4. Pavāraṇakkhandhakaṃ

4. Pavāraṇakkhandhakaṃ

Aphāsukavihārakathāvaṇṇanā

209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā upaṭṭhāpeyyāti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeyya. Samuggapāti nāma samuggapuṭasadisā pāti. Appahariteti aparūḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanañca yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ. Appāṇaketi nippāṇake, piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āluḷite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpeyyāti nimujjāpeyya.

Vaccaghaṭanti ācamanakumbhī. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ atibhārikaṃ. Hatthavikārenāti hatthasaññāya. Hatthehi ukkhipanaṃ hatthavilaṅghanaṃ. Tenāha ‘‘hatthukkhepakenā’’ti. Atha vā vilaṅgheti desantaraṃ pāpeti etenāti vilaṅghako, hattho eva vilaṅghako hatthavilaṅghako, tena hatthavilaṅghakena, aññamaññaṃ saṃsibbitahatthenāti vuttaṃ hoti. Dve hi janā hatthena hatthaṃ saṃsibbetvā dvīsu hatthesu ṭhapetvā uṭṭhapentā hatthavilaṅghakena uṭṭhapenti nāma. Titthiyasamādānanti titthiyehi samādātabbaṃ.

Aphāsukavihārakathāvaṇṇanā niṭṭhitā.

Pavāraṇābhedakathāvaṇṇanā

212.Dvemā, bhikkhave, pavāraṇā cātuddasikā ca pannarasikā cāti ettha purimavassaṃvutthānaṃ pubbakattikapuṇṇamā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā, pacchimavassaṃvutthānañca pacchimakattikapuṇṇamā eva vāti ime tayo pavāraṇadivasāti veditabbā. Idañca pakaticārittavasena vuttaṃ, tathārūpapaccaye pana sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati, teneva mahāvihāre bhikkhū cātuddasiyā pavāretvā pannarasiyā kāyasāmaggiṃ denti, cetiyagirimahadassanatthampi aṭṭhamiyā gacchanti, tampi cātuddasiyaṃ pavāretukāmānaññeva hoti.

Pavāraṇādānānujānanakathāvaṇṇanā

213.Sace pana vuḍḍhataro hotīti sace pavāraṇadāyako bhikkhu vuḍḍhataro hoti. Tena ca bhikkhunāti pavāraṇadāyakena bhikkhunā.

Anāpattipannarasakakathāvaṇṇanā

222. Pannarasakesu pavāritamatteti pavāritasamanantaraṃ. Avuṭṭhitāya parisāyāti pavāretvā pacchā aññamaññaṃ kathentiyā. Ekaccāya vuṭṭhitāyāti ekaccesu yathānisinnesu ekaccesu sakasakaṭṭhānaṃ gatesu. Puna pavāritabbanti punapi sabbehi samāgantvā pavāretabbaṃ. Āgacchanti samasamā, tesaṃ santike pavāretabbanti gate anānetvā nisinnānaññeva santike pavāretabbaṃ. Sabbāya vuṭṭhitāya parisāya āgacchanti samasamā, tesaṃ santike pavāretabbanti yadi sabbe vuṭṭhahitvā gatā sannipātetuñca na sakkā, ekacce sannipātetvā pavāretuṃ vaṭṭati, ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hoti. Uposathepi eseva nayo.

Pavāraṇāṭhapanakathāvaṇṇanā

237. ‘‘Natthi dinna’’ntiādinayappavattā dasavatthukā micchādiṭṭhi. ‘‘Hoti tathāgato paraṃ maraṇā , na hoti tathāgato paraṃ maraṇā’’tiādinā sassatucchedasaṅkhātaṃ antaṃ gaṇhātīti antaggāhikā.

Bhaṇḍanakārakavatthukathāvaṇṇanā

240.Catutthekate suṇantīti catutthe pannarasikuposathe kate amhākaṃ pavāraṇaṃ ṭhapessantīti suṇanti. Evampi dve cātuddasikā hontīti tatiyena saddhiṃ dve cātuddasikā honti.

Pavāraṇāsaṅgahakathāvaṇṇanā

241. Ayaṃ pavāraṇāsaṅgaho ekassa dinnopi sabbesaṃ dinnova hotīti āha ‘‘ekassapi vasena dātabbo’’ti. Āgantukā tesaṃ senāsanaṃ gahetuṃ na labhantīti sacepi saṭṭhivassabhikkhū āgacchanti, tesaṃ senāsanaṃ gahetuṃ na labhanti. Pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti pavāraṇāsaṅgahe kate antarā pakkamitukāmā saṅghaṃ sannipātāpetvā pavāretuṃ labhanti. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Pavāraṇakkhandhakavaṇṇanā niṭṭhitā.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.