24. Taṇhāvaggo

24. Taṇhāvaggo

334.

Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;

So plavatī [plavati (sī. pī.), palavetī (ka.), uplavati (?)] hurā huraṃ, phalamicchaṃva vanasmi vānaro.

335.

Yaṃ esā sahate jammī, taṇhā loke visattikā;

Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva [abhivaḍḍhaṃva (syā.), abhivaṭṭaṃva (pī.), abhivuḍḍhaṃva (ka.)] bīraṇaṃ.

336.

Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;

Sokā tamhā papatanti, udabinduva pokkharā.

337.

Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;

Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.

338.

Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.

339.

Yassa chattiṃsati sotā, manāpasavanā bhusā;

Māhā [vāhā (sī. syā. pī.)] vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.

340.

Savanti sabbadhi sotā, latā uppajja [ubbhijja (sī. syā. kaṃ. pī.)] tiṭṭhati;

Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.

341.

Saritāni sinehitāni ca, somanassāni bhavanti jantuno;

Te sātasitā sukhesino, te ve jātijarūpagā narā.

342.

Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito [bādhito (bahūsu)];

Saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.

343.

Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito;

Tasmā tasiṇaṃ vinodaye, ākaṅkhanta [bhikkhū ākaṅkhī (sī.), bhikkhu ākaṅkhaṃ (syā.)] virāgamattano.

344.

Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati;

Taṃ puggalametha passatha, mutto bandhanameva dhāvati.

345.

Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca [dārūjaṃ babbajañca (sī. pī.)];

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

346.

Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ;

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

347.

Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ;

Etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.

348.

Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū;

Sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.

349.

Vitakkamathitassa jantuno, tibbarāgassa subhānupassino;

Bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ [esa gāḷhaṃ (ka.)] karoti bandhanaṃ.

350.

Vitakkūpasame ca [vitakkūpasameva (ka.)] yo rato, asubhaṃ bhāvayate sadā sato;

Esa [eso (?)] kho byanti kāhiti, esa [eso (?)] checchati mārabandhanaṃ.

351.

Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo;

Acchindi bhavasallāni, antimoyaṃ samussayo.

352.

Vītataṇho anādāno, niruttipadakovido;

Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca;

Sa ve ‘‘antimasārīro, mahāpañño mahāpuriso’’ti vuccati.

353.

Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.

354.

Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.

355.

Hananti bhogā dummedhaṃ, no ca pāragavesino;

Bhogataṇhāya dummedho, hanti aññeva attanaṃ.

356.

Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;

Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

357.

Tiṇadosāni khettāni, dosadosā ayaṃ pajā;

Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

358.

Tiṇadosāni khettāni, mohadosā ayaṃ pajā;

Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

359.

(Tiṇadosāni khettāni, icchādosā ayaṃ pajā;

Tasmā hi vigaticchesu, dinnaṃ hoti mahapphalaṃ.) [( ) videsapotthakesu natthi, aṭṭhakathāyampi na dissati]

Tiṇadosāni khettāni, taṇhādosā ayaṃ pajā;

Tasmā hi vītataṇhesu, dinnaṃ hoti mahapphalaṃ.

Taṇhāvaggo catuvīsatimo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.