7. Sattakanipāto

7. Sattakanipāto

1. Sundarasamuddattheragāthā

459.

‘‘Alaṅkatā suvasanā, māladhārī [mālābhārī (sī.), mālabhārī (syā.)] vibhūsitā;

Alattakakatāpādā, pādukāruyha vesikā.

460.

‘‘Pādukā oruhitvāna, purato pañjalīkatā;

Sā maṃ saṇhena mudunā, mhitapubbaṃ [mihitapubbaṃ (sī.)] abhāsatha’’.

461.

‘‘Yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane;

Bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te;

Saccaṃ te paṭijānāmi, aggiṃ vā te harāmahaṃ.

462.

‘‘Yadā jiṇṇā bhavissāma, ubho daṇḍaparāyanā;

Ubhopi pabbajissāma, ubhayattha kaṭaggaho’’.

463.

‘‘Tañca disvāna yācantiṃ, vesikaṃ pañjalīkataṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

464.

‘‘Tato me manasīkāro…pe… nibbidā samatiṭṭhatha.

465.

‘‘Tato cittaṃ vimucci me…pe… kataṃ buddhassa sāsana’’nti.

… Sundarasamuddo thero….

2. Lakuṇḍakabhaddiyattheragāthā

466.

Pare ambāṭakārāme, vanasaṇḍamhi bhaddiyo;

Samūlaṃ taṇhamabbuyha, tattha bhaddova jhāyati [bhaddo’dhijhāyāyati (sī.), bhaddo jhiyāyati (syā. sī. aṭṭha.)].

467.

‘‘Ramanteke mudiṅgehi [mutiṅgehi (sī. aṭṭha.)], vīṇāhi paṇavehi ca;

Ahañca rukkhamūlasmiṃ, rato buddhassa sāsane.

468.

‘‘Buddho ce [buddho ca (sabbattha)] me varaṃ dajjā, so ca labbhetha me varo;

Gaṇhehaṃ sabbalokassa, niccaṃ kāyagataṃ satiṃ.

469.

‘‘Ye maṃ rūpena pāmiṃsu, ye ca ghosena anvagū;

Chandarāgavasūpetā, na maṃ jānanti te janā.

470.

‘‘Ajjhattañca na jānāti, bahiddhā ca na passati;

Samantāvaraṇo bālo, sa ve ghosena vuyhati.

471.

‘‘Ajjhattañca na jānāti, bahiddhā ca vipassati;

Bahiddhā phaladassāvī, sopi ghosena vuyhati.

472.

‘‘Ajjhattañca pajānāti, bahiddhā ca vipassati;

Anāvaraṇadassāvī, na so ghosena vuyhatī’’ti.

… Lakuṇḍakabhaddiyo thero….

3. Bhaddattheragāthā

473.

‘‘Ekaputto ahaṃ āsiṃ, piyo mātu piyo pitu;

Bahūhi vatacariyāhi, laddho āyācanāhi ca.

474.

‘‘Te ca maṃ anukampāya, atthakāmā hitesino;

Ubho pitā ca mātā ca, buddhassa upanāmayuṃ’’.

475.

‘‘Kicchā laddho ayaṃ putto, sukhumālo sukhedhito;

Imaṃ dadāma te nātha, jinassa paricārakaṃ’’.

476.

‘‘Satthā ca maṃ paṭiggayha, ānandaṃ etadabravi;

‘Pabbājehi imaṃ khippaṃ, hessatyājāniyo ayaṃ.

477.

‘‘Pabbājetvāna maṃ satthā, vihāraṃ pāvisī jino;

Anoggatasmiṃ sūriyasmiṃ, tato cittaṃ vimucci me.

478.

‘‘Tato satthā nirākatvā, paṭisallānavuṭṭhito;

‘Ehi bhaddā’ti maṃ āha, sā me āsūpasampadā.

479.

‘‘Jātiyā sattavassena, laddhā me upasampadā;

Tisso vijjā anuppattā, aho dhammasudhammatā’’ti.

… Bhaddo thero….

4. Sopākattheragāthā

480.

‘‘Disvā pāsādachāyāyaṃ, caṅkamantaṃ naruttamaṃ;

Tattha naṃ upasaṅkamma, vandissaṃ [vandisaṃ (sī. pī.)] purisuttamaṃ.

481.

‘‘Ekaṃsaṃ cīvaraṃ katvā, saṃharitvāna pāṇayo;

Anucaṅkamissaṃ virajaṃ, sabbasattānamuttamaṃ.

482.

‘‘Tato pañhe apucchi maṃ, pañhānaṃ kovido vidū;

Acchambhī ca abhīto ca, byākāsiṃ satthuno ahaṃ.

483.

‘‘Vissajjitesu pañhesu, anumodi tathāgato;

Bhikkhusaṅghaṃ viloketvā, imamatthaṃ abhāsatha’’.

484.

‘‘Lābhā aṅgānaṃ magadhānaṃ, yesāyaṃ paribhuñjati;

Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Paccuṭṭhānañca sāmīciṃ, tesaṃ lābhā’’ti cābravi.

485.

‘‘Ajjatagge maṃ sopāka, dassanāyopasaṅkama;

Esā ceva te sopāka, bhavatu upasampadā’’.

486.

‘‘Jātiyā sattavassohaṃ, laddhāna upasampadaṃ;

Dhāremi antimaṃ dehaṃ, aho dhammasudhammatā’’ti.

… Sopāko thero….

5. Sarabhaṅgattheragāthā

487.

‘‘Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ;

Tena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.

488.

‘‘Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ;

Sikkhāpadā no paññattā, gotamena yasassinā.

489.

‘‘Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe;

Soyaṃ rogo diṭṭho, vacanakarenātidevassa.

490.

‘‘Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū;

Kakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.

491.

‘‘Vītataṇhā anādānā, satta buddhā khayogadhā;

Yehāyaṃ desito dhammo, dhammabhūtehi tādibhi.

492.

‘‘Cattāri ariyasaccāni, anukampāya pāṇinaṃ;

Dukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.

493.

‘‘Yasmiṃ nivattate [yasmiṃ na nibbattate (ka.)] dukkhaṃ, saṃsārasmiṃ anantakaṃ;

Bhedā imassa kāyassa, jīvitassa ca saṅkhayā;

Añño punabbhavo natthi, suvimuttomhi sabbadhī’’ti.

… Sarabhaṅgo thero….

Sattakanipāto niṭṭhito.

Tatruddānaṃ –

Sundarasamuddo thero, thero lakuṇḍabhaddiyo;

Bhaddo thero ca sopāko, sarabhaṅgo mahāisi;

Sattake pañcakā therā, gāthāyo pañcatiṃsatīti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.