21. Pakiṇṇakavaggo

21. Pakiṇṇakavaggo

290.

Mattāsukhapariccāgā , passe ce vipulaṃ sukhaṃ;

Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.

291.

Paradukkhūpadhānena, attano [yo attano (syā. pī. ka.)] sukhamicchati;

Verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.

292.

Yañhi kiccaṃ apaviddhaṃ [tadapaviddhaṃ (sī. syā.)], akiccaṃ pana kayirati;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

293.

Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te na sevanti, kicce sātaccakārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.

294.

Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;

Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.

295.

Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;

Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.

296.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.

297.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.

298.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.

299.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.

300.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.

301.

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, bhāvanāya rato mano.

302.

Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;

Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;

Tasmā na caddhagū siyā, na ca [tasmā na caddhagū na ca (ka.)] dukkhānupatito siyā [dukkhānupātito (?)].

303.

Saddho sīlena sampanno, yasobhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.

304.

Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā.

305.

Ekāsanaṃ ekaseyyaṃ, eko caramatandito;

Eko damayamattānaṃ, vanante ramito siyā.

Pakiṇṇakavaggo ekavīsatimo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.