5. Pañcakanipāto

5. Pañcakanipāto

1. Rājadattattheragāthā

315.

‘‘Bhikkhu sivathikaṃ [sīvathikaṃ (sī. syā. pī.)] gantvā, addasa itthimujjhitaṃ;

Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.

316.

‘‘Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;

Kāmarāgo pāturahu, andhova savatī [vasatī (sī.)] ahuṃ.

317.

‘‘Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;

Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.

318.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

319.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Rājadatto thero….

2. Subhūtattheragāthā

320.

‘‘Ayoge yuñjamattānaṃ, puriso kiccamicchako [kiccamicchato (sī.), kiccamicchayaṃ (katthaci)];

Caraṃ ce nādhigaccheyya, ‘taṃ me dubbhagalakkhaṇaṃ’.

321.

‘‘Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;

Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.

322.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

323.

[dha. pa. 51 dhammapadepi] ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

Evaṃ subhāsitā vācā, aphalā hoti akubbato.

324.

[dha. pa. 52] ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ [sagandhakaṃ (sī. syā. pī.)];

Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti [sakubbato (sī. pī.), sukubbato (syā.)].

… Subhūto thero….

3. Girimānandattheragāthā

325.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.

326.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.

327.

‘‘Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….

328.

‘‘Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….

329.

‘‘Vassati devo…pe… tassaṃ viharāmi vītamoho;

Atha ce patthayasī pavassa devā’’ti.

… Girimānando thero….

4. Sumanattheragāthā

330.

‘‘Yaṃ patthayāno dhammesu, upajjhāyo anuggahi;

Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.

331.

‘‘Anuppatto sacchikato, sayaṃ dhammo anītiho;

Visuddhiñāṇo nikkaṅkho, byākaromi tavantike.

332.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

333.

‘‘Appamattassa me sikkhā, sussutā tava sāsane;

Sabbe me āsavā khīṇā, natthi dāni punabbhavo.

334.

‘‘Anusāsi maṃ ariyavatā, anukampi anuggahi;

Amogho tuyhamovādo, antevāsimhi sikkhito’’ti.

… Sumano thero….

5. Vaḍḍhattheragāthā

335.

‘‘Sādhū hi kira me mātā, patodaṃ upadaṃsayi;

Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;

Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.

336.

‘‘Arahā dakkhiṇeyyomhi, tevijjo amataddaso;

Jetvā namucino senaṃ, viharāmi anāsavo.

337.

‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;

Sabbe asesā ucchinnā, na ca uppajjare puna.

338.

‘‘Visāradā kho bhaginī, etamatthaṃ abhāsayi;

‘Apihā nūna mayipi, vanatho te na vijjati’.

339.

‘‘Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti.

… Vaḍḍho thero….

6. Nadīkassapattheragāthā

340.

‘‘Atthāya vata me buddho, nadiṃ nerañjaraṃ agā;

Yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.

341.

‘‘Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;

‘Esā suddhī’ti maññanto, andhabhūto [andhībhūto (ka.)] puthujjano.

342.

‘‘Diṭṭhigahanapakkhando [pakkhanto (sī.), pakkhanno (syā. pī.)], parāmāsena mohito;

Asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.

343.

‘‘Micchādiṭṭhi pahīnā me, bhavā sabbe padālitā [vidālitā (ka.)];

Juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.

344.

‘‘Mohā sabbe pahīnā me, bhavataṇhā padālitā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Nadīkassapo thero….

7. Gayākassapattheragāthā

345.

‘‘Pāto majjhanhikaṃ sāyaṃ, tikkhattuṃ divasassahaṃ;

Otariṃ udakaṃ sohaṃ, gayāya gayaphagguyā.

346.

‘‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;

Taṃ dānīdha pavāhemi’, evaṃdiṭṭhi pure ahuṃ.

347.

‘‘Sutvā subhāsitaṃ vācaṃ, dhammatthasahitaṃ padaṃ;

Tathaṃ yāthāvakaṃ atthaṃ, yoniso paccavekkhisaṃ;

348.

‘‘Ninhātasabbapāpomhi, nimmalo payato suci;

Suddho suddhassa dāyādo, putto buddhassa oraso.

349.

‘‘Ogayhaṭṭhaṅgikaṃ sotaṃ, sabbapāpaṃ pavāhayiṃ;

Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti.

… Gayākassapo thero….

8. Vakkalittheragāthā

350.

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviṭṭhagocare lūkhe, kathaṃ bhikkhu karissasi.

351.

‘‘Pītisukhena vipulena, pharamāno samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

352.

‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca;

Bojjhaṅgāni ca bhāvento, viharissāmi kānane.

353.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame [āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo (sī.)];

Samagge sahite disvā, viharissāmi kānane.

354.

‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;

Atandito rattindivaṃ, viharissāmi kānane’’ti.

… Vakkalitthero….

9. Vijitasenattheragāthā

355.

‘‘Olaggessāmi te citta, āṇidvāreva hatthinaṃ;

Na taṃ pāpe niyojessaṃ, kāmajāla [kāmajālaṃ (syā.)] sarīraja [sarīrajaṃ (syā. ka.)].

356.

‘‘Tvaṃ olaggo na gacchasi [na gañchisi (pī)], dvāravivaraṃ gajova alabhanto;

Na ca cittakali punappunaṃ, pasakka [pasahaṃ (sī. syā. pī.)] pāparato carissasi.

357.

‘‘Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho;

Balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.

358.

‘‘Yathā varahayadamakusalo, sārathi pavaro dameti ājaññaṃ;

Evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.

359.

‘‘Satiyā taṃ nibandhissaṃ, payutto te damessāmi [payatatto vodapessāmi (sī.)];

Vīriyadhuraniggahito, na yito dūraṃ gamissase cittā’’ti.

… Vijitaseno thero….

10. Yasadattattheragāthā

360.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Ārakā hoti saddhammā, nabhaso pathavī yathā.

361.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Parihāyati saddhammā, kāḷapakkheva candimā.

362.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Parisussati saddhamme, maccho appodake yathā.

363.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Na virūhati saddhamme, khette bījaṃva pūtikaṃ.

364.

‘‘Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ;

Khepetvā āsave sabbe, sacchikatvā akuppataṃ;

Pappuyya paramaṃ santiṃ, parinibbātināsavo’’ti.

… Yasadatto thero….

11. Soṇakuṭikaṇṇattheragāthā

365.

‘‘Upasampadā ca me laddhā, vimutto camhi anāsavo;

So ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.

366.

‘‘Bahudeva rattiṃ bhagavā, abbhokāsetināmayi;

Vihārakusalo satthā, vihāraṃ pāvisī tadā.

367.

‘‘Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi gotamo;

Sīho selaguhāyaṃva, pahīnabhayabheravo.

368.

‘‘Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako;

Soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.

369.

‘‘Pañcakkhandhe pariññāya, bhāvayitvāna añjasaṃ;

Pappuyya paramaṃ santiṃ, parinibbissatyanāsavo’’ti.

… Soṇo kuṭikaṇṇathero….

12. Kosiyattheragāthā

370.

‘‘Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ;

So bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

371.

‘‘Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ;

So thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

372.

‘‘Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī;

Asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

373.

‘‘Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī;

So tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

374.

‘‘Atthañca yo jānāti bhāsitassa, atthañca ñatvāna tathā karoti;

Atthantaro nāma sa hoti paṇḍito, ñatvā ca dhammesu visesi assā’’ti.

… Kosiyo thero….

Pañcakanipāto niṭṭhito.

Tatruddānaṃ –

Rājadatto subhūto ca, girimānandasumanā;

Vaḍḍho ca kassapo thero, gayākassapavakkalī.

Vijito yasadatto ca, soṇo kosiyasavhayo;

Saṭṭhi ca pañca gāthāyo, therā ca ettha dvādasāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.