘Pavāḷaṃsā pavāḷavaṇṇā, kāci lohitakā subhā;

Indagopakavaṇṇābhā, bhūmi obhāsatī disā.

12.

‘‘Suvibhattā gharamukhā, niyyūhā sīhapañjarā;

Caturo vedikā jālā, gandhāveḷā manoramā.

13.

‘‘Nīlā pītā lohitakā, odātā suddhakāḷakā;

Kūṭāgāravarūpetā, sattaratanabhūsitā.

14.

‘‘Olokamayā padumā, vāḷavihaṅgasobhitā;

Nakkhattatārakākiṇṇā, candasūrehi [candasuriyehi (sī. syā.)] maṇḍitā.

15.

‘‘Hemajālena sañchannā, soṇṇakiṅkiṇikāyutā;

Vātavegena kūjanti, soṇṇamālā manoramā.

16.

‘‘Mañjeṭṭhakaṃ lohitakaṃ, pītakaṃ haripiñjaraṃ;

Nānāraṅgehi sampītaṃ [saṃcittaṃ (syā.)], ussitaddhajamālinī [māliniṃ (sī.)].

17.

‘‘Na naṃ [nānā (sī. syā.)] bahūnekasatā, phalikā rajatāmayā;

Maṇimayā lohitaṅgā, masāragallamayā tathā;

Nānāsayanavicittā, saṇhakāsikasanthatā.

18.

‘‘Kampalā dukūlā cīnā, paṭṭuṇṇā paṇḍupāvurā;

Vividhattharaṇaṃ sabbaṃ, manasā paññapesahaṃ.

19.

‘‘Tāsu tāsveva bhūmīsu, ratanakūṭalaṅkataṃ;

Maṇiverocanā ukkā, dhārayantā sutiṭṭhare.

20.

‘‘Sobhanti esikā thambhā, subhā kañcanatoraṇā;

Jambonadā sāramayā, atho rajatamayāpi ca.

21.

‘‘Nekā sandhī suvibhattā, kavāṭaggaḷacittitā;

Ubhato puṇṇaghaṭānekā, padumuppalasaṃyutā.

22.

‘‘Atīte sabbabuddhe ca, sasaṅghe lokanāyake;

Pakativaṇṇarūpena, nimminitvā sasāvake.

23.

‘‘Tena dvārena pavisitvā, sabbe buddhā sasāvakā;

Sabbasoṇṇamaye pīṭhe, nisinnā ariyamaṇḍalā.

24.

‘‘Ye ca etarahi atthi, buddhā loke anuttarā;

Atīte vattamānā ca, bhavanaṃ sabbe samāhariṃ.

25.

‘‘Paccekabuddhenekasate, sayambhū aparājite;

Atīte vattamāne ca, bhavanaṃ sabbe samāhariṃ.

26.

‘‘Kapparukkhā bahū atthi, ye dibbā ye ca mānusā;

Sabbaṃ dussaṃ samāhantā, acchādemi ticīvaraṃ.

27.

‘‘Khajjaṃ bhojjaṃ sāyanīyaṃ, sampannaṃ pānabhojanaṃ;

Maṇimaye subhe patte, saṃpūretvā adāsahaṃ.

28.

‘‘Dibbavatthasamā hutvā, maṭṭhā [maṭṭā (sī.)] cīvarasaṃyutā;

Madhurā sakkharā ceva, telā ca madhuphāṇitā.

29.

‘‘Tappitā paramannena, sabbe te ariyamaṇḍalā;

Ratanagabbhaṃ pavisitvā, kesarīva guhāsayā.

30.

‘‘Mahārahamhi sayane, sīhaseyyamakappayuṃ;

Sampajānā samuṭṭhāya, sayane [seyye (syā.)] pallaṅkamābhujuṃ.

31.

‘‘Gocaraṃ sabbabuddhānaṃ, jhānaratisamappitā;

Aññe dhammāni desenti, aññe kīḷanti iddhiyā.

32.

‘‘Aññe abhiññā appenti, abhiññā vasibhāvitā;

Vikubbanā vikubbanti, aññenekasahassiyo.

33.

‘‘Buddhāpi buddhe pucchanti, visayaṃ sabbaññumālayaṃ;

Gambhīraṃ nipuṇaṃ ṭhānaṃ, paññāya vinibujjhare.

34.

‘‘Sāvakā buddhe pucchanti, buddhā pucchanti sāvake;

Aññamaññañca pucchitvā [pucchanti (sī. syā.)], aññoññaṃ byākaronti te.

35.

‘‘Buddhā paccekabuddhā ca, sāvakā paricārakā;

Evaṃ sakāya ratiyā, pāsādebhiramanti te.

36.

‘‘Chattā tiṭṭhantu ratanā, kañcanāveḷapantikā;

Muttājālaparikkhittā, sabbe dhārentu [dhārenti (ka.)] matthake.

37.

‘‘Bhavantu ceḷavitānā, soṇṇatārakacittitā;

Vicittamalyavitatā, sabbe dhārentu matthake.

38.

‘‘Vitatā malyadāmehi, gandhadāmehi sobhitā;

Dussadāmaparikiṇṇā, ratanadāmabhūsitā.

39.

‘‘Pupphābhikiṇṇā sucittā, surabhigandhabhūsitā;

Gandhapañcaṅgulikatā [gandhapañcaṅgulaṃ katā (aṭṭha.)], hemacchadanachāditā.

40.

‘‘Catuddisā pokkharañño, padumuppalasanthatā;

Sovaṇṇarūpā khāyantu, padmaṃreṇurajuggatā.

41.

‘‘Pupphantu pādapā sabbe, pāsādassa samantato;

Sayañca pupphā muñcitvā, gantvā bhavanamokiruṃ.

42.

‘‘Sikhino tattha naccantu, dibbahaṃsā pakūjare;

Karavīkā ca gāyantu, dijasaṅghā samantato.

43.

‘‘Bheriyo sabbā vajjantu, vīṇā sabbā rasantu [ravantu (sī. syā.)] tā;

Sabbā saṅgīti vattantu, pāsādassa samantato.

44.

‘‘Yāvatā buddhakhettamhi, cakkavāḷe tato pare;

Mahantā jotisampannā, acchinnā ratanāmayā.

45.

‘‘Tiṭṭhantu soṇṇapallaṅkā, dīparukkhā jalantu te;

Bhavantu ekapajjotā, dasasahassiparamparā.

46.

‘‘Gaṇikā lāsikā ceva, naccantu accharāgaṇā;

Nānāraṅgā padissantu, pāsādassa samantato.

47.

‘‘Dumagge pabbatagge vā, sinerugirimuddhani;

Ussāpemi dhajaṃ sabbaṃ, vicittaṃ pañcavaṇṇikaṃ.

48.

‘‘Narā nāgā ca gandhabbā, sabbe devā upentu te;

Namassantā pañjalikā, pāsādaṃ parivārayuṃ.

49.

‘‘Yaṃ kiñci kusalaṃ kammaṃ, kattabbaṃ kiriyaṃ mama;

Kāyena vācā manasā, tidase sukataṃ kataṃ.

50.

‘‘Ye sattā saññino atthi, ye ca sattā asaññino;

Kataṃ puññaphalaṃ mayhaṃ, sabbe bhāgī bhavantu te.

51.

‘‘Yesaṃ kataṃ suviditaṃ, dinnaṃ puññaphalaṃ mayā;

Ye ca tattha [tasmiṃ (sī. ka.)] na jānanti, devā gantvā nivedayuṃ.

52.

‘‘Sabbalokamhi [sabbe lokamhi (syā. ka.)] ye sattā, jīvantāhārahetukā;

Manuññaṃ bhojanaṃ sabbaṃ [sabbe (syā.)], labhantu mama cetasā.

53.

‘‘Manasā dānaṃ mayā dinnaṃ, manasā pasādamāvahiṃ;

Pūjitā sabbasambuddhā, paccekā jinasāvakā.

54.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

55.

‘‘Duve bhave pajānāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, manasā patthanāphalaṃ.

56.

‘‘Devānaṃ adhiko homi, bhavāmi manujādhipo;

Rūpalakkhaṇasampanno, paññāya asamo bhave.

57.

‘‘Bhojanaṃ vividhaṃ seṭṭhaṃ, ratanañca anappakaṃ;

Vividhāni ca vatthāni, nabhā [nabhasā (syā.)] khippaṃ upenti maṃ.

58.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, dibbā bhakkhā upenti maṃ.

59.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, ratanā sabbe upenti maṃ.

60.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe gandhā upenti maṃ.

61.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ [yattha (syā.), yaññaṃ (ka.)] hatthaṃ pasāremi, sabbe yānā upenti maṃ.

62.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe mālā upenti maṃ.

63.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, alaṅkārā upenti maṃ.

64.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbā kaññā upenti maṃ.

65.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, madhusakkharā upenti maṃ.

66.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe khajjā upenti maṃ.

67.

‘‘Adhane addhika [addhike (syā.)] jane, yācake ca pathāvino;

Dadāmihaṃ [dadāmiha (sī.) dadāmi taṃ (syā.)] dānavaraṃ, sambodhivarapattiyā.

68.

‘‘Nādento pabbataṃ selaṃ, gajjento bahalaṃ giriṃ;

Sadevakaṃ hāsayanto, buddho loke bhavāmahaṃ.

69.

‘‘Disā dasavidhā loke, yāyato natthi antakaṃ;

Tasmiñca disābhāgamhi, buddhakhettā asaṅkhiyā.

70.

‘‘Pabhā pakittitā mayhaṃ, yamakā raṃsivāhanā;

Etthantare raṃsijālaṃ, āloko vipulo bhave.

71.

‘‘Ettake lokadhātumhi, sabbe passantu maṃ janā;

Sabbe maṃ anuvattantu, yāva brahmanivesanaṃ [sabbeva sumanā hontu, sabbe maṃ anuvattare (sī. syā.)].

72.

‘‘Visiṭṭhamadhunādena, amatabherimāhaniṃ;

Etthantare janā sabbe, suṇantu madhuraṃ giraṃ.

73.

‘‘Dhammameghena vassante, sabbe hontu anāsavā;

Yettha pacchimakā sattā, sotāpannā bhavantu te.

74.

‘‘Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhammapāramiṃ gantvā, patto sambodhimuttamaṃ.

75.

‘‘Paṇḍite paripucchitvā, katvā vīriyamuttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

76.

‘‘Katvā daḷhamadhiṭṭhānaṃ, saccapārami pūriya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

77.

‘‘Lābhālābhe sukhe dukkhe, sammāne cāvamānane [sammāne ca vimānane (ka.) sammānane vimānane (syā.)];

Sabbattha samako hutvā, patto sambodhimuttamaṃ.

78.

‘‘Kosajjaṃ bhayato disvā, vīriyaṃ cāpi khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

79.

‘‘Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

80.

‘‘Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

81.

‘‘Samāgatā bahū buddhā, arahantā [arahanto (syā.)] ca sabbaso;

Sambuddhe arahante ca, vandamānā namassatha.

82.

‘‘Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipāko hoti acintiyo’’’.

Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ [buddhacariyaṃ (sī.) buddhacaritaṃ (syā.)] nāma dhammapariyāyaṃ abhāsitthāti.

Buddhāpadānaṃ samattaṃ.

2. Paccekabuddhaapadānaṃ

Atha paccekabuddhāpadānaṃ suṇātha –

83.

‘‘Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;

‘Paccekabuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’ [dhīra (sī.) dhīrā (syā.)].

84.

‘‘Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;

‘Ye pubbabuddhesu [sabbabuddhesu (syā. ka.)] katādhikārā, aladdhamokkhā jinasāsanesu.

85.

‘‘‘Teneva saṃvegamukhena dhīrā, vināpi buddhehi sutikkhapaññā;

Ārammaṇenāpi parittakena, paccekabodhiṃ anupāpuṇanti.

86.

‘‘‘Sabbamhi lokamhi mamaṃ ṭhapetvā, paccekabuddhehi samova natthi;

Tesaṃ imaṃ vaṇṇapadesamattaṃ, vakkhāmahaṃ sādhu mahāmunīnaṃ.

87.

‘‘‘Sayameva buddhānaṃ mahāisīnaṃ, sādhūni vākyāni madhūva [madhuṃva (sī.)] khuddaṃ;

Anuttaraṃ bhesajaṃ patthayantā, suṇātha sabbesu pasannacittā.

88.

‘‘‘Paccekabuddhānaṃ samāgatānaṃ, paramparaṃ byākaraṇāni yāni;

Ādīnavo yañca virāgavatthuṃ, yathā ca bodhiṃ anupāpuṇiṃsu.

89.

‘‘‘Sarāgavatthūsu virāgasaññī, rattamhi lokamhi virattacittā;

Hitvā papañce jitaphanditāni [vidiya phanditāni (sī.) jitabandhitāni (ka.)], tatheva bodhiṃ anupāpuṇiṃsu.

90.

‘‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Mettena cittena hitānukampī, eko care khaggavisāṇakappo.

91.

‘‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

92.

‘‘‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.

93.

‘‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.

94.

‘‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.

95.

‘‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

96.

‘‘‘Āmantanā hoti sahāyamajjhe, vāse ca [vāse (sī. syā.) suttanipātepi ‘‘ca‘‘kāro natthi] ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

97.

‘‘‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

98.

‘‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

99.

‘‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

100.

‘‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

101.

‘‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

102.

‘‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

103.

‘‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

104.

‘‘‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

105.

‘‘‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

106.

‘‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

107.

‘‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

108.

‘‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā.)] ca;

Sabbānipetāni abhibbhavitvā [abhisaṃbhavitvā (suttanipāte)], eko care khaggavisāṇakappo.

109.

‘‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.

110.

‘‘‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

111.

‘‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

112.

‘‘‘Nillolupo nikkuho nippipāso, nimmakkha [nimmakkho (syā.)] niddhantakasāvamoho;

Nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.

113.

‘‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

114.

‘‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

115.

‘‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

116.

‘‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

117.

‘‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;

Gaḷo [gāho (sī.) kaṇḍo (syā.) gāḷho (ka.)] eso iti ñatvā matimā, eko care khaggavisāṇakappo.

118.

‘‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

119.

‘‘‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

120.

‘‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

121.

‘‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

122.

‘‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.

123.

‘‘‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

124.

‘‘‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

125.

‘‘‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

126.

‘‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

127.

‘‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.

128.

‘‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

129.

‘‘‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

130.

‘‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

131.

‘‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucīmanussā, eko care khaggavisāṇakappo.

132.

‘‘‘Visuddhasīlā suvisuddhapaññā, samāhitā jāgariyānuyuttā;

Vipassakā dhammavisesadassī, maggaṅgabojjhaṅgagate vijaññā.

133.

‘‘‘Suññappaṇidhiñca tathānimittaṃ [suññatappaṇīhitañcānimittaṃ (sī.)], āsevayitvā jinasāsanamhi;

Ye sāvakattaṃ na vajanti dhīrā, bhavanti paccekajinā sayambhū.

134.

‘‘‘Mahantadhammā bahudhammakāyā, cittissarā sabbadukkhoghatiṇṇā;

Udaggacittā paramatthadassī, sīhopamā khaggavisāṇakappā.

135.

‘‘‘Santindriyā santamanā samādhī, paccantasattesu patippacārā [paccattagambhīramatappacārā (sī.)];

Dīpā parattha idha vijjalantā, paccekabuddhā satataṃ hitāme.

136.

‘‘‘Pahīnasabbāvaraṇā janindā, lokappadīpā ghanakañcanābhā;

Nissaṃsayaṃ lokasudakkhiṇeyyā, paccekabuddhā satatappitāme.

137.

‘‘‘Paccekabuddhānaṃ subhāsitāni, caranti lokamhi sadevakamhi;

Sutvā tathā ye na karonti bālā, caranti dukkhesu punappunaṃ te.

138.

‘‘‘Paccekabuddhānaṃ subhāsitāni, madhuṃ yathā khuddamavassavantaṃ;

Sutvā tathā ye paṭipattiyuttā, bhavanti te saccadasā sapaññā’.

139.

‘‘Paccekabuddhehi jinehi bhāsitā, kathā [gāthā (sī. syā.)] uḷārā abhinikkhamitvā;

Tā sakyasīhena naruttamena, pakāsitā dhammavijānanatthaṃ.

140.

‘‘Lokānukampāya imāni tesaṃ, paccekabuddhāna vikubbitāni;

Saṃvegasaṅgamativaḍḍhanatthaṃ, sayambhusīhena pakāsitānī’’ti.

Paccekabuddhāpadānaṃ samattaṃ.

3-1. Sāriputtattheraapadānaṃ

Atha therāpadānaṃ suṇātha –

141.

‘‘Himavantassa avidūre, lambako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

142.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Susuddhapuḷinākiṇṇā, avidūre mamassamaṃ.

143.

‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

Sandatī nadikā tattha, sobhayantā mamassamaṃ.

144.

‘‘Kumbhīlā makarā cettha, susumārā [suṃsumārā (sī. syā. )] ca kacchapā;

Caranti nadiyā tattha, sobhayantā mamassamaṃ.

145.

‘‘Pāṭhīnā pāvusā macchā, balajā [vajalā (sī. syā.) jalajā (pī.)] muñjarohitā;

Vaggaḷā [vaggulā (sī.) vagguḷā (syā.) maggurā (theragāthā)] papatāyantā, sobhayanti [papatāyanti, sobhayantā (ka.)] mamassamaṃ.

146.

‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

Ubhato abhilambantā, sobhayanti [abhilambanti sobhayantā (ka.)] mamassamaṃ.

147.

‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā [sinduvārikā (bahūsu)];

Dibbagandhā sampavanti, pupphitā mama assame.

148.

‘‘Campakā saḷalā nīpā [nimbā (ka.)], nāgapunnāgaketakā;

Dibbagandhā sampavanti, pupphitā mama assame.

149.

‘‘Atimuttā asokā ca, bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā [bimbajālā (ka.)] ca, pupphitā mama assame.

150.

‘‘Ketakā kandali [kadalī (syā.)] ceva, godhukā tiṇasūlikā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

151.

‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

152.

‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

153.

‘‘Uddhālakā ca kuṭajā, kadambā vakulā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

154.

‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.

155.

‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

Aññe opupphā padumā, pupphitā taḷāke tadā.

156.

‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti mulāḷiyo;

Siṃghāṭipattamākiṇṇā, sobhanti taḷāke tadā.

157.

‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

Dibbagandhā sampavanti, pupphitā taḷāke tadā.

158.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Saṃgulā maggurā [maṅgurā (sī. ka.)] ceva, vasanti taḷāke tadā.

159.

‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

Oguhā [ogāhā (syā.)] ajagarā ca, vasanti taḷāke tadā.

160.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Kokilā sukasāḷikā, upajīvanti taṃ saraṃ.

161.

‘‘Kukkutthakā kuḷīrakā, vane pokkharasātakā;

Dindibhā suvapotā ca, upajīvanti taṃ saraṃ.

162.

‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā [tambacūḷikā (sī.)];

Pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.

163.

‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.

164.

‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū [vakā bheraṇḍakā bahū (sī. syā.)];

Rohiccā sukapotā [suttapotā (syā.)] ca, upajīvanti taṃ saraṃ.

165.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.

166.

‘‘Kinnarā vānarā ceva, athopi vanakammikā;

Cetā ca luddakā ceva, upajīvanti taṃ saraṃ.

167.

‘‘Tindukāni piyālāni, madhukā kāsumārayo [kāsamāriyo (syā.)];

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

168.

‘‘Kosambā [kosumbhā (sī. syā.)] saḷalā nimbā [saḷalā nīpā (sī. syā.) panasā ambā (?)], sāduphalasamāyutā;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

169.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni dhārayanti te.

170.

‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

Jīvakā sutakā ceva, bahukā mama assame.

171.

‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

Acchodakā sītajalā, supatitthā manoramā.

172.

‘‘Padumuppalasañchannā , puṇḍarīkasamāyutā;

Mandālakehi sañchannā, dibbagandho pavāyati.

173.

‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

Sukate assame ramme, viharāmi ahaṃ tadā.

174.

‘‘Sīlavā vatasampanno [vattasampanno (syā.)], jhāyī jhānarato sadā;

Pañcābhiññābalappatto, suruci nāma tāpaso.

175.

‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahu;

Sabbeva brāhmaṇā ete, jātimanto yasassino.

176.

‘‘Lakkhaṇe itihāse ca, sanighaṇṭusakeṭubhe;

Padakā veyyākaraṇā, sadhamme pāramiṃ gatā.

177.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe, mama sissā susikkhitā.

178.

‘‘Appicchā nipakā ete, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti maṃ sadā.

179.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.

180.

‘‘Abhiññāpāramippattā, pettike gocare ratā;

Antalikkhacarā dhīrā, parivārenti maṃ sadā.

181.

‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.

182.

‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

Vītināmenti te rattiṃ, mama sissā durāsadā.

183.

‘‘Rajanīye na rajjanti, dussanīye na dussare;

Mohanīye na muyhanti, mama sissā durāsadā.

184.

‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

Pathaviṃ [paṭhaviṃ (sī. syā.)] te pakampenti, sārambhena durāsadā.

185.

‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;

Jambuto phalamānenti, mama sissā durāsadā.

186.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. ka.)];

Aññe ca uttarakuruṃ, esanāya durāsadā.

187.

‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

Catuvīsasahassehi, chāditaṃ hoti ambaraṃ.

188.

‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

Asmena koṭṭitā keci, pavattaphalabhojanā.

189.

‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

Toyābhisecanakarā, mama sissā durāsadā.

190.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Gandhitā sīlagandhena, mama sissā durāsadā.

191.

‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

Lābhālābhaṃ pakittetvā, gacchanti ambare tadā.

192.

‘‘Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;

Ajinacammasaddena, muditā honti devatā.

193.

‘‘Disodisaṃ pakkamanti, antalikkhacarā isī;

Sake balenupatthaddhā, te gacchanti yadicchakaṃ.

194.

‘‘Pathavīkampakā ete, sabbeva nabhacārino;

Uggatejā duppasahā, sāgarova akhobhiyā.

195.

‘‘Ṭhānacaṅkamino keci, keci nesajjikā isī;

Pavattabhojanā keci, mama sissā durāsadā.

196.

‘‘Mettāvihārino ete, hitesī sabbapāṇinaṃ;

Anattukkaṃsakā sabbe, na te vambhenti kassaci.

197.

‘‘Sīharājāvasambhītā, gajarājāva thāmavā;

Durāsadā byagghāriva, āgacchanti mamantike.

198.

‘‘Vijjādharā devatā ca, nāgagandhabbarakkhasā;

Kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.

199.

‘‘Te jaṭākhāribharitā, ajinuttaravāsanā;

Antalikkhacarā sabbe, upajīvanti taṃ saraṃ.

200.

‘‘Sadānucchavikā [tadānucchavikā (syā. ka.)] ete, aññamaññaṃ sagāravā;

Catubbīsasahassānaṃ, khipitasaddo na vijjati.

201.

‘‘Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;

Upasaṅkamma sabbeva [sabbe te (syā.)], sirasā vandare mamaṃ.

202.

‘‘Tehi sissehi parivuto, santehi ca tapassibhi;

Vasāmi assame tattha, jhāyī jhānarato ahaṃ.

203.

‘‘Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;

Phalīnaṃ phalagandhena, gandhito hoti assamo.

204.

‘‘Rattindivaṃ na jānāmi, arati me na vijjati;

Sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.

205.

‘‘Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;

Dibbagandhā pavāyanti, sobhayantā mamassamaṃ.

206.

‘‘Samādhimhā vuṭṭhahitvā, ātāpī nipako ahaṃ;

Khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.

207.

‘‘Uppāte supine cāpi, lakkhaṇesu susikkhito;

Pavattamānaṃ [vattamānaṃ (ka.)] mantapadaṃ, dhārayāmi ahaṃ tadā.

208.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vivekakāmo sambuddho, himavantamupāgami.

209.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

210.

‘‘Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

211.

‘‘Jalantaṃ dīparukkhaṃva, vijjutaṃ gagaṇe yathā;

Suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.

212.

‘‘Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;

Imaṃ dassanamāgamma, sabbadukkhā pamuccare.

213.

‘‘Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;

Buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.

214.

‘‘Sahassārāni cakkāni, dissanti caraṇuttame;

Lakkhaṇānissa disvāna, niṭṭhaṃ gacchiṃ tathāgate.

215.

‘‘Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;

Atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.

216.

‘‘Pūjayitvāna taṃ buddhaṃ, oghatiṇṇamanāsavaṃ;

Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.

217.

‘‘Yena ñāṇena sambuddho, viharati [viharittha (sī.), vihareti (ka.)] anāsavo;

Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

218.

‘‘‘Samuddharasimaṃ [samuddharayimaṃ (syā.)] lokaṃ, sayambhū amitodaya;

Tava dassanamāgamma, kaṅkhāsotaṃ taranti te.

219.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyaṇo [parāyano (syā. ka.)] patiṭṭhā ca, dīpo ca dvipaduttamo.

220.

‘‘‘Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

221.

‘‘‘Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;

Na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.

222.

‘‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

223.

‘‘‘Mahāsamudde udakaṃ, pathavī cākhilā jaṭaṃ [pathaviṃ cākhilañjahe (syā.)];

Buddhañāṇaṃ upādāya, upamāto na yujjare.

224.

‘‘‘Sadevakassa lokassa, cittaṃ yesaṃ pavattati;

Antojālīkatā [antojālagatā (pī.)] ete, tava ñāṇamhi cakkhuma.

225.

‘‘‘Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;

Tena ñāṇena sabbaññu, maddasī paratitthiye’.

226.

‘‘Imā gāthā thavitvāna, suruci nāma tāpaso;

Ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.

227.

‘‘Cullāsītisahassāni, ajjhogāḷho mahaṇṇave;

Accugato tāvadeva, girirājā pavuccati.

228.

‘‘Tāva accuggato neru, āyato vitthato ca so;

Cuṇṇito aṇubhedena, koṭisatasahassaso [sahassiyo (syā. ka.)].

229.

‘‘Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

230.

‘‘Sukhumacchikena jālena, udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojālīkatā siyuṃ.

231.

‘‘Tatheva hi mahāvīra, ye keci puthutitthiyā;

Diṭṭhigahanapakkhandā [pakkhantā (sī. syā.)], parāmāsena mohitā.

232.

‘‘Tava suddhena ñāṇena, anāvaraṇadassinā;

Antojālīkatā ete, ñāṇaṃ te nātivattare.

233.

‘‘Bhagavā tamhi samaye, anomadassī mahāyaso;

Vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.

234.

‘‘Anomadassimunino, nisabho nāma sāvako;

Parivuto satasahassehi, santacittehi tādibhi.

235.

‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;

Cittamaññāya buddhassa, upesi lokanāyakaṃ.

236.

‘‘Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;

Namassantā pañjalikā, otaruṃ [oruhuṃ (syā.)] buddhasantike.

237.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisiditvā, sitaṃ pātukarī jino.

238.

‘‘Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.

239.

‘‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Na hi buddhā ahetūhi, sitaṃ pātukaronti te’.

240.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.

241.

‘‘‘Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

242.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

243.

‘‘‘Dasasu lokadhātūsu, devakāyā mahiddhikā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

244.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

245.

‘‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

246.

‘‘‘Soḷasitthisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

247.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

248.

‘‘‘Kappasatasahassāni, devaloke ramissati;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.

249.

‘‘‘Sahassakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkhayaṃ (syā. ka.) evamuparipi].

250.

‘‘‘Pacchime bhavasampatte [pacchimabhave sampatte (sī.)], manussattaṃ gamissati;

Brāhmaṇī sāriyā nāma, dhārayissati kucchinā.

251.

‘‘‘Mātuyā nāmagottena, paññāyissatiyaṃ naro;

Sāriputtoti nāmena, tikkhapañño bhavissati.

252.

‘‘‘Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;

Gavesanto santipadaṃ, carissati mahiṃ imaṃ.

253.

‘‘‘Apparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

254.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sāriputtoti nāmena, hessati aggasāvako.

255.

‘‘‘Ayaṃ bhāgīrathī [bhāgīrasī (syā. ka.)] gaṅgā, himavantā pabhāvitā;

Mahāsamuddamappeti, tappayantī mahodadhiṃ [mahodadhī (?) gaṅgādimahānadiyoti attho].

256.

‘‘‘Tathevāyaṃ sāriputto, sake tīsu visārado;

Paññāya pāramiṃ gantvā, tappayissati pāṇine [pāṇino (sī. syā.)].

257.

‘‘‘Himavantamupādāya, sāgarañca mahodadhiṃ;

Etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.

258.

‘‘‘Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;

Na tveva sāriputtassa, paññāyanto bhavissati.

259.

‘‘‘Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;

Na tveva sāriputtassa, paññāyanto bhavissati.

260.

‘‘‘Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;

Tatheva sāriputtassa, paññāyanto na hessati.

261.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Paññāya pāramiṃ gantvā, hessati aggasāvako.

262.

‘‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattessati sammā, vassento dhammavuṭṭhiyo.

263.

‘‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati’.

264.

‘‘Aho me sukataṃ kammaṃ, anomadassissa satthuno;

Yassāhaṃ kāraṃ [yassādhikāraṃ (syā.)] katvāna, sabbattha pāramiṃ gato.

265.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ ahaṃ.

266.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;

Vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.

267.

‘‘Yathāpi byādhito poso, pariyeseyya osadhaṃ;

Vicineyya vanaṃ [dhanaṃ (syā. ka.)] sabbaṃ, byādhito parimuttiyā.

268.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;

Abbokiṇṇaṃ [abbocchinnaṃ (aṭṭha.)] pañcasataṃ, pabbajiṃ isipabbajaṃ.

269.

‘‘Jaṭābhārena bharito, ajinuttaranivāsano;

Abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.

270.

‘‘Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;

Ye keci buddhimā sattā, sujjhanti jinasāsane.

271.

‘‘Attakāramayaṃ [atthakāramayaṃ (ka.)] etaṃ, nayidaṃ itihītihaṃ;

Asaṅkhataṃ gavesanto, kutitthe [kutitthaṃ (sī. syā.)] sañcariṃ ahaṃ.

272.

‘‘Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;

Na tattha sāraṃ vindeyya, sārena rittako hi so.

273.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Asaṅkhatena rittāse, sārena kadalī yathā.

274.

‘‘Pacchime bhavasampatte, brahmabandhu ahosahaṃ;

Mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.

Paṭhamabhāṇavāraṃ.

275.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Brāhmaṇo sañcayo [sañjayo (sī. syā. pī.)] nāma, tassa mūle vasāmahaṃ.

276.

‘‘Sāvako te mahāvīra, assaji nāma brāhmaṇo;

Durāsado uggatejo, piṇḍāya caratī tadā.

277.

‘‘Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;

Santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.

278.

‘‘Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;

Usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.

279.

‘‘Pāsādiko iriyati, abhirūpo susaṃvuto;

Uttame damathe danto, amatadassī bhavissati.

280.

‘‘Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;

So me puṭṭho kathessati, paṭipucchāmahaṃ tadā.

281.

‘‘Piṇḍapātaṃ [piṇḍacāraṃ (syā.)] carantassa, pacchato agamāsahaṃ;

Okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.

282.

‘‘Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;

‘Kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa’.

283.

‘‘So me puṭṭho viyākāsi, asambhītova kesarī;

‘Buddho loke samuppanno, tassa sissomhi āvuso’.

284.

‘‘‘Kīdisaṃ te mahāvīra, anujāta mahāyasa;

Buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho’.

285.

‘‘So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;

Taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.

286.

‘‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃ vādī mahāsamaṇo’.

287.

‘‘Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;

Virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.

288.

‘‘Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;

Pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.

289.

‘‘‘Eseva dhammo yadi tāvadeva, paccabyathapadamasokaṃ;

Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi’.

290.

‘‘Svāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;

So me attho anuppatto, kālo me nappamajjituṃ.

291.

‘‘Tositohaṃ assajinā, patvāna acalaṃ padaṃ;

Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.

292.

‘‘Dūratova mamaṃ disvā, sahāyo me susikkhito;

Iriyāpathasampanno [iriyāpathaṃ mamaṃ disvā (ka.)], idaṃ vacanamabravi.

293.

‘‘‘Pasannamukhanettosi, munibhāvova dissati;

Amatādhigato kacci, nibbānamaccutaṃ padaṃ.

294.

‘‘‘Subhānurūpo āyāsi, āneñjakārito viya;

Dantova dantadamatho [dantovuttamadamatho (sī.) dantova danta damathe (syā.)], upasantosi brāhmaṇa.

295.

‘‘‘Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;

Tvampi taṃ adhigacchesi [adhigacchāhi (sī.), adhigacchehi (syā.), adhigatosi (?)], gacchāma buddhasantikaṃ’.

296.

‘‘Sādhūti so paṭissutvā, sahāyo me susikkhito;

Hatthena hatthaṃ gaṇhitvā, upagamma [upāgami (sī.), upāgamma (syā.)] tavantikaṃ.

297.

‘‘Ubhopi pabbajissāma, sakyaputta tavantike;

Tava sāsanamāgamma, viharāma anāsavā.

298.

‘‘Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;

Ubhova ekato hutvā, sāsanaṃ sobhayāmase.

299.

‘‘Apariyositasaṅkappo , kutitthe sañcariṃ ahaṃ;

Tava dassanamāgamma, saṅkappo pūrito mama.

300.

‘‘Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;

Dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.

301.

‘‘Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, samayesāmi pupphituṃ.

302.

‘‘Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;

Vimuttipupphalābhena, tosemi sabbapāṇinaṃ.

303.

‘‘Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;

Paññāya sadiso natthi, tava puttassa cakkhuma.

304.

‘‘Suvinītā ca te sissā, parisā ca susikkhitā;

Uttame damathe dantā, parivārenti taṃ sadā.

305.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Munī moneyyasampannā, parivārenti taṃ sadā.

306.

‘‘Appicchā nipakā dhīrā, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti taṃ sadā.

307.

‘‘Āraññikā dhutaratā, jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā, parivārenti taṃ sadā.

308.

‘‘Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;

Āsīsakā [āsiṃsakā (sī. syā.)] uttamatthaṃ, parivārenti taṃ sadā.

309.

‘‘Sotāpannā ca vimalā, sakadāgāmino ca ye;

Anāgāmī ca arahā, parivārenti taṃ sadā.

310.

‘‘Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;

Sāvakā te bahū sabbe, parivārenti taṃ sadā.

311.

‘‘Iddhipādesu kusalā, samādhibhāvanāratā;

Sammappadhānānuyuttā, parivārenti taṃ sadā.

312.

‘‘Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;

Paññāya pāramiṃ pattā, parivārenti taṃ sadā.

313.

‘‘Edisā te mahāvīra, tava sissā susikkhitā;

Durāsadā uggatejā, parivārenti taṃ sadā.

314.

‘‘Tehi sissehi parivuto, saññatehi tapassibhi;

Migarājāvasambhīto, uḷurājāva sobhasi.

315.

‘‘Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;

Vepullataṃ pāpuṇanti, phalañca dassayanti te.

316.

‘‘Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.

317.

‘‘Sindhu sarassatī ceva, nadiyo candabhāgikā;

Gaṅgā ca yamunā ceva, sarabhū ca atho mahī.

318.

‘‘Etāsaṃ sandamānānaṃ, sāgaro sampaṭicchati;

Jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.

319.

‘‘Tathevime catubbaṇṇā, pabbajitvā tavantike;

Jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.

320.

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tāragaṇe loke, ābhāya atirocati.

321.

‘‘Tatheva tvaṃ mahāvīra, parivuto devamānuse;

Ete sabbe atikkamma, jalasi sabbadā tuvaṃ.

322.

‘‘Gambhīre uṭṭhitā ūmī, na velamativattare;

Sabbā velaṃva phusanti [sabbāva velaṃ phusanti (sī.), sabbā velaṃ paphussanti (syā.)], sañcuṇṇā vikiranti tā.

323.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.

324.

‘‘Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;

Tavantikaṃ upāgantvā, sañcuṇṇāva bhavanti te.

325.

‘‘Yathāpi udake jātā, kumudā mandālakā bahū;

Upalimpanti [upalippanti (?)] toyena, kaddamakalalena ca.

326.

‘‘Tatheva bahukā sattā, loke jātā virūhare;

Aṭṭitā rāgadosena, kaddame kumudaṃ yathā.

327.

‘‘Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;

Na so limpati toyena, parisuddho hi kesarī.

328.

‘‘Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;

Nopalimpasi lokena, toyena padumaṃ yathā.

329.

‘‘Yathāpi rammake māse, bahū pupphanti vārijā;

Nātikkamanti taṃ māsaṃ, samayo pupphanāya so.

330.

‘‘Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;

Sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.

331.

‘‘Supupphito sālarājā, dibbagandhaṃ pavāyati;

Aññasālehi parivuto, sālarājāva sobhati.

332.

‘‘Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;

Bhikkhusaṅghaparivuto, sālarājāva sobhasi.

333.

‘‘Yathāpi selo himavā, osadho sabbapāṇinaṃ;

Nāgānaṃ asurānañca, devatānañca ālayo.

334.

‘‘Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;

Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.

335.

‘‘Anusiṭṭhā mahāvīra, tayā kāruṇikena te;

Ramanti dhammaratiyā, vasanti tava sāsane.

336.

‘‘Migarājā yathā sīho, abhinikkhamma āsayā;

Catuddisānuviloketvā [viloketvā (sī. syā.), nuloketvā (ka.)],

Tikkhattuṃ abhinādati.

337.

‘‘Sabbe migā uttasanti, migarājassa gajjato;

Tathā hi jātimā eso, pasū tāseti sabbadā.

338.

‘‘Gajjato te mahāvīra, vasudhā sampakampati;

Bodhaneyyāvabujjhanti, tasanti mārakāyikā.

339.

‘‘Tasanti titthiyā sabbe, nadato te mahāmuni;

Kākā senāva vibbhantā, migaraññā yathā migā.

340.

‘‘Ye keci gaṇino loke, satthāroti pavuccare;

Paramparāgataṃ dhammaṃ, desenti parisāya te.

341.

‘‘Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;

Sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.

342.

‘‘Āsayānusayaṃ ñatvā, indriyānaṃ balābalaṃ;

Bhabbābhabbe viditvāna, mahāmeghova gajjasi.

343.

‘‘Cakkavāḷapariyantā , nisinnā parisā bhave;

Nānādiṭṭhī vicinantā [vicintenti (syā.), vicinantaṃ (ka.)], vimaticchedanāya taṃ.

344.

‘‘Sabbesaṃ cittamaññāya, opammakusalo muni;

Ekaṃ pañhaṃ kathentova, vimatiṃ chindasi [chindi (syā. ka.)] pāṇinaṃ.

345.

‘‘Upatissasadiseheva, vasudhā pūritā bhave;

Sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.

346.

‘‘Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;

Parimetuṃ na sakkeyyuṃ [na kappeyyuṃ (syā.), na pappeyyuṃ (ka.)], appameyyo tathāgato.

347.

‘‘Yathāsakena thāmena, kittito hi mayā jino;

Kappakoṭīpi kittentā, evameva pakittayuṃ.

348.

‘‘Sace hi koci devo vā, manusso vā susikkhito;

Pametuṃ parikappeyya, vighātaṃva labheyya so.

349.

‘‘Sāsane te patiṭṭhāya, sakyaputta mahāyasa;

Paññāya pāramiṃ gantvā, viharāmi anāsavo.

350.

‘‘Titthiye sampamaddāmi, vattemi jinasāsanaṃ;

Dhammasenāpati ajja, sakyaputtassa sāsane.

351.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sukhitto saravegova, kilese jhāpayī mama [jhāpayiṃ mama (syā.), jhāpayiṃ ahaṃ (ka.)].

352.

‘‘Yo koci manujo bhāraṃ, dhāreyya matthake sadā;

Bhārena dukkhito assa, bhārehi bharito tathā.

353.

‘‘Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;

Bharito bhavabhārena, giriṃ uccārito yathā.

354.

‘‘Oropito ca me bhāro, bhavā ugghāṭitā mayā;

Karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.

355.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;

Ahaṃ aggomhi paññāya, sadiso me na vijjati.

356.

‘‘Samādhimhi sukusalo, iddhiyā pāramiṃ gato;

Icchamāno cahaṃ ajja, sahassaṃ abhinimmine.

357.

‘‘Anupubbavihārassa , vasībhūto mahāmuni;

Kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.

358.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Sammappadhānānuyutto, bojjhaṅgabhāvanārato.

359.

‘‘Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;

Lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.

360.

‘‘Samāpattīnaṃ kusalo [samāpattinayakusalo (sī.)], jhānavimokkhāna khippapaṭilābhī;

Bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.

361.

‘‘Sāvakaguṇenapi phussena [sāvakaguṇaphussena (syā.)], buddhiyā parisuttamabhāravā [purisuttamagāravā (syā.), purisuttamabhāravā (ka.)];

Yaṃ saddhāsaṅgahitaṃ [saddhāya saṅgahitaṃ (sī.), saddāsaṅgahitaṃ (syā.)] cittaṃ, sadā sabrahmacārīsu.

362.

‘‘Uddhatavisova sappo, chinnavisāṇova usabho;

Nikkhittamānadappova [dabbova (ka.)], upemi garugāravena gaṇaṃ.

363.

‘‘Yadi rūpinī bhaveyya, paññā me vasumatīpi [vasumatī (sī. ka.) vasupatīnaṃ (syā.)] na sameyya;

Anomadassissa [anomadassi (?)] bhagavato, phalametaṃ ñāṇathavanāya.

364.

‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.

365.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro [anācāro (sabbattha) theragā. 987 passitabbā], sameto ahu katthaci.

366.

‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

Cetosamathānuyutto, api muddhani tiṭṭhatu.

367.

‘‘Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.

368.

‘‘Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;

So me ācariyo dhīro, assaji nāma sāvako.

369.

‘‘Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;

Sabbattha pāramiṃ patvā, viharāmi anāsavo.

370.

‘‘Yo me ācariyo āsi, assaji nāma sāvako;

Yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.

371.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

372.

[imā dve gāthāyo syāmapotthake na santi]

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā.

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

373.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ [imā dve gāthāro syāmapotthake na santi].

374.

‘‘Paṭisambhidā catasso [catasso ca (sī.)], vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo

Abhāsitthāti.

Sāriputtattherassāpadānaṃ paṭhamaṃ.

3-2. Mahāmoggallānattheraapadānaṃ

375.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vihāsi himavantamhi, devasaṅghapurakkhato.

376.

‘‘Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;

Kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.

377.

‘‘Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;

Sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.

378.

‘‘Vajjamānesu tūresu, devā tūrāni [turiyesu, devā turiyāni (sī. syā.)] vajjayuṃ;

Ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.

379.

‘‘Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;

Āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.

380.

‘‘Khīṇāsavasahassehi, parivuto lokanāyako;

Obhāsento disā sabbā, bhavanaṃ me upāgami.

381.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Sabhikkhusaṅghaṃ tappesiṃ [santappesiṃ (syā.), tappemi (ka.)], annapānenahaṃ tadā.

382.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

383.

‘‘‘Yo so [yaṃ so (ka.)] saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;

Tena cittappasādena, devalokaṃ gamissati.

384.

‘‘‘Sattasattatikkhattuñca, devarajjaṃ karissati;

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

385.

‘‘‘Pañcapaññāsakkhattuñca, cakkavattī bhavissati;

Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.

386.

‘‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī.)], satthā loke bhavissati.

387.

‘‘‘Nirayā so cavitvāna, manussataṃ gamissati;

Kolito nāma nāmena, brahmabandhu bhavissati.

388.

‘‘‘So pacchā pabbajitvāna, kusalamūlena codito;

Gotamassa bhagavato, dutiyo hessati sāvako.

389.

‘‘‘Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;

Sabbāsave pariññāya, nibbāyissatināsavo’.

390.

‘‘Pāpamittopanissāya, kāmarāgavasaṃ gato;

Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.

391.

‘‘Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;

Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.

392.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.

393.

‘‘Pavivekamanuyutto, samādhibhāvanārato;

Sabbāsave pariññāya, viharāmi anāsavo.

394.

‘‘Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.

395.

‘‘Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;

Sāmaṇere upādāya, garucittaṃ karomahaṃ.

396.

‘‘Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.

397.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.

Mahāmoggallānattherassāpadānaṃ dutiyaṃ.

3-3. Mahākassapattheraapadānaṃ

398.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.

399.

‘‘Udaggacittā janatā, āmoditapamoditā;

Tesu saṃvegajātesu, pīti me udapajjatha.

400.

‘‘Ñātimitte samānetvā, idaṃ vacanamabraviṃ;

Parinibbuto mahāvīro, handa pūjaṃ karomase.

401.

‘‘Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;

Buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.

402.

‘‘Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;

Diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.

403.

‘‘Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;

Sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.

404.

‘‘Aggikkhandhova jalito, kiṃsuko iva [sālarājāva (sī.)] phullito;

Indalaṭṭhīva ākāse, obhāseti catuddisā.

405.

‘‘Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;

Pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.

406.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

407.

‘‘Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;

Jalanti sakatejena, disā sabbā pabhāsayaṃ.

408.

‘‘Santi aññepi niyyūhā, lohitaṅgamayā tadā;

Tepi jotanti ābhāya, samantā caturo disā.

409.

‘‘Puññakammābhinibbattā, kūṭāgārā sunimmitā;

Maṇimayāpi jotanti, disā dasa [disodisaṃ (syā.)] samantato.

410.

‘‘Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;

Sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.

411.

‘‘Saṭṭhikappasahassamhi , ubbiddho nāma khattiyo;

Cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.

412.

‘‘Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;

Sakakammābhiraddhomhi, cakkavattī mahabbalo.

413.

‘‘Sattaratanasampanno, catudīpamhi issaro;

Tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.

414.

‘‘Āyāmato catubbīsaṃ, vitthārena ca dvādasa;

Rammaṇaṃ [rammakaṃ (sī. syā.)] nāma nagaraṃ, daḷhapākāratoraṇaṃ.

415.

‘‘Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;

Ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.

416.

‘‘Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;

Aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ [taṃ tadā (sī.), satatā (syā.), saṅkaraṃ (?)].

417.

‘‘Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;

Manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.

418.

‘‘Tattha bhutvā pivitvā ca, puna devattanaṃ gato [punapi devataṅgato (ka.)].

Bhave pacchimake mayhaṃ, ahosi kulasampadā.

419.

‘‘Brāhmaññakulasambhūto , mahāratanasañcayo;

Asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.

420.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.

Mahākassapattherassāpadānaṃ tatiyaṃ.

3-4. Anuruddhattheraapadānaṃ

421.

‘‘Sumedhaṃ bhagavantāhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Vūpakaṭṭhaṃ viharantaṃ, addasaṃ lokanāyakaṃ.

422.

‘‘Upagantvāna sambuddhaṃ, sumedhaṃ lokanāyakaṃ;

Añjaliṃ paggahetvāna, buddhaseṭṭhamayācahaṃ.

423.

‘‘Anukampa mahāvīra, lokajeṭṭha narāsabha;

Padīpaṃ te padassāmi, rukkhamūlamhi jhāyato.

424.

‘‘Adhivāsesi so dhīro, sayambhū vadataṃ varo;

Dumesu vinivijjhitvā, yantaṃ yojiyahaṃ tadā.

425.

‘‘Sahassavaṭṭiṃ pādāsiṃ, buddhassa lokabandhuno;

Sattāhaṃ pajjalitvāna, dīpā vūpasamiṃsu me.

426.

‘‘Tena cittappasādena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, vimānamupapajjahaṃ.

427.

‘‘Upapannassa devattaṃ, byamhaṃ āsi sunimmitaṃ;

Samantato pajjalati, dīpadānassidaṃ phalaṃ.

428.

‘‘Samantā yojanasataṃ, virocesimahaṃ tadā;

Sabbe deve abhibhomi, dīpadānassidaṃ phalaṃ.

429.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Na maṃ kecītimaññanti, dīpadānassidaṃ phalaṃ.

430.

‘‘Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;

Divā rattiñca passāmi, samantā yojanaṃ tadā.

431.

‘‘Sahassalokaṃ ñāṇena, passāmi satthu sāsane;

Dibbacakkhumanuppatto, dīpadānassidaṃ phalaṃ.

432.

‘‘Sumedho nāma sambuddho, tiṃsakappasahassito;

Tassa dīpo mayā dinno, vippasannena cetasā.

433.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.

Anuruddhattherassāpadānaṃ catutthaṃ.

3-5. Puṇṇamantāṇiputtattheraapadānaṃ

434.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Purakkhatomhi sissehi, upagacchiṃ naruttamaṃ.

435.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittesi, saṅkhittena mahāmuni.

436.

‘‘Tāhaṃ dhammaṃ suṇitvāna, abhivādetvāna satthuno;

Añjaliṃ paggahetvāna, pakkamiṃ [pakkāmiṃ (sī. syā.)] dakkhiṇāmukho.

437.

‘‘Saṅkhittena suṇitvāna, vitthārena abhāsayiṃ [adesayiṃ (sī. syā.)];

Sabbe sissā attamanā, sutvāna mama bhāsato;

Sakaṃ diṭṭhiṃ vinodetvā, buddhe cittaṃ pasādayuṃ.

438.

‘‘Saṅkhittenapi desemi, vitthārena tathevahaṃ [desesiṃ vitthārenapi bhāsayiṃ (ka.)];

Abhidhammanayaññūhaṃ , kathāvatthuvisuddhiyā;

Sabbesaṃ viññāpetvāna, viharāmi anāsavo.

439.

‘‘Ito pañcasate kappe, caturo suppakāsakā;

Sattaratanasampannā, catudīpamhi issarā.

440.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.

Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.

3-6. Upālittheraapadānaṃ

441.

‘‘Nagare haṃsavatiyā, sujāto nāma brāhmaṇo;

Asītikoṭinicayo, pahūtadhanadhaññavā.

442.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.

443.

‘‘Paribbājā ekasikhā [ekabhikkhā (ka.)], gotamā

Buddhasāvakā [sabbatthapi evameva dissati].

Carakā tāpasā ceva, caranti mahiyā tadā.

444.

‘‘Tepi maṃ parivārenti, brāhmaṇo vissuto iti;

Bahujjano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

445.

‘‘Pūjārahaṃ na passāmi, mānatthaddho ahaṃ tadā;

Buddhoti vacanaṃ natthi, tāva nuppajjate jino.

446.

‘‘Accayena ahorattaṃ, padumuttaranāmako [nāyako (sī. syā.)];

Sabbaṃ tamaṃ vinodetvā, loke uppajji cakkhumā.

447.

‘‘Vitthārike bāhujaññe, puthubhūte ca sāsane;

Upāgami tadā buddho, nagaraṃ haṃsasavhayaṃ.

448.

‘‘Pitu atthāya so buddho, dhammaṃ desesi cakkhumā;

Tena kālena parisā, samantā yojanaṃ tadā.

449.

‘‘Sammato manujānaṃ so, sunando nāma tāpaso;

Yāvatā buddhaparisā, pupphehacchādayī tadā.

450.

‘‘Catusaccaṃ pakāsente, seṭṭhe ca [heṭṭhā ca (ka.)] pupphamaṇḍape;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

451.

‘‘Sattarattindivaṃ buddho, vassetvā dhammavuṭṭhiyo;

Aṭṭhame divase patte, sunandaṃ kittayī jino.

452.

‘‘Devaloke manusse vā, saṃsaranto ayaṃ bhave;

Sabbesaṃ pavaro hutvā, bhavesu saṃsarissati.

453.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

454.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Mantāṇiputto puṇṇoti, hessati satthu sāvako.

455.

‘‘Evaṃ kittayi sambuddho, sunandaṃ tāpasaṃ tadā;

Hāsayanto janaṃ sabbaṃ, dassayanto sakaṃ balaṃ.

456.

‘‘Katañjalī namassanti, sunandaṃ tāpasaṃ janā;

Buddhe kāraṃ karitvāna, sodhesi gatimattano.

457.

‘‘Tattha me ahu saṅkappo, sutvāna munino vacaṃ;

Ahampi kāraṃ kassāmi, yathā passāmi gotamaṃ.

458.

‘‘Evāhaṃ cintayitvāna, kiriyaṃ cintayiṃ mama;

Kyāhaṃ kammaṃ ācarāmi, puññakkhette anuttare.

459.

‘‘Ayañca pāṭhiko bhikkhu, sabbapāṭhissa sāsane;

Vinaye agganikkhitto, taṃ ṭhānaṃ patthaye ahaṃ.

460.

‘‘Idaṃ me amitaṃ bhogaṃ, akkhobhaṃ sāgarūpamaṃ;

Tena bhogena buddhassa, ārāmaṃ māpaye ahaṃ.

461.

‘‘Sobhanaṃ nāma ārāmaṃ, nagarassa puratthato;

Kiṇitvā [kītvā (sī.), kitvā (ka.)] satasahassena, saṅghārāmaṃ amāpayiṃ.

462.

‘‘Kūṭāgāre ca pāsāde, maṇḍape hammiye guhā;

Caṅkame sukate katvā, saṅghārāmaṃ amāpayiṃ.

463.

‘‘Jantāgharaṃ aggisālaṃ, atho udakamāḷakaṃ;

Nhānagharaṃ māpayitvā, bhikkhusaṅghassadāsahaṃ.

464.

‘‘Āsandiyo pīṭhake ca, paribhoge ca bhājane;

Ārāmikañca bhesajjaṃ, sabbametaṃ adāsahaṃ.

465.

‘‘Ārakkhaṃ paṭṭhapetvāna, pākāraṃ kārayiṃ daḷhaṃ;

Mā naṃ koci viheṭhesi, santacittāna tādinaṃ.

466.

‘‘Satasahassenāvāsaṃ [āvāsaṃ satasahassena (sī.), āvāse satasahasse (syā.)], saṅghārāme amāpayiṃ;

Vepullaṃ taṃ māpayitvā [vepullataṃ pāpayitvā (sī.)], sambuddhaṃ upanāmayiṃ.

467.

‘‘Niṭṭhāpito mayārāmo, sampaṭiccha tuvaṃ muni;

Niyyādessāmi taṃ vīra [te vīra (sī.), taṃ dhīra (syā.)], adhivāsehi cakkhuma.

468.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, adhivāsesi nāyako.

469.

‘‘Adhivāsanamaññāya, sabbaññussa mahesino;

Bhojanaṃ paṭiyādetvā, kālamārocayiṃ ahaṃ.

470.

‘‘Ārocitamhi kālamhi, padumuttaranāyako;

Khīṇāsavasahassehi, ārāmaṃ me upāgami.

471.

‘‘Nisinnaṃ kālamaññāya, annapānena tappayiṃ;

Bhuttāviṃ kālamaññāya, idaṃ vacanamabraviṃ.

472.

‘‘Kīto satasahassena, tattakeneva kārito;

Sobhano nāma ārāmo, sampaṭiccha tuvaṃ muni.

473.

‘‘Iminārāmadānena , cetanāpaṇidhīhi ca;

Bhave nibbattamānohaṃ, labhāmi mama patthitaṃ.

474.

‘‘Paṭiggahetvā sambuddho, saṅghārāmaṃ sumāpitaṃ;

Bhikkhusaṅghe nisīditvā, idaṃ vacanamabravi.

475.

‘‘Yo so buddhassa pādāsi, saṅghārāmaṃ sumāpitaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

476.

‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

477.

‘‘Saṭṭhi tūrasahassāni [turiyasahassāni (sī. syā.)], bheriyo samalaṅkatā;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

478.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

479.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

480.

‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

481.

‘‘Devarājena pattabbaṃ, sabbaṃ paṭilabhissati;

Anūnabhogo hutvāna, devarajjaṃ karissati.

482.

‘‘Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati;

Pathabyā rajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

483.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

484.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Upāli nāma nāmena, hessati satthu sāvako.

485.

‘‘Vinaye pāramiṃ patvā, ṭhānāṭhāne ca kovido;

Jinasāsanaṃ dhārento, viharissatināsavo.

486.

‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.

487.

‘‘Aparimeyyupādāya, patthemi tava sāsanaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

488.

‘‘Yathā sūlāvuto poso, rājadaṇḍena tajjito;

Sūle sātaṃ avindanto, parimuttiṃva icchati.

489.

‘‘Tathevāhaṃ mahāvīra, bhavadaṇḍena tajjito;

Kammasūlāvuto santo, pipāsāvedanaṭṭito.

490.

‘‘Bhave sātaṃ na vindāmi, ḍayhanto tīhi aggibhi;

Parimuttiṃ gavesāmi, yathāpi rājadaṇḍito.

491.

‘‘Yathā visādo puriso, visena paripīḷito;

Agadaṃ so gaveseyya, visaghātāyupālanaṃ [visaghātāyupāyanaṃ (syā. ka.)].

492.

‘‘Gavesamāno passeyya, agadaṃ visaghātakaṃ;

Taṃ pivitvā sukhī assa, visamhā parimuttiyā.

493.

‘‘Tathevāhaṃ mahāvīra, yathā visahato naro;

Sampīḷito avijjāya, saddhammāgadamesahaṃ.

494.

‘‘Dhammāgadaṃ gavesanto, addakkhiṃ sakyasāsanaṃ;

Aggaṃ sabbosadhānaṃ taṃ, sabbasallavinodanaṃ.

495.

‘‘Dhammosadhaṃ pivitvāna, visaṃ sabbaṃ samūhaniṃ;

Ajarāmaraṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

496.

‘‘Yathā bhūtaṭṭito poso, bhūtaggāhena pīḷito;

Bhūtavejjaṃ gaveseyya, bhūtasmā parimuttiyā.

497.

‘‘Gavesamāno passeyya, bhūtavijjāsu kovidaṃ;

Tassa so vihane bhūtaṃ, samūlañca vināsaye.

498.

‘‘Tathevāhaṃ mahāvīra, tamaggāhena pīḷito;

Ñāṇālokaṃ gavesāmi, tamato parimuttiyā.

499.

‘‘Athaddasaṃ sakyamuniṃ, kilesatamasodhanaṃ;

So me tamaṃ vinodesi, bhūtavejjova bhūtakaṃ.

500.

‘‘Saṃsārasotaṃ sañchindiṃ, taṇhāsotaṃ nivārayiṃ;

Bhavaṃ ugghāṭayiṃ sabbaṃ, bhūtavejjova mūlato.

501.

‘‘Garuḷo yathā opatati, pannagaṃ bhakkhamattano;

Samantā yojanasataṃ, vikkhobheti mahāsaraṃ.

502.

‘‘Pannagaṃ so gahetvāna, adhosīsaṃ viheṭhayaṃ;

Ādāya so pakkamati, yenakāmaṃ vihaṅgamo.

503.

‘‘Tathevāhaṃ mahāvīra, yathāpi garuḷo balī;

Asaṅkhataṃ gavesanto, dose vikkhālayiṃ ahaṃ.

504.

‘‘Diṭṭho ahaṃ dhammavaraṃ, santipadamanuttaraṃ;

Ādāya viharāmetaṃ, garuḷo pannagaṃ yathā.

505.

‘‘Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

506.

‘‘Taṃ devā payirupāsanti, tāvadūraphale sati;

Devānaṃ sā piyā evaṃ, āsāvatī latuttamā.

507.

‘‘Satasahassupādāya, tāhaṃ paricare muni;

Sāyaṃ pātaṃ namassāmi, devā āsāvatiṃ yathā.

508.

‘‘Avañjhā pāricariyā, amoghā ca namassanā;

Dūrāgatampi maṃ santaṃ, khaṇoyaṃ na virādhayi.

509.

‘‘Paṭisandhiṃ na passāmi, vicinanto bhave ahaṃ;

Nirūpadhi vippamutto [vippayutto (ka.)], upasanto carāmahaṃ.

510.

‘‘Yathāpi padumaṃ nāma, sūriyaraṃsena pupphati;

Tathevāhaṃ mahāvīra, buddharaṃsena pupphito.

511.

‘‘Yathā balākayonimhi, na vijjati pumo [pumā (sī. syā.)] sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā sadā.

512.

‘‘Cirampi gabbhaṃ dhārenti, yāva megho na gajjati;

Bhārato parimuccanti, yadā megho pavassati.

513.

‘‘Padumuttarabuddhassa , dhammameghena gajjato;

Saddena dhammameghassa, dhammagabbhaṃ agaṇhahaṃ.

514.

Satasahassupādāya, puññagabbhaṃ dharemahaṃ;

Nappamuccāmi bhārato, dhammamegho na gajjati.

515.

‘‘Yadā tuvaṃ sakyamuni, ramme kapilavatthave;

Gajjasi dhammameghena, bhārato parimuccahaṃ.

516.

‘‘Suññataṃ animittañca, tathāppaṇihitampi ca;

Caturo ca phale sabbe, dhammevaṃ vijanayiṃ [vijaṭayiṃ (ka.) balākānaṃ vijāyanūpamāya saṃsandetvā attho veditabbo] ahaṃ.

Dutiyabhāṇavāraṃ.

517.

‘‘Aparimeyyupādāya, patthemi tava sāsanaṃ;

So me attho anuppatto, santipadamanuttaraṃ.

518.

‘‘Vinaye pāramiṃ patto, yathāpi pāṭhiko isi;

Na me samasamo atthi, dhāremi sāsanaṃ ahaṃ.

519.

‘‘Vinaye khandhake cāpi, tikacchede ca pañcake [pañcame (sī.)];

Ettha me vimati natthi, akkhare byañjanepi vā.

520.

‘‘Niggahe paṭikamme ca, ṭhānāṭhāne ca kovido;

Osāraṇe vuṭṭhāpane, sabbattha pāramiṃ gato.

521.

‘‘Vinaye khandhake vāpi, nikkhipitvā padaṃ ahaṃ;

Ubhato viniveṭhetvā, rasato osareyyahaṃ.

522.

‘‘Niruttiyā sukusalo, atthānatthe ca kovido;

Anaññātaṃ mayā natthi, ekaggo satthu sāsane.

523.

‘‘Rūpadakkho [rūparakkho (?) milindapañho dhammanagarādhikāre passitabbaṃ] ahaṃ ajja, sakyaputtassa sāsane;

Kaṅkhaṃ sabbaṃ vinodemi, chindāmi sabbasaṃsayaṃ.

524.

‘‘Padaṃ anupadañcāpi, akkharañcāpi byañjanaṃ;

Nidāne pariyosāne, sabbattha kovido ahaṃ.

525.

‘‘Yathāpi rājā balavā, niggaṇhitvā parantape;

Vijinitvāna saṅgāmaṃ, nagaraṃ tattha māpaye.

526.

‘‘Pākāraṃ parikhañcāpi, esikaṃ dvārakoṭṭhakaṃ;

Aṭṭālake ca vividhe, kāraye nagare bahū.

527.

‘‘Siṅghāṭakaṃ caccarañca, suvibhattantarāpaṇaṃ;

Kārayeyya sabhaṃ tattha, atthānatthavinicchayaṃ.

528.

‘‘Nigghātatthaṃ amittānaṃ, chiddāchiddañca jānituṃ;

Balakāyassa rakkhāya, senāpaccaṃ ṭhapeti [thapesi (ka.)] so.

529.

‘‘Ārakkhatthāya bhaṇḍassa, nidhānakusalaṃ naraṃ;

Mā me bhaṇḍaṃ vinassīti, bhaṇḍarakkhaṃ ṭhapeti so.

530.

‘‘Mamatto [māmako (sī.), samaggo (syā.)]

Hoti yo rañño, vuddhiṃ yassa ca icchati.

Tassādhikaraṇaṃ deti, mittassa paṭipajjituṃ.

531.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidaṃ;

Ajjhāyakaṃ mantadharaṃ, porohicce ṭhapeti so.

532.

‘‘Etehaṅgehi sampanno, khattiyoti pavuccati;

Sadā rakkhanti rājānaṃ, cakkavākova dukkhitaṃ.

533.

‘‘Tatheva tvaṃ mahāvīra, hatāmittova khattiyo;

Sadevakassa lokassa, dhammarājāti vuccati.

534.

‘‘Titthiye nihanitvāna [nīharitvāna (syā. ka.)], mārañcāpi sasenakaṃ;

Tamandhakāraṃ vidhamitvā, dhammanagaraṃ amāpayi.

535.

‘‘Sīlaṃ pākārakaṃ tattha, ñāṇaṃ te dvārakoṭṭhakaṃ;

Saddhā te esikā vīra, dvārapālo ca saṃvaro.

536.

‘‘Satipaṭṭhānamaṭṭālaṃ, paññā te caccaraṃ mune;

Iddhipādañca siṅghāṭaṃ, dhammavīthi sumāpitā.

537.

‘‘Suttantaṃ abhidhammañca, vinayañcāpi kevalaṃ;

Navaṅgaṃ buddhavacanaṃ, esā dhammasabhā tava.

538.

‘‘Suññataṃ animittañca, vihārañcappaṇīhitaṃ;

Āneñjañca nirodho ca, esā dhammakuṭī tava.

539.

‘‘Paññāya aggo nikkhitto [agganikkhitto (sī.)], paṭibhāne ca kovido;

Sāriputtoti nāmena, dhammasenāpatī tava.

540.

‘‘Cutūpapātakusalo, iddhiyā pāramiṃ gato;

Kolito nāma nāmena, porohicco tavaṃ mune.

541.

‘‘Porāṇakavaṃsadharo, uggatejo durāsado;

Dhutavādīguṇenaggo, akkhadasso tavaṃ mune.

542.

‘‘Bahussuto dhammadharo, sabbapāṭhī ca sāsane;

Ānando nāma nāmena, dhammārakkho [dhammarakkho (syā.)] tavaṃ mune.

543.

‘‘Ete sabbe atikkamma, pamesi bhagavā mamaṃ;

Vinicchayaṃ me pādāsi, vinaye viññudesitaṃ.

544.

‘‘Yo koci vinaye pañhaṃ, pucchati buddhasāvako;

Tattha me cintanā natthi, taññevatthaṃ kathemahaṃ.

545.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā taṃ mahāmuni;

Vinaye mādiso natthi, kuto bhiyyo bhavissati.

546.

‘‘Bhikkhusaṅghe nisīditvā, evaṃ gajjati gotamo;

Upālissa samo natthi, vinaye khandhakesu ca.

547.

‘‘Yāvatā buddhabhaṇitaṃ, navaṅgaṃ satthusāsanaṃ;

Vinayogadhaṃ taṃ [vinayogadhitaṃ (sī. aṭṭha.), vinaye kathitaṃ (syā.)] sabbaṃ,

Vinayamūlapassino [vinayaṃ mūlanti passato (sī.)].

548.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

549.

‘‘Satasahassupādāya, imaṃ ṭhānaṃ apatthayiṃ;

So me attho anuppatto, vinaye pāramiṃ gato.

550.

‘‘Sakyānaṃ nandijanano, kappako āsahaṃ pure;

Vijahitvāna taṃ jātiṃ, putto jāto mahesino.

551.

‘‘Ito dutiyake kappe, añjaso nāma khattiyo;

Anantatejo amitayaso, bhūmipālo mahaddhano.

552.

‘‘Tassa rañño ahaṃ putto, candano nāma khattiyo;

Jātimadenupatthaddho, yasabhogamadena ca.

553.

‘‘Nāgasatasahassāni, sabbālaṅkārabhūsitā;

Tidhāpabhinnā mātaṅgā, parivārenti maṃ sadā.

554.

‘‘Sabalehi paretohaṃ, uyyānaṃ gantukāmako;

Āruyha sirikaṃ nāgaṃ, nagarā nikkhamiṃ tadā.

555.

‘‘Caraṇena ca sampanno, guttadvāro susaṃvuto;

Devalo nāma sambuddho, āgacchi purato mama.

556.

‘‘Pesetvā sirikaṃ nāgaṃ, buddhaṃ āsādayiṃ tadā;

Tato sañjātakopo so [jātakopova (syā.)], nāgo nuddharate padaṃ.

557.

‘‘Nāgaṃ ruṇṇamanaṃ [ruṭṭhamanaṃ (pī. aṭṭha.), duṭṭhamanaṃ (sī. aṭṭha.), ruddhapadaṃ (?)] disvā, buddhe kodhaṃ akāsahaṃ;

Vihesayitvā sambuddhaṃ, uyyānaṃ agamāsahaṃ.

558.

‘‘Sātaṃ tattha na vindāmi, siro pajjalito yathā;

Pariḷāhena ḍayhāmi, macchova baḷisādako.

559.

‘‘Sasāgarantā pathavī, ādittā viya hoti me;

Pitu santikupāgamma, idaṃ vacanamabraviṃ.

560.

‘‘Āsīvisaṃva kupitaṃ, aggikkhandhaṃva āgataṃ;

Mattaṃva kuñjaraṃ dantiṃ, yaṃ sayambhumasādayiṃ.

561.

‘‘Āsādito mayā buddho, ghoro uggatapo jino;

Purā sabbe vinassāma, khamāpessāma taṃ muniṃ.

562.

‘‘No ce taṃ nijjhāpessāma, attadantaṃ samāhitaṃ;

Orena sattadivasā, raṭṭhaṃ me vidhamissati.

563.

‘‘Sumekhalo kosiyo ca, siggavo cāpi sattako [sattuko (sī.)];

Āsādayitvā isayo, duggatā te saraṭṭhakā.

564.

‘‘Yadā kuppanti isayo, saññatā brahmacārino;

Sadevakaṃ vināsenti, sasāgaraṃ sapabbataṃ.

565.

‘‘Tiyojanasahassamhi, purise sannipātayiṃ;

Accayaṃ desanatthāya, sayambhuṃ upasaṅkamiṃ.

566.

‘‘Allavatthā allasirā, sabbeva pañjalīkatā;

Buddhassa pāde nipatitvā, idaṃ vacanamabravuṃ [mabraviṃ (ka.)].

567.

‘‘Khamassu tvaṃ mahāvīra, abhiyācati taṃ jano;

Pariḷāhaṃ vinodehi, mā no raṭṭhaṃ vināsaya.

568.

‘‘Sadevamānusā sabbe, sadānavā sarakkhasā;

Ayomayena kuṭena, siraṃ bhindeyyu me sadā.

569.

‘‘Dake [udake (sī. syā.)] aggi na saṇṭhāti, bījaṃ sele na rūhati;

Agade kimi na saṇṭhāti, kopo buddhe na jāyati.

570.

‘‘Yathā ca bhūmi acalā, appameyyo ca sāgaro;

Anantako ca ākāso, evaṃ buddhā akhobhiyā.

571.

‘‘Sadā khantā mahāvīrā, khamitā ca tapassino;

Khantānaṃ khamitānañca, gamanaṃ taṃ [vo (syā.)] na vijjati.

572.

‘‘Idaṃ vatvāna sambuddho, pariḷāhaṃ vinodayaṃ;

Mahājanassa purato, nabhaṃ abbhuggami tadā.

573.

‘‘Tena kammenahaṃ vīra, hīnattaṃ ajjhupāgato;

Samatikkamma taṃ jātiṃ, pāvisiṃ abhayaṃ puraṃ.

574.

‘‘Tadāpi maṃ mahāvīra, ḍayhamānaṃ susaṇṭhitaṃ;

Pariḷāhaṃ vinodesi, sayambhuñca khamāpayiṃ.

575.

‘‘Ajjāpi maṃ mahāvīra, ḍayhamānaṃ tihaggibhi;

Nibbāpesi tayo aggī, sītibhāvañca pāpayiṃ [pāpayī (sī.)].

576.

Yesaṃ sotāvadhānatthi, suṇātha mama bhāsato;

Atthaṃ tumhaṃ pavakkhāmi, yathā diṭṭhaṃ padaṃ mama.

577.

‘‘Sayambhuṃ taṃ vimānetvā, santacittaṃ samāhitaṃ;

Tena kammenahaṃ ajja, jātomhi nīcayoniyaṃ.

578.

‘‘Mā vo khaṇaṃ virādhetha, khaṇātītā hi socare;

Sadatthe vāyameyyātha, khaṇo vo paṭipādito.

579.

‘‘Ekaccānañca vamanaṃ, ekaccānaṃ virecanaṃ;

Visaṃ halāhalaṃ eke, ekaccānañca osadhaṃ.

580.

‘‘Vamanaṃ paṭipannānaṃ, phalaṭṭhānaṃ virecanaṃ;

Osadhaṃ phalalābhīnaṃ, puññakkhettaṃ gavesinaṃ.

581.

‘‘Sāsanena viruddhānaṃ, visaṃ halāhalaṃ yathā;

Āsīviso diṭṭhaviso [daṭṭhaviso (syā. aṭṭha.)], evaṃ jhāpeti taṃ naraṃ.

582.

‘‘Sakiṃ pītaṃ halāhalaṃ, uparundhati jīvitaṃ;

Sāsanena virujjhitvā, kappakoṭimhi ḍayhati.

583.

‘‘Khantiyā avihiṃsāya, mettacittavatāya ca;

Sadevakaṃ so tārati, tasmā te avirādhiyā [avirodhiyo (sī.), te avirodhiyā (syā.)].

584.

‘‘Lābhālābhe na sajjanti, sammānanavimānane;

Pathavīsadisā buddhā, tasmā te na virādhiyā [te na virodhiyā (sī. syā.)].

585.

‘‘Devadatte ca vadhake, core aṅgulimālake;

Rāhule dhanapāle ca, sabbesaṃ samako muni.

586.

‘‘Etesaṃ paṭigho natthi, rāgomesaṃ na vijjati;

Sabbesaṃ samako buddho, vadhakassorasassa ca.

587.

‘‘Panthe disvāna kāsāvaṃ, chaḍḍitaṃ mīḷhamakkhitaṃ;

Sirasmiṃ añjaliṃ katvā, vanditabbaṃ isiddhajaṃ.

588.

‘‘Abbhatītā ca ye buddhā, vattamānā anāgatā;

Dhajenānena sujjhanti, tasmā ete namassiyā.

589.

‘‘Satthukappaṃ suvinayaṃ, dhāremi hadayenahaṃ;

Namassamāno vinayaṃ, viharissāmi sabbadā.

590.

‘‘Vinayo āsayo mayhaṃ, vinayo ṭhānacaṅkamaṃ;

Kappemi vinaye vāsaṃ, vinayo mama gocaro.

591.

‘‘Vinaye pāramippatto, samathe cāpi kovido;

Upāli taṃ mahāvīra, pāde vandati satthuno.

592.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

593.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

594.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

595.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.

Upālittherassāpadānaṃ chaṭṭhaṃ.

3-7. Aññāsikoṇḍaññattheraapadānaṃ

596.

‘‘Padumuttarasambuddhaṃ, lokajeṭṭhaṃ vināyakaṃ;

Buddhabhūmimanuppattaṃ, paṭhamaṃ addasaṃ ahaṃ.

597.

‘‘Yāvatā bodhiyā mūle, yakkhā sabbe samāgatā;

Sambuddhaṃ parivāretvā, vandanti pañjalīkatā.

598.

‘‘Sabbe devā tuṭṭhamanā, ākāse sañcaranti te;

Buddho ayaṃ anuppatto, andhakāratamonudo.

599.

‘‘Tesaṃ hāsaparetānaṃ, mahānādo avattatha;

Kilese jhāpayissāma, sammāsambuddhasāsane.

600.

‘‘Devānaṃ giramaññāya, vācāsabhimudīrihaṃ;

Haṭṭho haṭṭhena cittena, ādibhikkhamadāsahaṃ.

601.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Devasaṅghe nisīditvā, imā gāthā abhāsatha.

602.

‘‘‘Sattāhaṃ abhinikkhamma, bodhiṃ ajjhagamaṃ ahaṃ;

Idaṃ me paṭhamaṃ bhattaṃ, brahmacārissa yāpanaṃ.

603.

‘‘‘Tusitā hi idhāgantvā, yo me bhikkhaṃ upānayi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

604.

‘‘‘Tiṃsakappasahassāni [tiṃsamatte kappasagasse (syā. ka.)], devarajjaṃ karissati;

Sabbe deve abhibhotvā, tidivaṃ āvasissati.

605.

‘‘‘Devalokā cavitvāna, manussattaṃ gamissati;

Sahassadhā cakkavattī, tattha rajjaṃ karissati.

606.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

607.

‘‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

Agārā pabbajitvāna, chabbassāni vasissati.

608.

‘‘‘Tato sattamake vasse, buddho saccaṃ kathessati;

Koṇḍañño nāma nāmena, paṭhamaṃ sacchikāhiti’.

609.

‘‘Nikkhantenānupabbajiṃ , padhānaṃ sukataṃ mayā;

Kilese jhāpanatthāya, pabbajiṃ anagāriyaṃ.

610.

‘‘Abhigantvāna sabbaññū, buddho loke sadevake;

Isināme migāraññe [iminā me mahāraññaṃ (syā.), iminā me migāraññaṃ (ka.)], amatabherimāhani.

611.

‘‘So dāni patto amataṃ, santipadamanuttaraṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

612.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sī.), aññā koṇḍañño (syā.)] thero imā

Gāthāyo abhāsitthāti.

Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.

3-8. Piṇḍolabhāradvājattheraapadānaṃ

613.

‘‘Padumuttaro nāma jino, sayambhū aggapuggalo;

Purato himavantassa, cittakūṭe vasī tadā.

614.

‘‘Abhītarūpo tatthāsiṃ, migarājā catukkamo;

Tassa saddaṃ suṇitvāna, vikkhambhanti bahujjanā.

615.

‘‘Suphullaṃ padumaṃ gayha, upagacchiṃ narāsabhaṃ;

Vuṭṭhitassa samādhimhā, buddhassa abhiropayiṃ.

616.

‘‘Cātuddisaṃ namassitvā, buddhaseṭṭhaṃ naruttamaṃ;

Sakaṃ cittaṃ pasādetvā, sīhanādaṃ nadiṃ ahaṃ [tadā (syā.)].

617.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Sakāsane nisīditvā, imā gāthā abhāsatha.

618.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Āgato vadataṃ seṭṭho, dhammaṃ sossāma taṃ mayaṃ.

619.

‘‘‘Tesaṃ hāsaparetānaṃ, purato lokanāyako;

Mama saddaṃ [kammaṃ (?)] pakittesi, dīghadassī mahāmuni’.

620.

‘‘Yenidaṃ padumaṃ dinnaṃ, sīhanādo ca nādito;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

621.

‘‘‘Ito aṭṭhamake kappe, cakkavattī bhavissati;

Sattaratanasampanno catudīpamhi issaro.

622.

‘‘‘Kārayissati issariyaṃ [issaraṃ (syā. ka.)], mahiyā catusaṭṭhiyā;

Padumo nāma nāmena, cakkavattī mahabbalo.

623.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

624.

‘Pakāsite pāvacane, brahmabandhu bhavissati;

Brahmaññā abhinikkhamma, pabbajissati tāvade’.

625.

‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

626.

‘‘Vijane pantaseyyamhi, vāḷamigasamākule;

Sabbāsave pariññāya, nibbāyissatināsavo.

627.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.

Piṇḍolabhāradvājattherassāpadānaṃ aṭṭhamaṃ.

3-9. Khadiravaniyarevatattheraapadānaṃ

628.

‘‘Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;

Kutitthe nāviko āsiṃ, orime ca tariṃ [orimaṃ ca tare (syā.)] ahaṃ.

629.

‘‘Padumuttaro nāyako, sambuddho dvipaduttamo;

Vasī satasahassehi, gaṅgātīramupāgato [pubbe mayhaṃ sutaṃ āsi,§‘‘padumuttaranāyako; vasīsatasahassehi, gaṅgāsotaṃ tarissati‘‘; (sī.)].

630.

‘‘Bahū nāvā samānetvā, vaḍḍhakīhi [cammakehi (ka.)] susaṅkhataṃ;

Nāvāya [nāvānaṃ (ka.)] chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.

631.

‘‘Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;

Vārimajjhe ṭhito satthā, imā gāthā abhāsatha.

632.

‘‘‘Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;

Tena cittappasādena, devaloke ramissati.

633.

‘‘‘Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;

Ākāse pupphachadanaṃ, dhārayissati sabbadā.

634.

‘‘‘Aṭṭhapaññāsakappamhi , tārako [tāraṇo (syā.)] nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

635.

‘‘‘Sattapaññāsakappamhi , cammako [campako (sī.), cambako (syā.)] nāma khattiyo;

Uggacchantova sūriyo, jotissati mahabbalo.

636.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

637.

‘‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

Revato nāma nāmena, brahmabandhu bhavissati.

638.

‘‘‘Agārā nikkhamitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

639.

‘‘‘So pacchā pabbajitvāna, yuttayogo vipassako;

Sabbāsave pariññāya, nibbāyissatināsavo’.

640.

‘‘Vīriyaṃ [viriyaṃ (sī. syā.)] me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

641.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayī mama.

642.

‘‘Tato maṃ vananirataṃ, disvā lokantagū muni;

Vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.

643.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.

Khadiravaniyarevatattherassāpadānaṃ navamaṃ.

3-10. Ānandattheraapadānaṃ

644.

‘‘Ārāmadvārā nikkhamma, padumuttaro mahāmuni;

Vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.

645.

‘‘Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṃ, chāyāva anapāyinī [anupāyinī (syā. ka.)].

646.

‘‘Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;

Sucārurūpaṃ disvāna, vitti me udapajjatha.

647.

‘‘Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;

Ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.

648.

‘‘Mama saṅkappamaññāya, padumuttaro mahāisi;

Taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.

649.

‘‘‘Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

650.

‘‘‘Ito gantvā ayaṃ poso, tusitaṃ āvasissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

651.

‘‘‘Catuttiṃsatikkhattuñca, devarajjaṃ karissati;

Balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.

652.

‘‘‘Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, mahiyā kārayissati.

653.

‘‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

654.

‘‘‘Sakyānaṃ kulaketussa, ñātibandhu bhavissati;

Ānando nāma nāmena, upaṭṭhāko mahesino.

655.

‘‘‘Ātāpī nipako cāpi, bāhusacce sukovido;

Nivātavutti atthaddho, sabbapāṭhī bhavissati.

656.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

657.

‘‘‘Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;

Tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.

658.

‘‘‘Anekasatasahassā, paṇḍitāpi mahiddhikā;

Sabbe te buddhanāgassa, na hontu paṇidhimhi te’ [na honti parivimbhitā (syā.), na honti paṇidhimhi te (ka.)].

659.

‘‘Ādiyāme namassāmi, majjhime atha pacchime;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

660.

‘‘Ātāpī nipako cāpi, sampajāno patissato;

Sotāpattiphalaṃ patto, sekhabhūmīsu kovido.

661.

‘‘Satasahassito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā [ṭhito saddhammamācalo (sī.), ṭhitā saddhā mahapphalā (syā.)].

662.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

663.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti.

Ānandattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Buddho paccekabuddho ca, sāriputto ca kolito;

Kassapo anuruddho ca, puṇṇatthero upāli ca.

Aññāsikoṇḍañño piṇḍolo, revatānandapaṇḍito;

Chasatāni ca paññāsa, gāthāyo sabbapiṇḍitā.

Apadāne buddhavaggo paṭhamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.