1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthāpāḷi Nidānagāthā Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare; Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)]. Yathānāmā yathāgottā, yathādhammavihārino;

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Sundarasamuddattheragāthā 459. ‘‘Alaṅkatā suvasanā, māladhārī [mālābhārī (sī.), mālabhārī (syā.)] vibhūsitā; Alattakakatāpādā, pādukāruyha vesikā. 460. ‘‘Pādukā oruhitvāna, purato pañjalīkatā; Sā maṃ

Read more

14. Cuddasakanipāto

14. Cuddasakanipāto 1. Khadiravaniyarevatattheragāthā 645. ‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ; Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ. 646. ‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’; Saṅkappaṃ

Read more

17. Tiṃsanipāto

17. Tiṃsanipāto 1. Phussattheragāthā 949. Pāsādike bahū disvā, bhāvitatte susaṃvute; Isi paṇḍarasagotto [paṇḍarassa gotto (sī.)], apucchi phussasavhayaṃ. 950. ‘‘Kiṃchandā kimadhippāyā, kimākappā bhavissare; Anāgatamhi

Read more