3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ

Vassūpanāyikānujānanakathāvaṇṇanā

184. Vassūpanāyikakkhandhake idha-saddo nipātamattoti okāsaparidīpanassapi asambhavato atthantarassa abodhanato vuttaṃ. Aparajjugatāya assāti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyanti dasseti. Aparajjūti āsāḷhīpuṇṇamito aparaṃ dinaṃ, pāṭipadanti attho. Assāti āsāḷhīpuṇṇamiyā.

Vassāne cārikāpaṭikkhepādikathāvaṇṇanā

185.Anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbāti ettha anapekkhagamanena upacārātikkame āpatti veditabbā, sāpekkhagamanena aññattha aruṇuṭṭhāpanena āpatti veditabbā.

Sattāhakaraṇīyānujānanakathāvaṇṇanā

187-189.Tīṇi parihīnānīti bhikkhunīnaṃ vaccakuṭiādīnaṃ paṭikkhittattā pahīnāni. Vāreyyanti āvāhavivāhamaṅgalaṃ. Suttantoti attano paguṇasuttanto. Na palujjatīti na vinassati na antaradhāyati.

Pahiteyeva anujānanakathāvaṇṇanā

199.Bhikkhugatikoti bhikkhunissitako. So pana yasmā bhikkhūhi saddhiṃ vasati, tasmā vuttaṃ ‘‘bhikkhūhi saddhiṃ vasanakapuriso’’ti. Sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanaṃ ratticchedo. Animantitena gantuṃ na vaṭṭatīti ettha animantitattā sattāhakiccaṃ adhiṭṭhahitvā gacchantassapi vassacchedo ceva dukkaṭañca hotīti veditabbaṃ. Yathāvuttañhi ratticchedakāraṇaṃ vinā tirovihāre vasitvā āgacchissāmīti gacchatopi vassacchedaṃ vadanti. Gantuṃ vaṭṭatīti sattāhakaraṇīyena gantuṃ vaṭṭati. Evaṃ gacchantena ca antoupacārasīmāyaṃ ṭhiteneva ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantabbaṃ. Sace ābhogaṃ akatvā upacārasīmaṃ atikkamati, chinnavassova hotīti vadanti. Bhaṇḍakanti cīvaraṃ sandhāya vuttaṃ. Pahiṇantīti cīvaradhovanādikammena pahiṇanti. Sampāpuṇituṃna sakkoti, vaṭṭatīti ettha ‘‘ajjeva āgamissāmī’’ti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti vadanti. ‘‘Ācariyaṃ passissāmī’’ti pana gantuṃ labhatīti ‘‘agilānampi ācariyaṃ upajjhāyaṃ vā passissāmī’’ti sattāhakaraṇīyena gantuṃ labhati. Sace pana naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭatīti evaṃ sattāhakaraṇīyena gataṃ antosattāheyeva puna āgacchantaṃ sace ācariyo upajjhāyo vā ‘‘ajja mā gacchā’’ti vadati, vaṭṭati, sattāhātikkamepi anāpattīti adhippāyo, vassacchedo pana hotiyevāti daṭṭhabbaṃ sattāhassa bahiddhā vītināmitattā.

Antarāye anāpattivassacchedakathāvaṇṇanā

201.Sace dūraṃ gato hoti, sattāhavārena aruṇo uṭṭhāpetabboti iminā vassacchedakāraṇe sati sattāhakaraṇīyena gantuṃ vaṭṭatīti dīpeti.

Vajādīsu vassūpagamanakathāvaṇṇanā

203.‘‘Idha vassaṃ upemī’’ti tikkhattuṃ vattabbanti satthassāvihārattā ‘‘imasmiṃ vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti ettakameva vattabbaṃ. Satthe pana vassaṃ upagantuṃ na vaṭṭatīti kuṭikādīnaṃ abhāve ‘‘idha vassaṃ upemī’’ti vacībhedaṃ katvā upagantuṃ na vaṭṭati, ālayakaraṇamatteneva vaṭṭatīti adhippāyo. Vippakiratīti visuṃ visuṃ gacchati. Tīsu ṭhānesu natthi vassacchede āpattīti tehi saddhiṃ gacchantasseva natthi āpatti, tehi viyujjitvā gamane pana āpattiyeva, pavāretuñca na labhati.

Vassaṃ anupagantabbaṭṭhānakathāvaṇṇanā

204.Seyyathāpipisācillikāti ettha pisācā eva pisācillikā, pisācadārakātipi vadanti. Pavisanadvāraṃ yojetvāti sakavāṭabaddhameva yojetvā. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ. Idañca yebhuyyena vuttanti veditabbaṃ rukkhādīsu padaracchadanāyapi kuṭikāya vassūpagamanassa vuttattā. Na, bhikkhave, asenāsanikena vassaṃ upagantabbanti vacībhedaṃ katvā vassūpagamanaṃ sandhāyeva paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyāti vadanti. Pāḷiyaṃ pana avisesena vuttattā aṭṭhakathāyañca dutiyapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 1.84) ‘‘vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenapi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ. Tasmā vassakāle sace senāsanaṃ labhati, iccetaṃ kusalaṃ. No ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ, na tveva asenāsanikena vassaṃ upagantabba’’nti daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayo na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi ‘‘anujānāmi, bhikkhave, nāvāya vassaṃ upagantu’’ntiādinā sati asati vā senāsane vassūpagamanassa visuṃ anuññātattā ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti ayaṃ paṭikkhepo tattha na labbhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Ṭaṅkitamañco nāma dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā kato mañco. Tassa idaṃ upari idaṃ heṭṭhāti natthi, parivattetvā atthatopi tādisova hoti, taṃ susāne devaṭṭhāne ca ṭhapenti, catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā kataṃ gehampi ‘‘ṭaṅkitamañco’’ti vuccati.

Vassaṃ anupagantabbaṭṭhānakathāvaṇṇanā niṭṭhitā.

Adhammikakatikakathāvaṇṇanā

205.Tassā lakkhaṇaṃ mahāvibhaṅge vuttanti catutthapārājikasaṃvaṇṇanāyaṃ ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissāmā’’ti (pārā. 228) ettha dassitaṃ adhammikakatikavattalakkhaṇaṃ sandhāya vadati, paratopi senāsanakkhandhakavaṇṇanāyaṃ adhammikaṃ katikavattaṃ āvi bhavissatiyeva.

Paṭissavadukkaṭāpattikathāvaṇṇanā

207. Yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ vasantassa dutiye ‘‘vasāmī’’ti citte uppanne paṭhamasenāsanaggāho paṭippassambhati, puna paṭhameyeva ‘‘vasāmī’’ti citte uppanne dutiyo paṭippassambhati, tasmā ‘‘tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī’’ti vuttaṃ. Paṭissavassa visaṃvādanapaccayā hontampi dukkaṭaṃ satiyeva paṭissave hotīti āha ‘‘tassa tassa paṭissave dukkaṭa’’nti. Tenevāha ‘‘tañca kho…pe… pacchā visaṃvādanapaccayā’’ti.

Akaraṇīyoti sattāhakaraṇīyena akaraṇīyo. Sakaraṇīyoti sattāhakaraṇīyeneva sakaraṇīyo. Yadi evaṃ ‘‘sattāhakaraṇīyena akaraṇīyo sakaraṇīyo’’ti ca kasmā na vuttanti? ‘‘Akaraṇīyo’’ti vuttepi sattāhakaraṇīyena sakaraṇīyākaraṇīyatā viññāyatīti katvā na vuttaṃ. Yadi evaṃ parato ‘‘sattāhakaraṇīyena pakkamatī’’ti vāradvayepi ‘‘sakaraṇīyo pakkamatī’’ti ettakameva kasmā na vuttanti? Vuccate – tattha ‘‘sattāhakaraṇīyenā’’ti avatvā ‘‘sakaraṇīyo pakkamatī’’ti vutte so taṃ sattāhaṃ bahiddhā vītināmetīti na sakkā vattunti ‘‘sattāhakaraṇīyena pakkamatī’’ti vuttaṃ. Evañhi vutte sattāhassa adhikatattā so taṃ sattāhaṃ bahi vītināmetīti sakkā vattuṃ.

Ettha ca ādimhi cattāro vārā nirapekkhagamanaṃ sandhāya vuttā, tatthāpi purimā dve vārā vassaṃ anupagatassa vasena vuttā, pacchimā pana dve vārā vassaṃ upagatassa vasena, tato paraṃ dve vārā sāpekkhagamanaṃ sandhāya vuttā, tatthāpi paṭhamavāro sāpekkhassapi sattāhakaraṇīyena gantvā taṃ sattāhaṃ bahiddhā vītināmentassa vassacchedadassanatthaṃ vutto, itaro vuttanayeneva gantvā antosattāhe nivattantassa vassacchedābhāvadassanatthaṃ. ‘‘So sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti ayaṃ pana vāro navamito paṭṭhāya gantvā sattāhaṃ bahiddhā vītināmentassapi vassacchedābhāvadassanatthaṃ vutto. Ettha ca ‘‘akaraṇīyo pakkamatī’’ti dutiyavārassa anāgatattā navamito paṭṭhāya gacchantenapi satiyeva karaṇīye gantabbaṃ, nāsatīti daṭṭhabbaṃ. Ime ca satta vārā bahiddhā katauposathikassa vasena āgatā, apare satta antovihāraṃ gantvā katauposathassa vasenāti evaṃ purimikāya vasena cuddasa vārā vuttā, tato paraṃ pacchimikāya vasena teyeva cuddasa vārā vuttāti evametesaṃ nānākaraṇaṃ veditabbaṃ.

Imehi pana sabbavārehi vuttamatthaṃ sampiṇḍetvā dassetuṃ ‘‘so tadaheva akaraṇīyotiādīsū’’tiādi āraddhaṃ. Ko pana vādo dvīhatīhaṃ vasitvā antosattāhe nivattantassāti vassaṃ upagantvā dvīhatīhaṃ vasitvā sattāhakaraṇīyena gantvā antosattāhe nivattantassa ko pana vādo, kathā eva natthīti adhippāyo. Asatiyā pana vassaṃ na upetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti vacībhedaṃ katvā na upeti.

Komudiyā cātumāsiniyāti pacchimakattikapuṇṇamāyaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā ‘‘cātumāsinī’’ti vuccati. Tadā hi kumudāni supupphitāni honti, tasmā kumudānaṃ samūho, kumudāni eva vā komudā, te ettha atthīti ‘‘komudī’’ti vuccati, kumudavatīti vuttaṃ hoti. Sesamettha uttānameva.

Paṭissavadukkaṭāpattikathāvaṇṇanā niṭṭhitā.

Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.