6. Yamakamātikā

6. Yamakamātikā

Mūlayamakamātikatthavaṇṇanā

Idāni yamakamātikāya saṃvaṇṇanānayo hoti. Sā panesā mūlayamakamātikā khandhaāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakamātikāti dasavidhā hoti. Kenaṭṭhena cettha yamakanti? Yugaḷaṭṭhena. Yugaḷaṃ hi ‘‘yamakapāṭihāriyaṃ’’, ‘‘yamakasālā’’tiādīsu ‘‘yamaka’’nti vuccati, iti yugaḷasaṅkhātānaṃ yamakānaṃ vasena desitattā imesu dasasu ekekampi, etesaṃ vibhajanattā niddesopi, sabbesaṃ samūhattā pakaraṇampi yamakaṃ nāma. Idha panetā niddesayamakaṃ upādāya ‘‘yamakamātikā’’tveva vuttā, tāsaṃ pana dasannaṃ yamakamātikānaṃ mūlayamakamātikā ādi. Tatthāpi ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā’’ti idaṃ yamakaṃ ādi. Tassa kusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena atthayamakanti vā, tesaññeva atthānaṃ anulomato paṭilomato pavattapāḷidhammavasena dhammayamakanti vā, anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā yamakabhāvo veditabbo. Sesesupi eseva nayo.

Idāni imesaṃ yamakānaṃ vasena desitāya imissā mūlayamakamātikāya tāva nayayamakapucchāatthavārappabhedavasena pāḷivavatthānaṃ evaṃ veditabbaṃ – kusalattikamātikāya hi ‘‘kusalā dhammā’’ti idaṃ ādipadaṃ nissāya mūlanayo mūlamūlanayo mūlakanayo mūlamūlakanayoti ime cattāro nayā honti. Tesu ekekasmiṃ naye mūlayamakaṃ ekamūlayamakaṃ aññamaññamūlayamakanti tīṇi tīṇi yamakānīti dvādasa yamakāni. Ekekasmiṃ yamake anulomapaṭilomavasena dve dve pucchāti catuvīsati pucchā, ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthāti aṭṭhacattālīsa atthā.

Tattha ye keci kusalāti kusalesu ‘‘kusalā nu kho, na kusalā nu kho’’ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te kusalamūlāti ‘‘sabbe te kusalā dhammā kusalamūlā nu kho, na nu kho’’ti evaṃ vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ saṃsayaṭṭhāne saṃsayaṃ dīpetvā taṃvinodanatthaṃ bhagavatā vutto, tathāgatassa pana saṃsayaṭṭhānaṃ nāma natthi. Ito paresupi pucchāpadesu eseva nayo. Yathā ca kusalapadaṃ nissāya ime catunayādayo honti, akusalapadaṃ nissāyapi tatheva, abyākatapadaṃ nissāyapi tatheva, kusalādīni tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāya tathevāti kusalattikamātikāya catūsu padesu sabbepi soḷasa nayā, aṭṭhacattālīsa yamakāni, channavuti pucchā, dvānavutisataṃ atthā ca uddesavasena vuttāti veditabbā. Ettāvatā mūlavāro hetuvāro nidānavāro sambhavavāro pabhavavāro samuṭṭhānavāro āhāravāro ārammaṇavāro paccayavāro samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva avasesesupi nayādayo veditabbā. Pāḷi panettha atisaṃkhittā. Iti sabbesupi dasasu vāresu saṭṭhisataṃ nayā, asītiadhikāni cattāri yamakasatāni, saṭṭhiadhikāni nava pucchāsatāni, vīsādhikāni ekūnavīsati atthasatāni ca uddiṭṭhānīti veditabbāni.

Evamettha nayayamakapucchā atthavārappabhedavasena pāḷivavatthānaṃ viditvā idāni tassā anuttānapadatthānusāreneva vibhaṅganayasahito saṅkhepatthavaṇṇanānayo evaṃ veditabbo – tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti anavajjasukhavipākā nissattasabhāvā. Sabbe te kusalamūlāti kiṃ te sabbeyeva kusalamūlā hontīti pucchā. Imāni pana vissajjanamātikāya natthi. Yamakamātikāya hi sabbattha pucchāpadāneva uddhaṭāni, na vissajjanānīti. Vissajjanāni pana niddeseyeva vuttāni, tasmā sabbattha niddesanayeneva vissajjanamukhaṃ dassayissāma. Imissāva ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā’’ti pucchāya vibhaṅganayena idaṃ vissajjanamukhaṃ. ‘‘Tīṇeva kusalamūlāni, avasesā kusalā dhammā na kusalamūlā’’ti tassā cāyamattho – na te sabbe kusalā dhammā kusalamūlāni honti, alobhādīni pana tīṇeva kusalamūlānīti. Ye vā pana kusalamūlā tayo alobhādayo kusalānaṃ mūlāti vuttā, sabbe te kusalā dhammāti kiṃ te sabbe tayopi dhammā kusalāti pucchā. Tassā niddese ‘‘āmantā’’ti vissajjanaṃ. Tassa tesaṃ tiṇṇaṃ mūlānaṃ kusalabhāvampi sampaṭicchāmīti attho. Ayaṃ tāva mūlanaye mūlayamakanayo.

Ekamūlayamake pana sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena ekamūlakaṃ aggahetvā samānatthena gahetabbā, ayaṃ hettha attho – ‘‘sabbe te kusalamūlena ekaṃ samānaṃ mūlaṃ etesanti ekamūlā’’ti. Yaṃ phassassa mūlaṃ, kiṃ tadeva vedanādīnanti ayaṃ pucchā. Atha nesaṃ tathābhāvaṃ sampaṭicchanavasena ‘‘āmantā’’ti vibhaṅge vissajjanaṃ. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalāti pucchā. Tassā pana kusalacittasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlameva, na kusalaṃ, phassādidhammajātaṃ pana kusalamūlena ekamūlañceva kusalañcāti idaṃ vissajjanaṃ. Yatheva hi phassādīnaṃ alobhādayo suppatiṭṭhitabhāvasādhanena hetupaccayattā mūlaṃ, tathā taṃsamuṭṭhānarūpassāpīti taṃrūpampi arūpadhammehi saddhiṃ samānamūlanti vuccati, na pana kusalaṃ anavajjasukhavipākattābhāvā. Ekamūlayamakanayo.

Aññamaññamūlayamake pana ‘‘ye keci kusalā’’ti apucchitvā ‘‘ye keci kusalamūlena ekamūlā’’ti pucchā katā. Kasmā? Imināpi byañjanena tassevatthassa sambhavadassanatthaṃ, kusalasamuṭṭhānarūpassāpi sampiṇḍanatthañca. Aññamaññamūlāti sabbeva te kiṃ aññamaññassa hetupaccayaṭṭhena mūlāni hontīti pucchā. Tassā yāni dve tīṇi mūlāni ekato uppajjanti, tāneva ekamūlāni ceva aññamaññamūlāni ca, avasesā kusalamūlasahajātā rūpārūpadhammā kusalamūlena ekamūlāva, na ca aññamaññamūlāti vissajjanaṃ. Tasseva paṭilomanaye sabbe te aññamaññamūlā alobhādayo kusalāti pucchā. Āmantāti vissajjanaṃ. Mūlanayo.

Yathā ca mūlanaye mūlayamakaekamūlayamakaaññamaññamūlayamakavasena chabbidhā pucchāvissajjananayā vuttā, evaṃ mūlamūlanayādīsupi veditabbā. Ayaṃ panettha viseso – sabbe te kusalamūlamūlāti sabbe te kusalamūlasaṅkhātā mūlā, kusalamūlamūlātveva attho. Ekamūlamūlāti samānaṭṭhena ekameva mūlamūlaṃ etesanti ekamūlamūlā, samānamūlamūlātveva attho. Aññamaññamūlamūlāti aññamaññassa mūlaṃ aññamaññamūlaṃ, taṃ hetupaccayaṭṭhena mūlaṃ etesanti aññamaññamūlamūlā, aññamaññamūlamūlātveva attho. Sesaṃ tādisamevāti. Mūlamūlanayo.

Mūlakanaye pana sabbe te kusalamūlakāti sabbe te kusalā hetupaccayaṭṭhena kusalabhūtaṃ mūlaṃ etesanti kusalamūlakāti pucchā. Āmantāti vissajjanaṃ. ‘‘Ye vā pana kusalamūlakā, sabbe te dhammā kusalā’’ti pucchā. Yaṃ rūpaṃ, taṃ ṭhapetvā sesaṃ kusalanti vissajjanaṃ, sesaṃ tādisamevāti. Mūlakanayo.

Mūlamūlakanaye pana kusalamūlamūlakāti kusalamūlasaṅkhātaṃ mūlaṃ etesanti kusalamūlamūlakā. Sesaṃ tādisamevāti.

Ayaṃ tāva kusalapadesu pucchāvissajjananayo. Akusalapadādīsupi eseva nayo. Ayaṃ pana viseso – akusalapadamūlesu ekamūlayamake ‘‘ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlā’’ti paṭhamapucchāya ‘‘ahetukaṃ akusalaṃ akusalamūlena ekamūla’’nti niddese vissajjanaṃ kataṃ. Tattha ahetukaṃ akusalanti dvīsu mohamūlacittesu mohaṃ sandhāya vuttaṃ, abyākatapadamūlesu ekamūlayamake ‘‘ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlā’’ti pucchāya ‘‘ahetukaṃ abyākataṃ ṭhapetvā sesā abyākatamūlena ekamūlakā’’ti vissajjanaṃ. Tattha ahetukaṃ abyākatanti aṭṭhārasāhetukacittuppādā, rūpaṃ, nibbānañca. Ettha ca kiñcāpi sahetukaabyākatacittasamuṭṭhānarūpampi abyākatamūlena ekamūlameva, taṃ pana abbohārikaṃ katvā niddese ekato labbhamānakavasenapetaṃ vissajjanaṃ katanti veditabbaṃ.

Nāmapadamūlesu ca ‘‘ye keci nāmā dhammā, sabbe te nāmamūlā’’ti pucchāya ‘‘naveva nāmamūlāni, avasesā nāmā dhammā, na nāmamūlā’’ti vissajjanaṃ. Ekamūlanaye panettha ‘‘ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlā’’ti pucchā. ‘‘Ahetukaṃ nāmaṃ ṭhapetvā sesaṃ nāmamūlena ekamūla’’nti vissajjanaṃ. Tattha ahetukacittuppādavicikicchuddhaccasampayuttamohanibbānavasena ahetukaṃ nāmaṃ veditabbaṃ. Sesaṃ sabbattha kusalapade vuttānusārena suviññeyyamevāti. Ayaṃ mūlavāre nayo.

Ito paresu hetuvārādīsu navasu vāresu mūlavārasadisova sabbattha saṃvaṇṇanānayo. Hetuādipadamattameva hettha viseso, tāni ca mūla-saddapariyāyato alobhādihetukāneva. Alobhādayo hi sahajātadhammasaṅkhātassa attano phalassa patiṭṭhānaṭṭhena mūlaṃ. Tassa nipphādanatthaṃ hinoti pavattatīti hetu, ‘‘handa naṃ gaṇhathā’’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Samuṭṭhāti taṃ ettha, etenāti vā samuṭṭhānaṃ. Taṃ āharatīti āhāro. Apaṭikkhipitabbaṭṭhena tena ālambīyatīti ālambaṇaṃ. Etaṃ paṭicca taṃ etīti paccayo. Etasmā taṃ samudetīti samudayo. Sabbaṃ kāraṇapariyāyena vuttā ‘‘mūlaṃ hetu nidānañcā’’ti gāthā dasannampi vārānaṃ uddānagāthā nāma. Ayaṃ mūlayamakamātikatthavaṇṇanānayo.

Khandhayamakamātikatthavaṇṇanā

Khandhayamakapāḷiyā pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ – ‘‘pañcakkhandhā’’ti padaṃ ādiṃ katvā yāva ‘‘na khandhā na saṅkhārā’’ti padaṃ, tāva pavattā ayaṃ khandhayamakamātikā nāma. Sā paṇṇattivārassa ‘‘uddesavāro’’tipi ‘‘pucchāvāro’’tipi vuccati. So ca padasodhanavāro padasodhanamūlacakkavāro suddhakhandhavāro suddhakhandhamūlacakkavāroti catūhi nayavārehi paṭimaṇḍito. Tattha ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādinā nayena padameva sodhetvā gato padasodhanavāro nāma. So anulomapaṭilomavasena duvidho hoti . Tassa anulomavāre ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādīni pañca yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpa’’ntiādinā pañca vārā.

Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ ‘‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato padasodhanamūlakānaṃ cakkānaṃ atthitāya padasodhanamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho’’tiādīni vīsatimeva.

Tato paraṃ ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinā nayena suddhakhandhavaseneva gato suddhakhandhavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ khandho , khandhā rūpa’’ntiādīni pañca yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na khandho, na khandhā na rūpa’’ntiādīni pañceva.

Tato paraṃ tesaññeva suddhakhandhānaṃ ‘‘rūpaṃ khandho, khandhā vedanā’’tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ khandho, khandhā vedanā’’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na khandho, na khandhā na vedanā’’tiādīni vīsatimeva. Evamettha catūsu nayavāresu ekaṃ yamakasataṃ, dve pucchāsatāni, ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthe katvā cattāri ca atthasatāni uddiṭṭhānīti veditabbāni.

Evametissā pāḷivavatthānaṃ viditvā idāni anuttānapadatthānusārena vibhaṅganayasahitasaṅkhepatthavaṇṇanānayo evaṃ veditabbo. Pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ uddeso. Rūpakkhandho…pe… viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ. Tato paraṃ padasodhanavārādayo cattāro nayavārā. Tattha rūpaṃ rūpakkhandhoti yaṃ kiñci ‘‘rūpa’’nti vuccati, sabbaṃ taṃ ‘‘rūpakkhandho’’ti pucchatīti vacanasodhanatthaṃ pucchā. Tassā ca ‘‘piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho, rūpakkhandho rūpañceva rūpakkhandho cā’’ti idaṃ niddesanayena vissajjanaṃ. Tattha piyarūpaṃ sātarūpantiādīsu yaṃ ‘‘rūpa’’nti vuttaṃ, taṃ rūpameva na rūpakkhandho. Yo pana ‘‘rūpakkhandho’’ti vutto, so ‘‘rūpa’’ntipi ‘‘rūpakkhandho’’tipi vattuṃ vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana ‘‘āmantā’’ti vissajjanaṃ rūpakkhandhassa niyamena rūpanti vattabbattā. Vedanā vedanākkhandhoti pucchāya, vedanākkhandho vedanāti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Saññāsaññākkhandhoti pucchāya ‘‘papañcasaññā’’tiādīsu āgatā diṭṭhisaññā saññā na saññākkhandho, saññākkhandho saññā ceva saññākkhandho cāti vissajjanaṃ. Saññākkhandho saññāti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Saṅkhārā saṅkhārakkhandhoti pucchāya ‘‘aniccā vata saṅkhārā’’tiādīsu āgato saṅkhārakkhandho, tato avasesā saṅkhatadhammā saṅkhārā na saṅkhārakkhandhoti vissajjanaṃ. Saṅkhārakkhandho saṅkhārāti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Viññāṇaṃviññāṇakkhandhoti pucchāya, viññāṇakkhandho viññāṇanti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ.

Paṭilomavāre na rūpaṃ na rūpakkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Tassa rūpa-saddavacanīyā dhammā rūpakkhandho na hontīti attho. Na rūpakkhandho na rūpanti pucchāya rūpakkhandhavirahitā ‘‘piyarūpaṃ sātarūpa’’nti vuttā dhammā na rūpakkhandho, rūpaṃ, piyarūpasātarūparūpakkhandhavirahitā pana dhammā na rūpakkhandho ceva na rūpañcāti vissajjanaṃ. Na vedanā na vedanākkhandhoti pucchāya, na vedanākkhandho na vedanāti pucchāya, na saññā na saññākkhandhoti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Na saṅkhārā na saṅkhārakkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Na saññākkhandho na saññāti pucchāya pana diṭṭhisaññā na saññākkhandho, saññā, taṃ diṭṭhisaññaṃ, saññākkhandhañca ṭhapetvā avasesā na ceva saññā na ca saññākkhandhoti vissajjanaṃ. Na saṅkhārā na saṅkhārakkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Na saṅkhārakkhandho na saṅkhārāti pucchāya saṅkhārakkhandhaṃ ṭhapetvā avasesasaṅkhatadhammā na saṅkhārakkhandho, saṅkhārā, asaṅkhatā pana dhātu na ceva saṅkhārā na ca saṅkhārakkhandhoti vissajjanaṃ. Na viññāṇaṃ na viññāṇakkhandhoti pucchāya, na viññāṇakkhandho na viññāṇanti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Imināva nayena ito paresupi sabbattha vissajjananayo veditabbo, visesamattameva pana vakkhāma.

Padasodhanamūlacakkavāre pana ayaṃ viseso – khandhā vedanākkhandhoti ye keci khandhā, sabbe te vedanākkhandhoti pucchā. Tassā ‘‘vedanākkhandho khandho ceva vedanākkhandho ca, avasesā pana khandhā, na vedanākkhandho’’ti vissajjanaṃ. Sesesupi eseva nayo. Paṭilome pana na khandhā na vedanākkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Ettha ca ye paññattinibbānasaṅkhātā dhammā khandhāpi na honti, te yasmā vedanākkhandhopi na hoti, tasmā ‘‘āmantā’’ti vissajjanaṃ, sesaṃ suviññeyyameva. Padasodhanamūlacakkavāro.

Suddhakhandhavāre pana ‘‘rūpaṃ khandho’’ti pucchāya ‘‘āmantā’’ti vissajjanaṃ piyarūpādīnañca pañcasu khandhesu saṅgahitattā. ‘‘Khandhā rūpa’’ntiādīsu ye keci khandhā, sabbe te rūpakkhandhotiādinā attho gahetabbo. Teneva hissa niddese ‘‘khandhā rūpa’’ntiādinā padaṃ anuddharitvā ‘‘khandhā rūpakkhandho’’tiādinā atthavaseneva padaṃ uddharitvā ‘‘rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā, na rūpakkhandho’’ti vissajjanaṃ kataṃ. Teneva ca kāraṇena suddhakhandhavāroti vutto. Vacanasodhane viya hi ettha na vacanaṃ pamāṇaṃ, yathā pana suddhakhandhā labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakamātikādīsupi eseva nayo. Paṭilome ‘‘na rūpaṃ na khandho’’ti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ khandhopi na hotīti pucchā, tassā ‘‘rūpakkhandhavirahitā khandhā, na rūpaṃ, tathā nibbānaṃ na pana rūpañceva na khandho cā’’ti vissajjanaṃ. Sesaṃ suviññeyyameva. Suddhakhandhavāro.

Suddhakhandhamūlacakkavārepi ‘‘khandhā vedanākkhandho’’tiādinā heṭṭhā vuttanayena attho veditabboti ayaṃ paṇṇattivāre nayo.

Yasmā pana niddese imissā pana mātikāya paṇṇattivārasaṅkhātaṃ niddesaṃ vatvā tato imaṃ mātikākkamaṃ muñcitvā aparena pariyāyena aññepi uddesavāravirahitā ‘‘pavattivāro pariññāvāro’’ti dve mahāvārā pucchāvissajjanavasena vuttā, tasmā tesaṃ dvinnampi vārānaṃ nayo dassetabbo. Tato pavattivāre tāva pāḷivavatthānapubbikā mukhamattappakāsanā – imasmiṃ hi uppādavāro nirodhavāro uppādanirodhavāroti tayo antaravārā honti. Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti paccuppanno, atīto, anāgato, paccuppannenātīto, paccuppannenānāgato, atītenānāgatoti. Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato okāsato puggalokāsatoti tayo vārā honti.

Tattha ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatīti? Asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati, vedanākkhandho ca uppajjati. Yassa vā pana vedanākkhandho uppajjati, tassa rūpakkhandho uppajjatīti? Arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjati, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjati, rūpakkhandho ca uppajjati. Yassa rūpakkhandho uppajjati…pe… tassa viññāṇakkhandho uppajjati…pe… yassa vā pana viññāṇakkhandho uppajjati, tassa rūpakkhandho uppajjatīti…pe… pañcavokāraṃ …pe… uppajjatī’’ti evaṃ rūpakkhandhamūlakāni cattāri, ‘‘yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjatī’’tiādinā ca vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti evametāni paccuppannakāle puggalavāre anulomanaye dasa yamakāni honti. Tattha rūpakkhandhamūlakesu catūsu ādito ekameva pāḷiyaṃ vissajjitaṃ, sesāni tena sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṃkhittāni.

Vedanākkhandhamūlake pana sabbattha ‘‘āmantā’’ti ekasadisameva vissajjanaṃ. Vedanādīsu uppannesu niyamena saññādīnaṃ uppajjanato tattha sabbāni saṃkhittāni. Yathā ca puggalavāre dasa yamakāni, evaṃ okāsavārepi ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjatīti? Asaññasatte tattha…pe… pañcavokāre tattha…pe… uppajjatī’’tiādinā, puggalokāsavārepi ‘‘yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjatīti? Asaññasattaṃ…pe… pañcavokāraṃ…pe… uppajjatī’’tiādinā. Paccuppannakāle tīsu vāresu anulomanaye tiṃsa yamakā honti. Yathā anulomanaye tiṃsa, evaṃ paṭilomanayepi ‘‘yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjatīti? Arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjati. Yassa vā pana vedanākkhandho nuppajjati, tassa rūpakkhandho nuppajjatīti? Asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ rūpakkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ vedanākkhandho ca nuppajjati rūpakkhandho ca nuppajjatī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatīti? Uppajjati. Yattha vā pana…pe… nuppajjatīti? Uppajjatī’’tiādinā ca, ‘‘yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjatīti…pe… sabbesaṃ cavantānaṃ tadubhayaṃ nuppajjatī’’tiādinā cāti tiṃsa yamakā. Evaṃ paccuppannakāle saṭṭhi yamakāni, taddiguṇā pucchā, taddiguṇā ca atthā veditabbā.

Tattha yassa rūpakkhandho uppajjatīti yassa puggalassa paṭisandhikkhaṇe rūpakkhandho uppajjati. Tassa vedanākkhandhoti vedanākkhandhopi tassa tasmiṃyeva khaṇe uppajjatīti attho imināva nayena. Tattha asaññasattanti asaññattabhavaṃ paṭisandhivasena upapajjantānaṃ tesaṃ uppajjanakkhaṇe rūpakkhandho uppajjati, no ca tesaṃ acittakattā vedanākkhandho uppajjatīti attho . Imināva nayena ‘‘yassa vā pana vedanākkhandho’’tiādikesu pucchāvissajjanesu, tato paresupi sabbattha attho veditabbo.

Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ – sakalepi hi imasmiṃ khandhayamake tattha tattha uppannānaṃ sattānaṃ pavatte yāva maraṇā vā khandhānaṃ apariyantesu uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā paṭisandhiuppādavaseneva uppādavāro, nirodhamaraṇakāle nirodhavaseneva ca nirodhavāro kathito. Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva ca cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ pucchāvissajjanānaṃ atthavinicchayo veditabbo.

Paṭilomanaye pana sabbesaṃ cavantānanti maraṇacittassa bhaṅgakkhaṇasamannāgatānaṃ. Tesaṃ hi tattha rūpakkhandho nuppajjati, vedanākkhandho ca cuticittassa uppattikkhaṇe eva uppannattā. ‘‘Yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatī’’ti pucchāya arūpabhavaṃ sandhāya ‘‘uppajjatī’’ti idaṃ vissajjanaṃ kataṃ, anantarapucchāya asaññibhavaṃ sandhāya ‘‘uppajjatī’’ti idaṃ vissajjananti veditabbaṃ. Sesaṃ suviññeyyamevāti ayaṃ paccuppannakāle nayo.

Yathā ca paccuppannakāle saṭṭhi yamakādīni, evaṃ sesesupi pañcasu kālabhedesu paccekanti gahetabbaṃ. Pucchāvissajjanesu panettha kiñcāpi ‘‘yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthāti? Āmantā’’tiādinā, ‘‘yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjitthāti? Pañcavokāre uppajjittha, nāññatthā’’tiādinā ca, ‘‘yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjitthāti? Pañcavokārānaṃ tesaṃ tattha uppajjittha, nāññatthā’’tiādinā ca atītakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthāti? Natthī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjittha, tattha vedanākkhandho nuppajjitthāti? Uppajjitthā’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthāti? Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ…pe… suddhāvāsānaṃ tesaṃ tattha tadubhayaṃ nuppajjitthā’’tiādinā tīsu vāresu paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjissati, tassa vedanākkhandho uppajjissatīti? Āmantā’’tiādinā, ‘‘yattha rūpakkhandho uppajjissati, tattha vedanākkhandho uppajjissatīti…pe… pañcavokāre uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho uppajjissati, tassa tattha vedanākkhandho uppajjissati…pe… pañcavokārānaṃ tesaṃ tattha uppajjissatī’’tiādinā ca anāgatakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjissati, tassa vedanākkhandho nuppajjissatīti? Ye arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ rūpakkhandho nuppajjissati, netaro, pacchimabhavikānaṃ tadubhayaṃ nuppajjissatī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjissati, tattha vedanākkhandho nuppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjissati, tassa tattha vedanākkhandho nuppajjissatīti? Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati, netaro, pacchimabhavikānaṃ tadubhayaṃ nuppajjissatī’’tiādinā paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjitthā’’tiādinā, ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjitthāti…pe… pañcavokāre uppajjatī’’tiādinā, ‘‘yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjitthāti? Suddhāvāsaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho uppajjittha, pañcavokāre pana uppajjitthā’’tiādinā paccuppannena atītakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjitthā’’tiādinā, ‘‘yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjitthāti? Uppajjitthā’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjati , tassa tattha vedanākkhandho nuppajjitthāti? Pañcavokārā cavantānaṃ arūpānañca tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho nuppajjittha, suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjitthā’’tiādinā paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjatī’’tiādinā, ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjissatīti? Pañcavokāre…pe… uppajjissatī’’tiādinā ca, ‘‘yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjissatīti ? Pacchimabhavikānaṃ pañcavokāre…pe… uppajjissatī’’tiādinā ca paccuppannena anāgatakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjissatīti pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ…pe… nuppajjissatī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjissatīti? Uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjissatīti…pe… pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha…pe… nuppajjissatī’’tiādinā paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ uppajjissatī’’tiādinā, ‘‘yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjissatīti…pe… pañcavokāre uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjissatīti? Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ…pe… uppajjissatī’’tiādinā atītena anāgatakāle anulomanaye, ‘‘yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti? Natthī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjittha, tattha vedanākkhandho nuppajjissatīti? Uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjissatīti…pe… suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca nuppajjissatī’’tiādinā paṭilomanaye ca suddhā atthavisesā upalabbhanti. Tathāpi ganthavitthārabhayena anavasesato na dassayissāma, dassitanayeneva sabbattha pucchāvissajjanaṃ sakkā paṇḍitena ñātunti ayaṃ uppādavāre nayo.

Yathā ca uppādavāre chasu kālabhedesu paccekaṃ puggalādibhedato anulomapaṭilomanayubhayena cha cha vārā, ekekasmiṃ vāre dasa dasa katvā saṭṭhi saṭṭhi yamakāni, sabbānipi saṭṭhiadhikāni tīṇi yamakasatāni, tato dviguṇā pucchā, dviguṇā atthā ca honti, evaṃ nirodhavāre uppādanirodhavārepi veditabbā. Tattha ca ‘‘yassa rūpakkhandho nirujjhati, tassa vedanākkhandho nirujjhatīti…pe… pañcavokārā cavantānaṃ…pe… nirujjhatī’’tiādinā, ‘‘yassa rūpakkhandho na nirujjhati, tassa vedanākkhandho na nirujjhatīti…pe… sabbesaṃ upapajjantānaṃ…pe… na nirujjhatī’’tiādinā nirodhavāre, ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatīti? No. Yassa rūpakkhandho nuppajjati, tassa vedanākkhandho na nirujjhatīti…pe… arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati, vedanākkhandho ca na nirujjhatī’’tiādinā uppādanirodhavāre ca heṭṭhā vuttānusārena sabbattha pucchāvissajjananayo ñātabboti ayaṃ pavattivāre nayo.

Pariññāvāre pana puggalavārādīsu tīsu puggalavāro ekova labbhati, na okāsapuggalokāsavārā sadisavissajjanattā. Yo hi koci puggalo rūpādiṃ parijānantova , yattha katthaci niruddhopi tādisova hoti, tasmā chasu kālabhedesu anulomato puggalavasena dve dve vārā, ekekasmiṃ vāre dasa dasa katvā vīsati vīsati yamakānīti vīsaṃ yamakasataṃ, taddiguṇā pucchā, taddiguṇā ca atthā veditabbā. Tattha ca ‘‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānātīti? Āmantā’’tiādinā ca, ‘‘yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānātīti? Āmantā’’ti ādinā ca anulomapaṭilomato ādito tīsu kālesu sabbapucchānaṃ ‘‘āmantā āmantā’’tveva vissajjanaṃ. Itaresu pana tīsu missakakālesu ‘‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānitthāti? No. Yo vā pana…pe… no’’ti evaṃ itarakāladvayepi anulomanaye ‘‘no no’’tveva vissajjanaṃ.

Paṭilomanaye pana ‘‘yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānitthāti? Arahā rūpakkhandhaṃ na parijānāti, no ca so vedanākkhandhaṃ na parijānittha. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijāniṃsū’’tiādinā, ‘‘yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānissatīti? Ye maggaṃ paṭilabhissanti, te rūpakkhandhaṃ na parijānanti, no ca vedanākkhandhaṃ na parijānissanti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijānissantī’’tiādinā ca, ‘‘yo rūpakkhandhaṃ na parijānittha, so vedanākkhandhaṃ na parijānissantīti? Ye maggaṃ paṭilabhissanti, te rūpakkhandhaṃ na parijāniṃsu, no ca vedanākkhandhaṃ na parijānissanti. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijāniṃsu, vedanākkhandhañca na parijānissantī’’tiādinā ca pucchāvissajjananayo veditabbo.

Ettha ca atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre cutipaṭisandhivasena na labbhanti, pavatte cittakkhaṇavaseneva labbhanti. Lokuttaramaggakkhaṇasmiṃ hi nibbānārammaṇena cittena pañcasu khandhesu pariññākiccanipphattiyā yaṃ kañci ekaṃ khandhaṃ parijānanto itarampi ‘‘parijānātī’’ti anulomapañhesu pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya ‘‘āmantā’’ti vissajjanaṃ vuttaṃ. ‘‘Na parijānātī’’ti paṭilomapañhesu puthujjanādayo sandhāya ‘‘āmantā’’ti vissajjanaṃ vuttanti veditabbaṃ. ‘‘Parijānitthā’’ti imasmiṃ pana atītakālavāre maggānantare aggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma. ‘‘Parijānātī’’ti ca aggamaggasamaṅgī vuccati, ‘‘parijānissantī’’ti puthujjanādayo, tasmā yo na parijānāti, so parijānitthāti vā, parijānissatītiādinā vā vattuṃ asakkuṇeyyatāya ‘‘āmantā’’ti vissajjanaṃ kataṃ.

Paṭilomanaye pana ‘‘aggamaggasamaṅgiñca arahantañca ṭhapetvā’’ti idaṃ aggamaggasamaṅgino ‘‘na parijānātī’’ti vacanaṃ, arahato ca ‘‘na parijānitthā’’ti vattuṃ asakkuṇeyyatāya vuttaṃ, ‘‘ye ca puthujjanā maggaṃ na paṭilabhissantī’’ti iminā atīte viya anāgatepi anantakālaṃ amuccanakā sattā nāma atthīti dasseti, te ca arahatā niṭṭhitapariññākiccena, ‘‘na parijānissantī’’ti vattabbataṃ vā āpannena samakā jātā, sabbattha ca ekaṃ khandhaṃ parijānanto sabbaṃ parijānāti, aparijānantopi ca sabbaṃ na parijānātīti veditabbanti ayaṃ khandhayamakamātikatthasaṃvaṇṇanānayo.

Āyatanayamakamātikatthavaṇṇanā

Āyatanayamakamātikāya pana pāḷivavatthānādikaṃ sabbaṃ khandhayamakamātikāya vuttanayeneva veditabbaṃ aññatra visesā , tatrāyaṃ viseso – ‘‘dvādasāyatanānī’’ti padaṃ ādiṃ katvā yāva ‘‘nāyatanā na mano’’ti, tāva pavattā ayaṃ āyatanamātikā nāma. Tattha dvādasāyatanāni uddisitvā yamakavasena pucchāsu khandhapadaṃ ṭhapetvā cakkhādīni pañca ajjhattikāyatanāni paṭhamaṃ vuttāni, pacchā rūpādipañcabāhirāyatanāni, pariyosāne manāyatanadhammāyatanānīti evaṃ pāḷivavatthāne pañhe. Vissajjane pana ‘‘cakkhu cakkhāyatananti? Dibbacakkhu paññācakkhu cakkhumeva, na cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca. Sotaṃ sotāyatananti? Dibbasotaṃ taṇhāsotaṃ sotameva, na sotāyatanaṃ. Ghānaṃ ghānāyatananti? Āmantā…pe… kāyo kāyāyatananti? Nāmakāyo cittakāyotiādi kāyo, na kāyāyatanaṃ. Rūpaṃ rūpāyatananti? Bhūtādi, piyarūpādi ca rūpaṃva, na rūpāyatanaṃ. Saddo saddāyatananti? Āmantā. Gandho gandhāyatananti? Sīlagandhādayo gandhova, na gandhāyatanaṃ. Raso rasāyatananti? Attharasādayo rasova, na rasāyatanaṃ. Dhammo dhammāyatananti? Pariyattidhammādayo dhammova, na dhammāyatanaṃ. Dhammāyatanaṃ dhammoti? Āmantā’’ti ayaṃ paṇṇattivāre viseso.

Pavattivāre pana ‘‘yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjatīti? Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati, sotāyatanañca uppajjati…pe… yassa rūpāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatīti? Acittakānaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Pañcavokāre uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vā pana manāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatīti? Arūpabhavavajjite saññābhave upapajjantānaṃ…pe… uppajjati . Yassa rūpāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Arūpabhavavajjite sabbattha uppajjati. Yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti? Āmantā, yassa vā pana…pe… uppajjatīti? Asaññabhavavajjite sabbattha uppajjatī’’ti evaṃ saddāyatanavajjitā sesāyatanamātikāyamakayojanā yathānurūpaṃ veditabbā. Saddāyatanaṃ hi paṭisandhikkhaṇe na labbhati, ayaṃ uppādavāre viseso, iminā nayena nirodhavārādīsu, pariññāvāre ca yojanāviseso veditabbo, sabbattha ca khandhato āyatanānaṃ bahutā ca yamakavārabahutā ca veditabbā. Sesaṃ tādisamevāti ayaṃ āyatanayamakamātikatthasaṃvaṇṇanānayo.

Dhātuyamakamātikatthavaṇṇanā

Dhātuyamakamātikāya pana pāḷivavatthānaṃ sabbaṃ āyatanayamakamātikāya vuttanayeneva veditabbanti ayaṃ dhātuyamakamātikatthasaṃvaṇṇanānayo.

Saccayamakamātikatthavaṇṇanā

Saccayamakamātikāya pana khandhayamake vuttanayena vārabhedā, kālādibhedā ca veditabbā, pāḷivavatthāne panettha catunnaṃ saccānaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhasaccavāro suddhasaccamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā. Pucchāvissajjanesu pana ‘‘dukkhaṃ dukkhasaccanti? Āmantā. Dukkhasaccaṃ dukkhanti? Kāyikacetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ dukkhasaccaṃ, na dukkhaṃ. Kāyikacetasikaṃ dukkhaṃ pana dukkhañceva dukkhasaccañca. Samudayo samudayasaccanti? Taṇhaṃ ṭhapetvā avasesā saccavibhaṅge niddiṭṭhā kusalādidhammā samudayo, na samudayasaccaṃ. Taṇhā pana samudayo ceva samudayasaccañca. Samudayasaccaṃ samudayoti? Āmantā. Nirodho nirodhasaccanti? Tadaṅganirodhādayo, khaṇikanirodho ca nirodhova, na nirodhasaccaṃ. Nibbānaṃ pana nirodho ceva nirodhasaccañca. Nirodhasaccaṃ nirodhoti? Āmantā. Maggo maggasaccanti? Micchāmaggaṅgādayo maggo, na maggasaccaṃ. Ariyamaggo pana maggo ceva maggasaccañca. Maggasaccaṃ maggoti? Āmantā’’tiādinā paṇṇattivāre nayo veditabbo.

Pavattivāre pana ‘‘yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ samudayasaccaṃ uppajjati. Taṇhāya uppādakkhaṇe tadubhayaṃ uppajjati. Yassa dukkhasaccaṃ uppajjati, tassa maggasaccaṃ uppajjatīti…pe… pañcavokāre maggassa uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vā pana…pe… uppajjatīti? Arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre tadubhayaṃ uppajjati. Yassa samudayasaccaṃ uppajjati, tassa maggasaccaṃ uppajjatīti? No, yassa vā pana…pe… no’’tiādinā puggalavāre, ‘‘yattha dukkhasaccaṃ uppajjati, tattha samudayasaccaṃ uppajjatīti? Asaññasatte tattha dukkhasaccaṃ uppajjati, no ca tattha tadaññaṃ, aññattha tadubhayampi. Yattha dukkhasaccaṃ uppajjati, tattha maggasaccaṃ uppajjatīti? Apāye, asaññasatte ca dukkhameva, no ca tattha tadaññaṃ, aññattha tadubhayampī’’tiādinā okāsavāre, puggalokāsavārepīti evaṃ anulomanaye,

‘‘Yassa dukkhasaccaṃ nuppajjati, tassa samudayasaccaṃ nuppajjatīti? Āmantā. Yassa vā pana…pe… nuppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe samudayasaccaṃ nuppajjati, no ca tesaṃ dukkhasaccaṃ nuppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca nuppajjati, dukkhasaccañca nuppajjatī’’tiādinā, ‘‘yattha dukkhasaccaṃ nuppajjati, tattha samudayasaccaṃ nuppajjatīti? Natthi. Yattha vā pana samudayasaccaṃ nuppajjati, tattha dukkhasaccaṃ nuppajjatīti? Uppajjatī’’tiādinā ca, ‘‘yassa yattha dukkhasaccaṃ nuppajjati, tassa tattha samudayasaccaṃ nuppajjatīti? Āmantā. Yassa vā pana yattha samudayasaccaṃ nuppajjati, tassa tattha dukkhasaccaṃ nuppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha samudayasaccaṃ eva nuppajjati, netaraṃ, sabbesaṃ pana cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha tadubhayampi nuppajjatī’’tiādinā ca sabbattha paṭilomanaye ca,

‘‘Yassa dukkhasaccaṃ uppajjittha, tassa samudayasaccaṃ uppajjitthāti? Āmantā. Yassa dukkhasaccaṃ uppajjittha, tassa maggasaccaṃ uppajjitthāti? Abhisametāvīnaṃ uppajjittha, na itaresa’’ntiādinā, ‘‘yassa yattha dukkhasaccaṃ uppajjittha, tassa tattha samudayasaccaṃ uppajjitthāti? Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tattha dukkhasaccaṃ uppajjittha, netaraṃ, itaresaṃ tadubhayaṃ uppajjitthā’’tiādinā, ‘‘yassa dukkhasaccaṃ uppajjissati, tassa samudayasaccaṃ uppajjissatīti? Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tesaṃ dukkhasaccaṃ uppajjissati, netaraṃ, itaresaṃ tadubhayaṃ uppajjissatī’’tiādinā ca, ‘‘yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjitthāti? Āmantā, yassa vā pana…pe… uppajjatīti? Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggaphaluppattikkhaṇe tesaṃ samudayasaccaṃ uppajjittha, no ca tesaṃ dukkhasaccaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe samudayasaccañca uppajjittha , dukkhasaccañca uppajjatī’’tiādinā ca sesakālabhedesu ca anulomapaṭilomādīsu ca vuttānusārena uppādavāre sabbattha vissajjananayo yathānurūpaṃ ñātabbo. ‘‘Yassa dukkhasaccaṃ nirujjhati, tassa samudayasaccaṃ nirujjhatīti…pe… taṇhāya bhaṅgakkhaṇe tesaṃ tadubhayaṃ nirujjhatī’’tiādinā nirodhavāre, uppādanirodhavārepīti evaṃ pavattivāre sabbattha yathānurūpato yojanā veditabbā.

Tathā ‘‘yo dukkhasaccaṃ parijānāti, so samudayasaccaṃ pajahatīti? Āmantā’’tiādinā pariññāvārepīti evamettha pāḷinayo ñātabbo.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ – pavatti vāre tāvettha nirodhasaccaṃ na labbhateva, sesesu pana tīsu saccesu samudayamaggasaccāni ekantena pavattiyaṃ eva labbhanti. Dukkhasaccaṃ cutipaṭisandhīsupi pavattepīti evamettha yaṃ yaṃ sabbattha labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ – sabbesaṃ upapajjantānanti antamaso suddhāvāsānampi. Tepi hi dukkhasacceneva uppajjanti. Taṇhāvippayuttacittassāti idaṃ dukkhasaccasamudayasaccesu ekakoṭṭhāsassa uppattidassanatthaṃ vuttaṃ, tasmā pañcavokāravaseneva gahetabbaṃ. Catuvokāre pana taṇhāvippayuttaphalasamāpattiyā uppādakkhaṇe ekampi saccaṃ nuppajjati. Tadubhayanti dukkhasamudayasaccadvayaṃ. Tasmiṃ hi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti taṃ sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇe pana rūpameva dukkhasaccaṃ nāma, sesā maggasahajātā dhammā saccavinimuttāva. Teneva kāraṇena ‘‘arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjatī’’ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe. Tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe taṇhāvippayuttacittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti anabhisamitasaccānanti iminā nayamukhena sabbattha atthavinicchayo veditabbo.

Pariññāvāre pana ñātatīraṇapahānavasena tissopi pariññāyo labbhanti. Yasmā pana lokuttaradhammesu pariññānāma natthi, tasmā idha dve eva saccāni gahitāni. Tattha ‘‘dukkhasaccaṃ parijānātī’’ti ñātatīraṇapariññāvasena vuttaṃ, ‘‘samudayasaccaṃ pajahatī’’ti ñātapahānapariññāvasena , iti imāsaṃ pariññānaṃ vasena sabbattha attho veditabbo. Ayaṃ saccayamakamātikatthasaṃvaṇṇanānayo.

Saṅkhārayamakamātikatthavaṇṇanā

Saṅkhārayamakamātikāya pana heṭṭhā vuttanayeneva mahāvārantarādibhedā veditabbā. Ayaṃ panettha viseso – mātikāya tāva yathā heṭṭhā khandhādayo dhamme uddisitvā ‘‘rūpaṃ rūpakkhandho’’tiādinā padasodhanavāro āraddho, tathā anārabhitvā ‘‘assāsapassāsā kāyasaṅkhāro’’tiādinā paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā. Tattha kāyassa saṅkhāro kāyasaṅkhāro, assāsapassāsā. ‘‘Kāyikā ete dhammā kāyapaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanato kāraṇabhūtassa karajakāyassa phalabhūto esa saṅkhāroti kāyasaṅkhāro. Aparo nayo – saṅkharīyatīti saṅkhāro. Kena saṅkharīyati? Kāyena. Ayaṃ hi vāto viya bhastāya karajakāyena saṅkharīyati, evampi kāyassa saṅkhāroti kāyasaṅkhāro, kāyena kato assāsapassāsavātoti attho. Cetasā vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā ‘‘vitakkavicārā vacīsaṅkhāro’’ti (ma. ni. 1.463) vacanato pana saṅkharotīti saṅkhāro, kiṃ saṅkharoti? Vaciṃ. Vaciyā saṅkhāroti vacīsaṅkhāro, vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ. ‘‘Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanatoyeva pana tatiyapade saṅkharīyatīti saṅkhāro, kena saṅkharīyati? Cittena, iti cittassa saṅkhāroti cittasaṅkhāro, sabbesampi cittasamuṭṭhānānaṃ cetasikānaṃ dhammānaṃ etaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā ‘‘ṭhapetvā vitakkavicāre’’ti vuttaṃ.

Idāni ‘‘kāyo kāyasaṅkhāro’’ti padasodhanavāro āraddho, tassa anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinā nayena yamakānivuttāni, evaṃ ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti avatvā ‘‘kāyasaṅkhāro vacīsaṅkhāro’’tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti anulome tīṇi, paṭilome tīṇīti cha yamakāni vuttāni. Kiṃ kāraṇā? Suddhikaekekapadavasena atthabhedābhāvato, kāyasaṅkhāroti pana dvīhipi padehi ekova attho labbhatīti ayaṃ visesova, tasmā ekekapadavasena na vuttaṃ, ‘‘kāyo kāyasaṅkhāro’’tiādi pana vattabbaṃ siyā, sopi nayo padasodhanavāre vināpi atthena vacanaṃ yujjatīti tattheva vutto, idha pana kāyasaṅkhārādīnaṃ vacīsaṅkhārādīhi aññattā ‘‘kāyasaṅkhāro vacīsaṅkhāro’’tiādināpi yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha na gahitoti ayaṃ tāvettha pāḷivavatthāne viseso.

Pañhavissajjanesu pana ‘‘kāyo kāyasaṅkhāroti? No, kāyasaṅkhāro kāyoti? No’’ti vā evaṃ sabbattha paṭisedho. Vissajjanānaṃ kāyādīnaṃ eva kāyasaṅkhārādināmattā. Na hi kāyādayo viya kāyasaṅkhārādīnaṃ nāmaṃ hoti, paṭilome pana na kāyo na kāyasaṅkhāroti yo kāyo na hoti, so kāyasaṅkhāropi na hotīti pucchāya attho, tassā kāyasaṅkhāro na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva paneso hoti, kāyañca kāyasaṅkhārañca ṭhapetvā avasesaṃ saṅkhatāsaṅkhatādibhedaṃ sabbaṃ na ca kāyo, na ca kāyasaṅkhāroti vissajjanaṃ. Sesesupi eseva nayo, itaresu ca anulomapaṭilomesu ‘‘kāyo kāyasaṅkhāroti? No, saṅkhārā vacīsaṅkhāroti? Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca, avasesā saṅkhārā, na vacīsaṅkhāro, na saṅkhārā na vacīsaṅkhāroti? Āmantā’’tiādinā sabbattha pucchāvissajjananayo veditabbo.

Pavattivāre pana ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro uppajjatīti? Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro uppajjati, netaro, savitakkasavicāracittasamaṅgīnaṃ pana kāmāvacarasattānaṃ tadubhayampi uppajjati. Yassa vā pana…pe… uppajjatīti? Rūpārūpabhavikānaṃ vitakkavicāruppādakkhaṇe vacīsaṅkhārova uppajjati, netaro…pe… yathāvuttakāmāvacarānaṃ pana tadubhayaṃ uppajjati. Yassa kāyasaṅkhāro uppajjati, tassa cittasaṅkhāro uppajjatīti? Āmantā…pe… yassa vā pana…pe… uppajjatīti…pe… assāsapassāsānaṃ uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vacīsaṅkhāro uppajjati, tassa cittasaṅkhāro uppajjatīti? Āmantā…pe… yattha kāyasaṅkhāro uppajjati, tattha vacīsaṅkhāro uppajjatīti ? Kāmāvacarasattānaṃ dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhārova uppajjati, netaro, paṭhamajjhānādīsu pana tadubhayaṃ uppajjati. Yattha vā pana …pe… uppajjatīti? Kāmāvacare uppajjati, na rūpārūpabhavesu. Yattha kāyasaṅkhāro uppajjati, tattha cittasaṅkhāro uppajjatīti? Āmantā. Yattha vā pana…pe… uppajjatīti? Kāmāvacarasattānaṃ catutthajjhāne rūpārūpabhave ca tattha cittasaṅkhārova uppajjati, netaro, itarajjhānādīsu pana tadubhayaṃ uppajjatī’’tiādinā,

‘‘Yassa kāyasaṅkhāro nuppajjati, tassa vacīsaṅkhāro nuppajjatīti? Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhārova nuppajjati, netaro, sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānañca tadubhayampi nuppajjati…pe… yassa kāyasaṅkhāro nuppajjati, tassa cittasaṅkhāro nuppajjatīti…pe… sabbacittānaṃ bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānañca nuppajjatī’’tiādinā ca, ‘‘yattha kāyasaṅkhāro nuppajjati, tattha vacīsaṅkhāro nuppajjatīti…pe… catutthajjhānakkhaṇe rūpabhavādīsu nuppajjatī’’tiādinā ca, ‘‘yassa kāyasaṅkhāro uppajjittha, tassa vacīsaṅkhāro uppajjitthāti? Āmantā’’tiādinā, ‘‘yassa kāyasaṅkhāro nuppajjittha, tassa cittasaṅkhāro nuppajjitthāti? Natthī’’tiādinā, ‘‘yassa yattha kāyasaṅkhāro nuppajjittha, tassa tattha vacīsaṅkhāro nuppajjitthāti…pe… catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro cā’’tiādinā ca,

‘‘Yassa kāyasaṅkhāro uppajjissati, tassa vacīsaṅkhāro uppajjissatīti? Āmantā. Yassa vā pana…pe… uppajjissatīti? Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpārūpabhave pacchimabhavikānaṃ vacīsaṅkhārova uppajjissati, na kāyasaṅkhāro , aññesaṃ pana tadubhayaṃ uppajjissatī’’tiādinā ca, ‘‘yassa kāyasaṅkhāro nuppajjissati, tassa vacīsaṅkhāro nuppajjissatīti…pe… pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati, tesaṃ tadubhayaṃ nuppajjissatī’’tiādinā sabbakālabhedesu yathānurūpato uppādavāre yojanānayo veditabbo. ‘‘Yassa kāyasaṅkhāro nirujjhati, tassa vacīsaṅkhāro nirujjhatīti…pe… paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tadubhayaṃ nirujjhati. Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti? Āmantā’’tiādinā nirodhavāre, ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti? No’’tiādinā uppādanirodhavāre ca,

‘‘Yo kāyasaṅkhāraṃ parijānāti, so vacīsaṅkhāraṃ parijānātīti? Āmantā’’tiādinā pariññāvāre ca heṭṭhā vuttānusārena sabbattha pāḷinayo veditabbo.

Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imasmiṃ hi saṅkhārayamake ‘‘assāsapassāsānaṃ uppādakkhaṇe, vitakkavicārānaṃ uppādakkhaṇe’’tiādivacanato (yama. 2.saṅkhārayamaka.19) paccuppannādikālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. ‘‘Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjatī’’tiādivacanato (yama. 2.saṅkhārayamaka.21) ca jhānampi okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ – ‘‘vinā vitakkavicārehī’’ti dutiyatatiyajjhānavasena vuttaṃ, na catutthajjhānavasena tattha assāsapassāsānaṃ abhāvato. ‘‘Cittassa bhaṅgakkhaṇe’’ti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā vuttaṃ, uppajjamānameva hi cittaṃ rūpaṃ, arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ, ṭhitaṃ vā. ‘‘Pacchimacittasamaṅgīna’’nti sabbapacchimena appaṭisandhikacittena samaṅgīnaṃ khīṇāsavānaṃ. ‘‘Avitakkaavicāraṃ pacchimacitta’’nti ettha rūpāvacarānaṃ dutiyajjhānikādicuticittavasena, arūpāvacarānañca catutthajjhānikacuticittavasena attho gahetabbo.

‘‘Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatī’’ti ettha niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato ‘‘āmantā’’ti paṭivacanaṃ dinnaṃ na ekacittakkhaṇikattā. Cittasaṅkhāro hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca. Kāyasaṅkhāro pana cittasamuṭṭhānattā yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati, esā cittasamuṭṭhānarūpassa dhammatā. Yaṃ pana vibhaṅgappakaraṇassa sīhaḷaṭṭhakathāya ‘‘cittasamuṭṭhānarūpaṃ sattarasamacittassa uppādakkhaṇe nirujjhatī’’ti vuttaṃ, taṃ imāya pāḷiyā virujjhati. ‘‘Yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatī’’ti ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ khaṇe vitakkavicārā nirujjhanti, tasmā ‘‘no’’ti paṭisedho kato. Iminā nayamukhena sabbattha vinicchayo veditabbo. Ayaṃ saṅkhārayamakamātikatthasaṃvaṇṇanānayo.

Anusayayamakamātikatthavaṇṇanā

Anusayayamakamātikāya pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ. Anusayayamakepi khandhayamakamātikādīsu viya desanaṃ akatvā aññena nayena pāḷidesanā katā. Kathaṃ? Paṭhamaṃ tāva paricchedavāro paricchinnuddesavāroti dve vārā uddesavasena desitā, tato uppattiṭṭhānavāroti eko khuddakavāro. Tato anusayavāro sānusayavāro pajahanavāro pariññāvāro pahīnavāro uppajjanavāro dhātuvāroti anusaye yojetvā yamakavasena papañcato niddiṭṭhā satta mahāvārāti aṭṭhakaniddesavasena desitā, evaṃ dasahi vārehi anusayayamakadesanā katā. Tesu ye ime hi paricchedavārotiādinā dve vārā uddesavasena vuttā, te idha anusayayamakamātikāti gahetabbā.

Tattha hi satta anusayāti ayaṃ gaṇanāya paricchinditvā anusayānaṃ desitattā paricchedavāro nāma. Kāmarāgānusayo…pe… avijjānusayoti ayaṃ paricchedavasena paricchinnānaṃ nāmamattaṃ uddisitvā ‘‘ime nāma te’’ti desitattā paricchinnuddesavāro nāma. Tattha anuttānatthato tāva anusayāti kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? Appahīnaṭṭho. Kāmarāgānusayādayo hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā ‘‘anusayā’’ti vuccanti, anusentīti ca taṃ taṃ anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca na uppajjati, tasmā anusayā na uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatakileso vuccati, so cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalova hoti kathāvatthusmiṃ (kathā. 554 ādayo) anusayānaṃ cittavippayuttabhāvassa paṭisedhitattā , so ca atītopi hoti, anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yuttaṃ. Tathā hi dhammasaṅgahe mohassa padabhājane 317 ‘‘avijjānusayo avijjāpariyuṭṭhānaṃ…pe… ayaṃ tasmiṃ samaye moho hotī’’ti (dha. sa. 390). Imasmiñca yamake uppajjanavāre ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’’tiādi vuttaṃ, tasmā ‘‘anusentīti taṃ taṃ anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ vuttaṃ, taṃ suvuttanti veditabbaṃ. Kāmarāgānusayoti kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Ayaṃ tāvettha anuttānattho. Atthavinicchayo panetthāpi niddesanayamukhadassanavaseneva hoti, niddeso cettha heṭṭhā vutto.

Uppattiṭṭhānavārādayo aṭṭha vārā ca, tatrāyaṃ pāḷivavatthānānupubbikāmukhamattappakāsanā. Tesaṃ hi paṭhamo anusayānaṃ uppattiṭṭhānavāro nāma. Tattha vārabhedo yamakayojanavāre natthi, itaresu pana sattasu mahāvāresu atthi. Tesu hi paṭhamo anusayavāro anulomapaṭilomanayavasena duvidho hoti. Tattha anulomanaye ‘‘yassa yattha…pe… anusetī’’ti puggalokāsatadubhayanāmavasena tayo antaravārā honti, tesu ekekasmiṃ ekamūlakadvimūlakatimūlakacatumūlakapañcamūlakachamūlakānaṃ vasena yamakabhedā honti. Yathā ca anulomanaye, evaṃ paṭilomanayepi veditabbā. Yathā cettha anusayavāre, evaṃ sānusayavārapajahanavārapariññāvārapahīnavārauppajjanavāresu pañcasupi. Ayaṃ panettha purimesu tīsu vāresu viseso. Okāsavāre ‘‘yattha tatthā’’ti avatvā ‘‘yato tato’’ti nissakkavacanena desanā katā. Sesaṃ tādisameva . Yo panāyaṃ sabbapacchimo dhātuvāro nāma, so pucchāvāro vissajjanavāroti dvidhā ṭhito. Tattha pucchāvāro anulomapaṭilomavasena duvidho. Tassāvasāne pucchānukkamena vissajjanaṃ katanti. Evaṃ tāvettha pāḷivavatthānaṃ veditabbaṃ.

Tatridaṃ aṭṭhannaṃ vārānaṃ ādito paṭṭhāya mukhamattadassanaṃ. ‘‘Kattha kāmarāgānusayo anuseti? Kāmadhātuyā dvīsu vedanāsu ettha kāmarāgānusayo anuseti. Kattha paṭighānusayo anuseti? Dukkhāya vedanāya…pe… mānānusayo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ca anuseti. Diṭṭhānusayo, vicikicchānusayo ca sabbasakkāyapariyāpannesu dhammesu, bhavarāgānusayo rūpārūpadhātūsu, avijjānusayo sabbasakkāyapariyāpannesu dhammesu anusetī’’ti ayaṃ tāva paṭhamavāre pāḷinayo.

Tattha kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ceva upekkhāya cāti dvīsu vedanāsu, kāmarāgānusayo pana sahajātavasena, ārammaṇavasena cāti dvīhākārehi anuseti uppajjati, tattha akusalāhi sukhaupekkhāhi sahajātopi hutvā tā ārammaṇaṃ katvāpi uppajjati. Avasesā pana kāmāvacarakusalavipākakiriyavedanā ārammaṇameva katvā uppajjati, imāsu vedanāsu anusayamāno cesa tāhi vedanāhi sampayuttesu saññāsaṅkhāraviññāṇesupi anusetiyeva. Imāsaṃ pana vedanānaṃ assādaṭṭhena kāmarāgānusayuppattiyā sesasampayuttehi padhānattā, oḷārikattena veneyyānaṃ subodhattā ca dvīsu vedanāsuyeva anusetīti vuttaṃ, evaṃ uparipi. Na kevalañcesa anusayamāno imāsu dvīsu vedanāsuyeva, vedanāsampayuttesu dhammesu ca anuseti, iṭṭhesu pana rūpādīsupi anuseti eva. Vuttampi cetaṃ vibhaṅgappakaraṇe ‘‘yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anusetī’’ti (vibha. 816), etthānusayayamakepi vuttaṃ ‘‘dukkhāya vedanāya rūpadhātuyā ettha kāmarāgānusayo nānusetī’’tiādi. Etena vuttāvasesarūpādīsu chasupi ārammaṇesu anusetīti vuttaṃ hoti. Idha pana taṃ sabbaṃ avatvā kiñcideva padhānattādinā kāraṇena vuttanti gahetabbaṃ.

Dukkhāyāti ettha paṭighacittasampayuttā dve domanassavedanā, kāyaviññāṇasampayuttā dukkhavedanā cāti tisso vedanā, taṃ sampayuttā ca dhammā, aniṭṭhā cha rūpādayo dhammā paṭighānusayasahajātavasena, ārammaṇavasena ca yathārahaṃ anusayanaṭṭhānaṃ. Kiṃ pana itarā dve vedanā iṭṭhārammaṇaṃ vā paṭighassa ārammaṇaṃ na hontīti? No na honti. Parihīnajjhānassa hi naṭṭhaṃ iṭṭhaṃ sasampayuttadhammaṃ jhānamārabbha domanassaṃ uppajjati, taṃ pana ārammaṇamattameva, nānusayanaṭṭhānaṃ iṭṭhattā. Aniṭṭhameva hi iṭṭhato paṭihanananimittaṃ, yaṃ pana tatthuppannaṃ, tassa paṭighamattameva hoti, na paṭighānusayoti. Paṭighānusayo hi aniṭṭhārammaṇe paṭihananavasena uppanno thāmagato kileso, itaro domanassena saddhiṃ uppannopi attano paṭihananakiccassa akaraṇato paṭighānusayo na hoti, abbohārikattaṃ gacchati. Yathā hi pāṇātipātacetanāya saddhiṃ uppannopi byāpādo manokammaṃ nāma na hoti, abbohārikattaṃ gacchati, evanti gahetabbaṃ. Teneva nekkhammassitaṃ domanassaṃ sevitabbaṃ vuttaṃ. Mānānusayassa pana dukkhadomanassavajjitā sabbe lokiyā dhammā anusayanaṭṭhānaṃ. ‘‘Dukkhāya vedanāya apariyāpanne ettha…pe… mānānusayo ca nānusetī’’ti hi vuttaṃ. Diṭṭhānusayavicikicchānusayānaṃ pana lokuttaravajjitā sabbepi dhammā anusayanaṭṭhānaṃ. Tena vuttaṃ ‘‘sabbasakkāyapariyāpannesu dhammesū’’ti. Tattha saṃsāravaṭṭanissitaṭṭhena sakkāyapariyāpannesu sabbadhammesūti attho. Evaṃ avijjānusayopi veditabbo. Sabbattha ca sahajātārammaṇabhedo heṭṭhā vuttanayeneva veditabbo.

Bhavarāgānusayo pana kiñcāpi diṭṭhivippayuttesu catūsu cittesu uppajjanato sahajātavasena kāmadhātuyā dvīsu vedanāsu anusetīti vattabbo bhaveyya, so pana yasmā rūpārūpāvacaramevārammaṇaṃ labhati, na kāmāvacarārammaṇameva, anusayānaṃ pana taṃ na anusayanaṭṭhānaṃ, tasmā ārammaṇavasena niyamaṃ akatvā ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’ti vuttaṃ. Taṃ rāgavasena so ca sabbopi rāgo kāmarāgānusayo gahetabboti ayaṃ uppattiṭṭhānavāre nayo.

Itaresu pana sattasu mahāvāresu tāva ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā. Yassa vā pana paṭighānusayo anuseti, tassa kāmarāgānusayo anusetīti? Āmantā. Yassa kāmarāgānusayo anuseti, tassa mānānusayo anusetīti? Āmantā. Yassa vā pana mānānusayo anuseti, tassa kāmarāgānusayo anusetīti? Anāgāmissa mānānusayo anuseti, no ca tassa kāmarāgānusayo anuseti, tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti, kāmarāgānusayo ca anuseti. Yassa kāmarāgānusayo anuseti, tassa diṭṭhānusayo anusetīti? Dvinnaṃ puggalānaṃ kāmarāgānusayo anuseti, no ca…pe… diṭṭhānusayo ca anuseti, yassa vā pana…pe… āmantā. Yassa kāmarāgānusayo anuseti, tassa vicikicchānusayo anusetī’’ti pucchāyapi diṭṭhānusayasadisameva vissajjanaṃ. Yassa kāmarāgānusayo anuseti, tassa bhavarāgānusayo anusetīti? Āmantā. Yassa vā pana…pe… anusetīti…pe… tiṇṇaṃ puggalānaṃ bhavarāgānusayo ca anuseti, kāmarāgānusayo ca anuseti. Avijjānusayepi eseva nayo. Iminā nayena paṭighānusayādimūlikāsu pucchāsu vissajjananayo veditabbo. Ayaṃ ekamūlake nayo.

Yassa kāmarāgānusayo ca paṭighānusayo ca anuseti, tassa mānānusayo anusetīti? Āmantā. Dvinnaṃ dvimūlikā…pe… pañcamūlikānaṃ pana ekamūle vuttānusārena vissajjananayo ñātabbo. Tatrāyaṃ pacchimānusaye yojanā – ‘‘yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anuseti, tassa avijjānusayo anusetīti? Āmantā. Yassa vā pana avijjānusayo anuseti, tassa kāmarāgānusayo ca…pe… bhavarāgānusayo ca anusetīti? Anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anuseti, na itare, dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgapaṭighamānabhavarāgānusayā ca anusenti, na diṭṭhivicikicchānusayā, puthujjanassa pana sabbepi anusentī’’ti ayaṃ puggalavāre nayo.

Okāsavāre pana ‘‘yattha kāmarāgānusayo anuseti, tattha paṭighānusayo anusetīti? No. Yattha vā pana…pe… anusetīti? No. Yattha kāmarāgānusayo anuseti, tattha mānānusayo anusetīti? Āmantā. Yattha vā pana mānānusayo anuseti, tattha kāmarāgānusayo anusetīti? Rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti , na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti. Yattha kāmarāgānusayo…pe… anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti. Yattha kāmarāgānusayo…pe… anuseti, tattha bhavarāgānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha kāmarāgānusayo anuseti, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya rūpārūpadhātuyā ettha avijjānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti.

Yattha paṭighānusayo anuseti, tattha mānānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha paṭighānusayo anuseti, tattha diṭṭhānusayo vicikicchānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Kāmadhātuyā dvīsu vedanāsu rūpārūpadhātuyā ettha vicikicchānusayo anuseti, na paṭighānusayo, dukkhāya pana vedanāya tadubhayaṃ anuseti. Yattha paṭighānusayo anuseti, tattha bhavarāgānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha paṭighānusayo anuseti, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti…pe… dukkhāya vedanāya tadubhayaṃ anuseti, aññattha avijjānusayo ca.

Yattha mānānusayo anuseti, tattha diṭṭhānusayo vicikicchānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya diṭṭhānusayova, netaro , tadaññesu sabbattha anuseti. Yattha mānānusayo anuseti, tattha bhavarāgānusayo anusetīti? Kāmadhātuyā dvīsu vedanāsu mānānusayo, netaro, rūpārūpadhātuyā pana tadubhayaṃ anuseti. Yattha vā pana…pe… āmantā. Yattha mānānusayo anuseti, tattha avijjānusayo…pe… āmantā. Yattha vā pana…pe… anusetīti? Dukkhavedanaṃ ṭhapetvā tadaññāsu sabbattha tadubhayaṃ anuseti. Yattha diṭṭhānusayo, tattha vicikicchānusayo…pe… āmantā. Yattha diṭṭhānusayo, tattha bhavarāgānusayo anusetīti? Kāmadhātuyā tīsu vedanāsu diṭṭhānusayova, rūpārūpabhavesu tadubhayaṃ anuseti. Yattha vā pana…pe… āmantā. Yattha diṭṭhānusayo anuseti, tattha avijjānusayo…pe… āmantā. Yattha vā pana…pe… āmantā. Esa nayo vicikicchāmūlakesupi. Yattha bhavarāgānusayo, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anuseti, tattha kāmadhātuyā tīsu vedanāsu avijjānusayova, rūpārūpabhavesu pana tadubhayaṃ anusetī’’ti ayamettha ekamūlanayo.

‘‘Yassa…pe… nānuseti. Yassa…pe… nānuseti mānānusayo, arahato pana tadubhayampi nānuseti. Yassa vā pana…pe… āmantā. Yassa kāmarāgānusayo nānuseti, tassa diṭṭhānusayo vicikicchānusayo nānusetīti? Āmantā. Yassa vā pana…pe… nānusetīti? Dvinnaṃ puggalānaṃ vicikicchānusayova nānuseti, netaro, anāgāmiarahantānaṃ tadubhayampi nānusetī’’tiādinā nayena puggalavāre,

‘‘Yattha kāmarāgānusayo nānuseti, tattha paṭighānusayo nānusetīti? Dukkhāya vedanāya kāmarāgānusayova nānuseti, netaro, rūpārūpadhātupariyāpannesu tadubhayaṃ nānuseti. Yattha vā pana…pe… nānusetīti ? Kāmadhātuyā dvīsu vedanāsu paṭighānusayova, rūpārūpapariyāpannesu pana tadubhayaṃ nānuseti. Yattha kāmarāgānusayo nānuseti, tattha mānānusayo nānusetīti? Rūpārūpadhātūsu kāmarāgānusayova, dukkhāya pana vedanāya, apariyāpannesu ca tadubhayaṃ nānuseti. Yattha vā pana…pe… āmantā. Yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo, vicikicchānusayo nānusetīti? Dukkhāya vedanāya rūpārūpadhātūsu kāmarāgānusayova, apariyāpanne pana tadubhayaṃ nānusetī’’tiādinā nayena okāsavāre ca,

‘‘Yassa yattha kāmarāgānusayo nānuseti, tassa tattha paṭighānusayo nānusetīti? Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya kāmarāgānusayova, rūpārūpapariyāpannesu tadubhayaṃ nānuseti, dvinnaṃ puggalānaṃ sabbattha tadubhayaṃ nānuseti. Yassa vā pana yattha…pe… nānusetīti? Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu paṭighānusayova, rūpārūpapariyāpannesu tadubhayaṃ nānuseti, dvinnaṃ puggalānaṃ sabbattha tadubhayaṃ nānuseti. Yassa yattha kāmarāgānusayo nānuseti, tassa tattha mānānusayo nānusetīti? Tiṇṇaṃ puggalānaṃ rūpārūpadhātuyā kāmarāgānusayova, netaro, dukkhāya vedanāya, apariyāpanne ca tadubhayaṃ nānuseti, anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpārūpadhātuyā kāmarāgānusayova, arahato pana sabbattha tadubhayaṃ nānusetī’’tiādinā puggalokāsavāre ca vuttānusārena nayo ñātabboti ayaṃ pāḷinayo.

Tattha ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetī’’ti ettha yadetaṃ ‘‘āmantā’’ti paṭivacanaṃ dinnaṃ, taṃ duddinnaṃ viya khāyati. Kasmā? Kāmarāgapaṭighānaṃ ekakkhaṇe anuppattito. Yathā hi ‘‘yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī’’tiādīsu manāyatanadhammāyatanādīni ekakkhaṇe uppajjanti, na tathā kāmarāgapaṭighā, visuññeva uppajjanato, tasmā ettha ‘‘no’’ti paṭisedho kattabbo siyā, taṃ pana akatvā ‘‘āmantā’’ti paṭivacanassa dinnattā heṭṭhā yamakesu viya ettha khaṇapaccuppannavasena vattamānavohāraṃ aggahetvā aññathā gahetabbo. Kathaṃ gahetabbo? Appahīnavasena. Appahīnataṃ hi sandhāya ayaṃ anusetīti vattamānavohāro vutto, na khaṇapaccuppannataṃ, tasmā imissā pucchāya yassa kāmarāgānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayo appahīnoti evamattho gahetabbo. Yasmā ca tesu kāmarāgapaṭighesu yasseko appahīno, tassa itaropi appahīnova hoti, tasmā ‘‘āmantā’’ti vuttaṃ. Ito paresupi evarūpesu uppajjativārādivissajjanesu eseva nayo. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnanti sotāpannasakadāgāmīnaṃ. Evaṃ uppajjanaṃ dīpitaṃ. Okāsavārassa paṭhamadutiyapucchāsu yasmā kāmarāgapaṭighā ekacitte na uppajjanti, tasmā ‘‘no’’ti paṭisedho kato. Dukamūlādīsu ca yasmā kāmarāgapaṭighādayo ekasmiṃ ṭhānasaṅkhāte citte, ārammaṇe vā na uppajjanti, tasmā ‘‘natthī’’ti tattha paṭikkhepo kato, ayaṃ pucchā apubbā evāti adhippāyo. Puggalokāsavāre catunnanti puthujjanasotāpannasakadāgāmianāgāmīnaṃ. Paṭilome dvinnanti anāgāmiarahante sandhāya vuttanti ayaṃ anusayavāre nayo.

Sānusayavāre pana ‘‘yo kāmarāgānusayena sānusayo, so paṭighānusayena sānusayoti? Āmantā…pe… mānānusayena sānusayoti? Āmantā. Yo vā pana mānānusayena sānusayo, so kāmarāgānusayena sānusayoti? Anāgāmī mānānusayeneva, na kāmarāgānusayena, tayo pana puggalā tadubhayenāpi anusayenā’’ti iminā nayena sesesu dukamūlādīsu pucchāvissajjananayo ñātabbo, ayaṃ puggalavāre nayo.

‘‘Yato kāmarāgānusayena sānusayo, tato paṭighānusayena sānusayoti? No…pe… mānānusayena sānusayoti? Āmantā. Yato vā pana mānānusayena sānusayo, tato kāmarāgānusayena sānusayoti? Rūpārūpadhātuyā mānānusayeneva, netarena, kāmadhātuyā dvīsu vedanāsu tadubhayenāpī’’tiādinā okāsavāre ca,

‘‘Yo yato kāmarāgānusayena sānusayo, so tato paṭighānusayena sānusayoti? No’’tiādinā puggalokāsavāre cāti evaṃ anulomanaye ca, ‘‘yo kāmarāgānusayena niranusayo, so paṭighānusayena niranusayoti? Āmantā’’tiādinā paṭilomanayepi sabbattha anusayavāre vuttānusārato pucchāvissajjananayo ñātabbo.

Tattha yato kāmarāgānusayena sānusayoti yato kāraṇato uppannena kāmarāgānusayena sānusayo, kiṃ so tato kāraṇato uppannapaṭighānusayenapi sānusayoti vuccati. Yasmā panete dve ekasmā ṭhānā na uppajjanti, tasmā ‘‘no’’ti paṭisedho kato sesaṃ tādisamevāti ayaṃ sānusayavāre nayo.

Pajahanavāre pana ‘‘yo kāmarāgānusayaṃ pajahati, so paṭighānusayaṃ pajahatīti? Āmantā…pe… mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati. Yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No…pe… so diṭṭhānusayaṃ vicikicchānusayaṃ pajahatīti? No. Yo vā pana vicikicchānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti ? Tadekaṭṭhaṃ pajahati. Yo…pe… bhavarāgānusayaṃ avijjānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati…pe… yo kāmarāgānusayañca paṭighānusayañca mānānusayañca…pe… pajahatīti? Natthī’’tiādinā puggalavāre,

‘‘Yato kāmarāgānusayaṃ pajahati, tato paṭighānusayaṃ pajahatīti? No…pe… yato kāmarāgānusayaṃ pajahati, tato mānānusayaṃ pajahatīti? Āmantā. Yato vā pana mānānusayaṃ pajahati, tato kāmarāgānusayaṃ pajahatīti? Rūpārūpadhātuyā tato mānānusayameva, kāmadhātuyā pana dvīsu vedanāsu tato mānānusayaṃ pajahatī’’tiādinā okāsavāre ca,

‘‘Yo yato kāmarāgānusayaṃ pajahati, so tato paṭighānusayaṃ pajahatīti? No…pe… mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati…pe… vicikicchānusayaṃ pajahatīti? No. Yo vā pana yato vicikicchānusayaṃ pajahati, so tato kāmarāgānusayaṃ pajahatīti? Aṭṭhamako dukkhāya vedanāya rūpārūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so tato kāmarāgānusayaṃ pajahati, sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati, kāmarāgānusayaṃ tadekaṭṭhaṃ pajahatī’’tiādinā puggalokāsavāre cāti evaṃ anulomanaye ca, ‘‘yo kāmarāgānusayaṃ na pajahati, so paṭighānusayaṃ na pajahatīti? Āmantā…pe… vicikicchānusayaṃ na pajahatīti ? Aṭṭhamako kāmarāgānusayaṃ na pajahati, netaraṃ, anāgāmimaggasamaṅgiṃ, aṭṭhamakañca ṭhapetvā avasesā puggalā tadubhayaṃ na pajahantī’’tiādinā paṭilomanaye ca sabbattha pucchāvissajjananayo ñātabbo.

Tattha pajahatīti tena tena maggena pahānapariññāvasena pajahati. Tadekaṭṭhanti pahānekaṭṭhataṃ sandhāya vuttaṃ. Paṭhamamaggādinā hi na kevalaṃ diṭṭhādikā eva dhammā pahīyanti, atha kho apāyagamaniyā tena kāmarāgapaṭighamānādayopi pahīyanti eva. Paṭhamamaggavajjhā hi kāmarāgā, apāyagamaniyā ca mānāvijjādayopi, tatiyamaggavajjhāti pahānekaṭṭhā hutvā pahīyanti evāti ‘‘no’’ti arahattamaggaṭṭhaṃ sandhāya vuttaṃ. So hi kāmarāgānusayaṃyeva pahīnattā na pajahatīti. Yato kāmarāgānusayaṃ pajahatīti yato uppajjanakaṃ kāmarāgānusayaṃ pajahatīti attho, aṭṭhamakoti sotāpattimaggaṭṭho. So hi dakkhiṇeyyakkamena arahattaphalaṭṭhato paṭṭhāya gaṇiyamāno aṭṭhamako nāma. Paṭilomanaye anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāti puthujjanasesasekhāsekhā. Tesu hi puthujjanā pahānapariññāya abhāvena na pajahanti, sesā tesaṃ pahīnattāti iminā nayena sabbattha vinicchayo veditabboti ayaṃ pajahanavāre nayo.

Pariññāvāro pana ‘‘yo kāmarāgānusayaṃ parijānāti, so paṭighānusayaṃ parijānātī’’tiādinā pajahanavārasadisova. Ayampi hi pajahanavāro viya maggaṭṭhānaññeva vasena vissajjito. Tattha parijānātīti tīhi pariññāhi parijānātīti attho. Ayaṃ pariññāvāre nayo.

Pahīnavāre pana ‘‘yassa kāmarāgānusayo pahīno, tassa paṭighānusayo pahīnoti? Āmantā…pe… mānānusayo pahīnoti? Anāgāmissa kāmarāgānusayova, arahato pana mānānusayopi pahīno’’tiādinā puggalavāre, ‘‘yattha kāmarāgānusayo pahīno, tattha paṭighānusayo pahīnoti? Na vattabbo pahīnoti vā appahīnoti vā. Yattha vā pana…pe… na vattabbo…pe… tattha mānānusayo pahīnoti? Āmantā. Yattha vā pana…pe… pahīnoti? Rūpārūpadhātuyā ettha mānānusayo pahīno, kāmarāgānusayo na vattabbo, kāmadhātuyā dvīsu vedanāsu ettha tadubhayaṃ pahīna’’ntiādinā okāsavāre, puggalokāsavāreti evaṃ anulomanaye, ‘‘yassa kāmarāgānusayo appahīno, tassa paṭighānusayo appahīnoti? Āmantā. Yassa vā pana…pe… āmantā…pe… yassa vā pana mānānusayo appahīno, tassa kāmarāgānusayo appahīnoti? Anāgāmissa mānānusayova, tiṇṇaṃ puggalānaṃ tadubhayaṃ appahīna’’ntiādinā paṭilomanaye ca vuttanayeneva pucchāvissajjananayo ñātabbo.

Ettha ca phalaṭṭhavaseneva attho gahetabbo maggaṭṭhānaṃ pahīnakilesattābhāvā. Tesaṃ hi anusayā pahīyanti eva, na pana pahīnāti anāgāmiādayo phalaṭṭhāva gahetabbā, okāsavāre pana ‘‘na vattabbo’’ti idaṃ ubhinnaṃ uppattiṭṭhānassa asādhāraṇattā vuttaṃ. Aññaṃ hi kāmarāgānusayassa uppattiṭṭhānaṃ, aññaṃ paṭighānusayassa. Abhāvitamaggassa ca yattha anusayo uppajjati, magge bhāvite tattheva so pahīno nāma hoti, tasmā so tattha pahīnoti vā, appahīnoti vā na vattabbo, sabbatthāpi pana sayaṃ abhāvena tattha appahīnoti na vattabbo. Ubhinnaṃ pana sādhāraṇaṭṭhānaṃ sandhāya ‘‘āmantā’’ti vuttaṃ. Mānānusayo hi kāmadhātuyā vedanādvayasaṅkhāte sādhāraṇaṭṭhāne kāmarāgena saddhiṃ pahīno nāma hoti . Yassa kāmarāgānusayo appahīnoti puthujjanassa, sotāpattisakadāgāmiphalaṭṭhānañca vasena attho gahetabbo. ‘‘Tiṇṇaṃ puggalāna’’nti hi vuttaṃ. Sesaṃ suviññeyyamevāti ayaṃ pahīnavāre nayo.

Uppajjanavāre pana ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’’tiādinā sabbattha anusayavārasadisovāti ayaṃ uppajjanavāre nayo.

Dhātuvāre pana ‘‘kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa…pe… kati bhaṅgā? Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa…pe… rūpadhātuṃ upapajjantassa na arūpadhātuṃ upapajjantassa…pe… kati bhaṅgaṃ? Kāmadhātuyā cutassa na kāmadhātuṃ, na arūpadhātuṃ upapajjantassa…pe… na rūpadhātuṃ na arūpadhātuṃ upapajjantassa. Na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati bhaṅgā’’ti evaṃ kāmadhātumūlakā nava pucchā, tathā ‘‘rūpadhātuyā cutassā’’tiādinā rūpadhātumūlakā nava, arūpadhātuyā nava cāti sattavīsati anulomapucchā, tathā ‘‘na kāmadhātuyā cutassā’’tiādinā sattavīsati paṭilomapucchā ca, tathā ‘‘na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassā’’tiādinā sattavīsati dukamūlakā pucchā cāti evaṃ pucchāvāre ekāsīti pucchā veditabbā.

Tattha anusentīti cittasantāne anugatā hutvā kati anusenti, bhaṅgāti anusenti ca nānusenti cāti evaṃ kati vibhajitabbāti attho. Na kāmadhātuṃ upapajjantassāti kāmadhātuvirahitā dve rūpārūpadhātuyo upapajjantassa. Na kāmadhātuṃ na rūpadhātunti arūpadhātuṃ upapajjantassa. Na kāmadhātuyāti rūpārūpadhātūhi cutassa, evaṃ sesesupi sabbattha paṭisandhivasena, dhātuvasena ca attho veditabboti ayaṃ uddesavāre nayo.

Niddesavāre panassa ‘‘kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi, kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca, kassaci tayo …pe… bhaṅgā natthī’’ti iminā nayena sabbattha vissajjanaṃ veditabbaṃ, ayaṃ panettha viseso – rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti, tathā ‘‘arūpadhātuyā cutassa kāmadhātuṃ upapajjantassā’’tiādīsupi, arūpadhātuyā pana cutassa rūpadhātuyā upapatti natthi, heṭṭhā upapajjamāno kāmadhātuṃ eva upapajjati, satteva anusayā anusentīti evaṃ aññesupi evarūpesu vissajjananayo veditabboti ayaṃ viseso, sesaṃ vuttanayamevāti ayamettha pāḷinayo.

Tattha kassaci sattāti puthujjanavasena vuttaṃ, pañcāti sotāpannasakadāgāmīnaṃ vasena. Tesaṃ hi diṭṭhivicikicchānusayā pahīnāti, kāmadhātuyā pana anāgāmīnaṃ upapattiabhāvato paṭhamavāre ‘‘kassaci tayo’’ti na vuttaṃ, rūpārūpadhātūsu uppajjanavāresu eva vuttaṃ…pe… anāgāmīnaṃ hi kāmarāgapaṭighānampi pahīnattā tayova anusayā anusenti, idha ca anusayānaṃ uppattivasena nayo, anusayānaṃ anusayanaṃ aggahetvā appahīnabhāvena paṭisandhikkhaṇe api anusayanaṃ gahetabbaṃ. Sattevāti ariyasāvakassa rūpārūpadhātuyā cutassa heṭṭhā kāmabhavādīsu upapatti nāma natthi, puthujjanasseva hoti, tasmā ‘‘sattevā’’ti niyametvā vuttaṃ, arūpadhātuyā cutassa rūpadhātuyā upapatti natthīti. Kasmā natthi? Arūpīnaṃ rūpajjhānassa abhāvā. Te hi sabbaso rūpasaññānaṃ samatikkamanarūpadhātuṃ upapannāti. Sesaṃ nayato suviññeyyamevāti ayaṃ dhātuvāre nayo. Ayaṃ anusayayamakamātikatthasaṃvaṇṇanānayo.

Cittayamakamātikatthavaṇṇanā

Cittayamakamātikāyaṃ pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ. Imissaṃ hi mātikāyaṃ puggalavāro dhammavāro puggaladhammavāroti āditova tayo suddhikamahāvārā honti, tattha ‘‘yassa cittaṃ uppajjati na nirujjhatī’’ti evaṃ puggalavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. ‘‘Yaṃ cittaṃ uppajjati na nirujjhatī’’ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato dhammavāro nāma. ‘‘Yassa yaṃ cittaṃ uppajjati na nirujjhatī’’ti evaṃ ubhayavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro nāma.

Tato ‘‘yassa sarāgaṃ citta’’ntiādīnaṃ soḷasannaṃ padānaṃ vasena apare sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggaladhammavārāti aṭṭhacattālīsa missakavārā honti, te sarāgādipadamattaṃ dassetvā saṃkhittā. Tato ‘‘yassa kusalaṃ citta’’ntiādinā nayena chasaṭṭhidvisatasaṅkhātānaṃ abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatapuggalavārā, chasaṭṭhidvisatadhammavārā, chasaṭṭhidvisatapuggaladhammavārāti aṭṭhanavutisattasatā missakavārā honti, tepi kusalādipadamattaṃ dassetvā saṃkhittāyeva, yānipettha sanidassanādīni padāni cittena saddhiṃ na yujjanti, tāni moghapucchāvasena gahitānīti.

Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre tāva uppādanirodhakālasambhedavāro uppāduppannavāro nirodhuppannavāro uppādavāro nirodhavāro uppādanirodhavāro uppajjamānananirodhavāro uppajjamānuppannavāro nirujjhamānuppannavāro uppannuppādavāro atītānāgatavāro uppannuppajjamānavāro niruddhanirujjhamānavāro atikkantakālavāro cāti cuddasa antaravārā, tesu uppādavāro nirodhavāro uppādanirodhavāroti imesu tīsu vāresu paccekaṃ vattamānātītassa, vattamānānāgatassa, atītānāgatassa cāti tiṇṇaṃ kālabhedānaṃ vasena anulomapaṭilomato cha cha katvā aṭṭhārasa yamakāni, uppannuppādavāre atītānāgatakālavasena anulomato dve, paṭilomato dveti cattāri yamakāni, sesesu ādito niddiṭṭhesu tīsu, antare niddiṭṭhesu tīsu, avasāne niddiṭṭhesu catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā vīsati yamakāni, evaṃ sabbesupi cuddasasu antaravāresu dvācattālīsa yamakāni, caturāsīti pucchā, aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre, tathā suddhikadhammamahāvāre, suddhikapuggaladhammamahāvārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ, tato diguṇā pucchā, diguṇā atthā ca veditabbā, idaṃ pana vārattayaṃ sarāgādivasena soḷasaguṇaṃ, kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imissā cittayamakamātikāya anekāni yamakasahassāni, taddiguṇā pucchā, taddiguṇā atthā ca honti, pāṭho pana saṃkhitto. Evamettha pāḷivavatthānaṃ viditvā idāni anuttānapadatthānusārena vibhaṅganayasahito saṅkhepatthavaṇṇanānayo evaṃ veditabbo.

Yassa cittaṃ uppajjatīti yassa puggalassa cittaṃ uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti kiṃ tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissatīti pucchā, tassā ca, ‘‘pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati nuppajjissati, itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati cā’’ti vissajjanaṃ. Tattha tesaṃ cittanti yesaṃ khīṇāsavānaṃ pacchimacittasaṅkhātassa cuticittassa uppādakkhaṇe vattati, tesaṃ tadeva cuticittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati nāma, idāni pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā avasesānaṃ sekhāsekhaputhujjanānaṃ nirujjhissati ceva aññaṃ pana tasmiṃ vā attabhāve uppajjissati cāti attho.

‘‘Yassa vā pana cittaṃ nirujjhissati nuppajjissati, tassa cittaṃ uppajjati na nirujjhatī’’ti imissā dutiyapucchāya pacchimacittasamaṅgino khīṇāsavassa cittaṃ sandhāya ‘‘āmantā’’ti vissajjanaṃ. ‘‘Yassa cittaṃ nuppajjati nirujjhati, tassa cittaṃ na nirujjhissati uppajjissatī’’ti pucchāya ‘‘no’’ti paṭisedhova vissajjanaṃ. Na uppajjati nirujjhatīti hi bhaṅgakkhaṇe arahato pacchimacittampi sesānaṃ bhijjamānacittampi pucchati, tato paṭṭhāya pana arahato tāva cittaṃ na nirujjhissatīti sakkā vattuṃ, uppajjissatīti pana na sakkā, tasmā ‘‘no’’ti ettha paṭisedho kato, ‘‘yassa vā pana cittaṃ na nirujjhissati uppajjissati, tassa cittaṃ nuppajjati nirujjhatī’’ti pucchāya ‘‘natthī’’ti paṭikkhepova vissajjanaṃ. Yassa hi cittaṃ na nirujjhissati uppajjissati, so ca puggalo natthīti.

Yassa cittaṃ uppajjati, tassa cittaṃ uppannanti? Āmantā, yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa bhaṅgakkhaṇe taṃ cittaṃ uppannaṃ, no ca uppajjati, sabbesaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca, yassa cittaṃ nuppajjati , tassa cittaṃ nuppannanti? Cittassa bhaṅgakkhaṇe cittaṃ nuppajjati, no ca nuppannaṃ, nirodhasamāpannānaṃ asaññasattānaṃ cittaṃ nuppajjati ceva nuppannañca. Yassa vā pana…pe… nuppajjatīti? Āmantā. Ettha ca uppannanti uppādasamaṅginopetaṃ nāmaṃ, uppajjatīti ca uppādasamaṅginova.

Yassa cittaṃ nirujjhati, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… nirujjhatīti? Bhaṅgakkhaṇe tathā. Yassa cittaṃ na nirujjhati, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ. Yassa vā pana…pe… āmantā.

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjitthāti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Ettha ca uppādappattattā uppajjittha, taṃ anatītattā uppajjati nāmāti atthoti aṭṭhakathāyaṃ khaṇapaccuppannavasena attho vutto. Uppajjitthāti pana imassa atītacittakkhaṇavasena atthe gayhamāne eva uparipāḷiyā na virujjhati, na aññathāti paññāyati, tasmā pubbāparaṃ oloketvā pāḷiavirodhena attho gahetabbo.

Yassa cittaṃ nuppajjati, tassa cittaṃ nuppajjitthāti? Uppajjittha. Yassa vā pana…pe… nuppajjatīti? Natthi. Yassa cittaṃ uppajjati, tassa cittaṃ uppajjissatīti? Pacchimacittasamaṅgikhīṇāsavavirahitānaṃ cittaṃ tathā. Yassa vā pana…pe… uppajjatīti? Uppādakkhaṇe tathā. Yassa cittaṃ…pe… nuppajjissatīti? Asekhānaṃ pacchimacittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… nuppajjatīti? Pacchimacittassa bhaṅgakkhaṇe tathā. Yassa cittaṃ uppajjittha, tassa cittaṃ uppajjissatīti? Pacchimacittasamaṅgiṃ ṭhapetvā sesānaṃ tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ nuppajjittha, tassa cittaṃ nuppajjissatīti? Natthi. Yassa vā pana…pe… nuppajjitthāti? Uppajjittha.

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhitthāti? Āmantā. Yassa vā pana…pe… nirujjhatīti? Bhaṅgakkhaṇe tathā. Yassa cittaṃ…pe… na nirujjhitthāti? Nirujjhittha. Yassa vā pana…pe… natthi. Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhissatīti? Pacchimacittasamaṅgiṃ ṭhapetvā sesānaṃ cittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… sesānaṃ bhaṅgakkhaṇe tathā. Yassa cittaṃ…pe… nirujjhissati. Yassa vā pana…pe… nirujjhati.

Yassa cittaṃ nirujjhittha, tassa cittaṃ nirujjhissatīti? Pacchimacittassa bhaṅgakkhaṇe ṭhapetvā sesānaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhissatīti? Natthi. Yassa vā pana…pe… na nirujjhitthāti? Nirujjhittha.

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhitthāti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ na nirujjhitthāti? Nirujjhittha. Yassa vā pana…pe… natthi, yassa cittaṃ uppajjati, tassa cittaṃ nirujjhissatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ na nirujjhissatīti? Pacchimacittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ uppajjittha, tassa cittaṃ nirujjhissatīti? Nirujjhamānaṃ pacchimacittaṃ ṭhapetvā tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ nuppajjittha, tassa cittaṃ na nirujjhissatīti? Natthi. Yassa vā pana…pe… nuppajjitthāti? Uppajjittha.

Yassa cittaṃ uppajjati, tassa cittaṃ na nirujjhatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ nirujjhatīti? Sabbesaṃ cittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… nuppajjatīti? Āmantā.

Yassa cittaṃ uppajjamānaṃ, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… uppajjamānanti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjamānaṃ, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā.

Yassa cittaṃ nirujjhamānaṃ, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… bhaṅgakkhaṇe tathā. Yassa cittaṃ na nirujjhamānaṃ, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā.

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā. Yassa vā pana…pe… uppannanti ? Cittasamaṅgīnaṃ tathā. Yassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjitthāti? Uppajjittha. Yassa vā pana…pe… nuppannanti? Natthi…pe… yassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjissatīti? Uppajjissati. Yassa vā pana…pe… nuppannanti? Uppannaṃ.

Yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissatīti? Āmantā. Yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā. Ettha ‘‘no ca tassa cittaṃ nuppanna’’nti idaṃ asaññādiacittake sandhāya vuttaṃ. Tesaṃ niyamena cittuppattiyā abhāvato ‘‘āmantā’’ti ubhayattha vissajjanaṃ vuttaṃ. Ayañca vāro kālattaye gahetvā samatthitoti gahetabbo.

‘‘Yassa cittaṃ nuppajjittha no ca tassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjissatīti? Natthi. Yassa vā pana cittaṃ nuppajjissati no ca tassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjitthāti? Uppajjittha.

Uppannaṃ uppajjamānanti? Uppādakkhaṇe cittaṃ tathā. Uppajjamānaṃ uppannanti? Āmantā. Nuppannaṃ nuppajjamānanti? Āmantā. Nuppajjamānaṃ nuppannanti? Atītānāgatacittaṃ tathā.

Niruddhaṃ nirujjhamānanti? No, nirujjhamānaṃ niruddhanti? No, naniruddhaṃ nanirujjhamānanti? Uppādakkhaṇe anāgatañca cittaṃ tathā. Nanirujjhamānaṃ naniruddhantipi tatheva.

Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, tassa cittanti? No ca bhaṅgakkhaṇaṃ vītikkantaṃ, atītaṃ cittaṃ tadubhayaṃ vītikkantaṃ, yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, tassa cittanti? Atītaṃ citta’’nti iminā nayena puggalavāre sabbattha vissajjananayo veditabbo.

Tattha uppajjamānaṃ khaṇanti uppajjamānassa khaṇaṃ, uppādakkhaṇanti attho. Khaṇaṃ vītikkantaṃatikkantakālanti na ciraṃ vītikkantaṃ, tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhaṃ gacchati, nirujjhamānaṃ khaṇanti nirujjhamānassa khaṇaṃ, bhaṅgakkhaṇanti attho. Khaṇaṃ vītikkantaṃ atikkantakālanti kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti pucchati. Yassa bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, nirodhakkhaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti atītacittavasena vissajjanaṃ kataṃ. Imināva upāyena uparimesu atthadhammavārādīsu ca sabbavissajjanesu attho veditabbo. Ayaṃ atikkantakālavāre nayo.

Yaṃ cittaṃ uppajjati nanirujjhati, taṃ cittaṃ nirujjhissati nuppajjissatīti? Āmantā. Yaṃ vā pana…pe… āmantā. Yaṃ cittaṃ nuppajjati nirujjhati, taṃ cittaṃ nanirujjhissati uppajjissatīti? No. Yaṃ vā pana cittaṃ nanirujjhissati uppajjissati, taṃ cittaṃ nuppajjati nirujjhatīti? Natthi.

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppannanti? Āmantā. Yaṃ vā pana…pe… uppajjatīti? Uppādakkhaṇe cittaṃ tathā, evaṃ paṭilomapucchāsupi tato sesāsupi. ‘‘Yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppannanti? Atītānāgataṃ cittaṃ tathā. Yaṃ vā pana…pe… āmantā…pe… bhaṅgakkhaṇe citta’’ntiādinā, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjitthāti? No. Yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppajjitthāti? Bhaṅgakkhaṇe cittaṃ anāgatañcā’’tiādinā, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no, yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppajjissatīti? Anāgataṃ cittaṃ nuppajjati, no ca taṃ cittaṃ nuppajjissati, bhaṅgakkhaṇe cittaṃ atītaṃ citta’’ntiādinā ca, ‘‘yaṃ cittaṃ uppajjittha, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no, yaṃ cittaṃ nuppajjittha, taṃ cittaṃ nuppajjissatīti? Anāgataṃ citta’’ntiādinā ca,

‘‘Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhitthāti? No’’tiādinā ca, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhitthāti? No’’tiādinā ca, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhissatīti ? Āmantā’’tiādinā ca, ‘‘yaṃ cittaṃ uppajjittha, taṃ cittaṃ nirujjhissatīti? No’’tiādinā ca,

‘‘Yaṃ cittaṃ uppajjamānaṃ, taṃ cittaṃ uppannanti? Āmantā. Yaṃ vā pana…pe… uppajjamānanti…pe… uppādakkhaṇe citta’’ntiādinā ca, ‘‘yaṃ cittaṃ nirujjhamānaṃ, taṃ cittaṃ uppannanti? Āmantā’’tiādinā ca, ‘‘yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjitthāti? No. Yaṃ vā pana…pe… no’’tiādinā ca,

‘‘Yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no. Yaṃ cittaṃ nuppajjittha no ca taṃ cittaṃ nuppannaṃ, taṃ cittaṃ nuppajjissatīti? Āmantā’’tiādinā ca, ‘‘uppannaṃ uppajjamānanti…pe… uppādakkhaṇe uppannañceva uppajjamānañca. Uppajjamānaṃ uppannanti? Āmantā’’tiādinā ca, ‘‘niruddhaṃ nirujjhamānanti? No’’tiādinā ca,

‘‘Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, taṃ cittanti…pe… atītaṃ citta’’ntiādinā ca dhammavāre,

‘‘Yassa yaṃ cittaṃ uppajjati na nirujjhati, tassa taṃ cittaṃ nirujjhissati nuppajjissatīti? Āmantā’’tiādinā ca puggaladhammavāre ca, sarāgādipadehi, kusalādipadehi ca missesu sabbavāresu ca pucchāsu heṭṭhā vuttānusārena vissajjananayo veditabbo. Ayaṃ cittayamakamātikatthasaṃvaṇṇanānayo.

Dhammayamakamātikatthavaṇṇanā

Dhammayamakamātikāya pana khandhayamake vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. ‘‘Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahatī’’ti āgatattā panettha pariññāvāro bhāvanāvāro nāma. Tattha yasmā abyākato dhammo neva bhāvetabbo na pahātabbo, tasmā padameva na uddhaṭanti veditabbaṃ . Pucchāvissajjane panettha ‘‘kusalākusalā dhammāti? Āmantā’’tiādinā, ‘‘dhammā akusalā dhammāti? Akusalā dhammā dhammā ceva akusalā dhammā ca, avasesā dhammā na akusalā dhammā’’tiādinā ca paṇṇattivāre vissajjananayo ñātabbo.

‘‘Yassa kusalā dhammā uppajjanti, tassa akusalā dhammā uppajjantīti? No. Yassa vā pana…pe… yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā uppajjantīti? Pañcavokāre kusalānaṃ uppādakkhaṇe…pe… uppajjantī’’tiādinā ca, ‘‘yattha kusalā dhammā uppajjanti, tattha akusalā dhammā uppajjantīti? Āmantā…pe… tattha abyākatā dhammā uppajjantīti? Āmantā. Yattha vā pana abyākatā dhammā uppajjanti, tattha kusalā dhammā uppajjantīti …pe… catuvokāre…pe… uppajjantī’’tiādinā ca, ‘‘yassa yattha kusalā dhammā…pe… uppajjantīti? No’’tiādinā ca,

‘‘Yassa kusalā dhammā nuppajjanti, tassa akusalā dhammā nuppajjantīti…pe… sabbesaṃ cittassa bhaṅgakkhaṇe abyākatacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā nuppajjanti, akusalā ca dhammā nuppajjantī’’tiādinā ca, ‘‘yassa kusalā dhammā nuppajjanti, tassa abyākatā dhammā nuppajjantīti…pe… sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe āruppe akusalānaṃ uppādakkhaṇe ca nuppajjantī’’tiādinā ca, ‘‘yattha kusalā dhammā nuppajjanti, tattha akusalā dhammā nuppajjantīti? Āmantā…pe… tattha abyākatā dhammā nuppajjantīti? Uppajjanti. Yattha vā pana abyākatā dhammā nuppajjanti, tattha akusalā dhammā nuppajjantīti? Natthī’’tiādinā ca uppādavāre,

‘‘Yassa kusalā dhammā nirujjhanti, tassa akusalā dhammā nirujjhantīti? No’’tiādinā nirodhavāre ca,

‘‘Yassa kusalā dhammā uppajjanti, tassa akusalā dhammā nirujjhantīti? No’’tiādinā uppādanirodhavāre ca,

‘‘Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahitthāti? No…pe… yo kusalaṃ dhammaṃ na bhāveti, so akusalaṃ dhammaṃ nappajahitthāti? Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā’’tiādinā bhāvanāvāre ca pucchāvissajjananayo heṭṭhā vuttānusārena ñātabbo.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ. Imassa hi dhammayamakassa pavattimahāvāre uppajjanti nirujjhantīti imesu uppādanirodhesu kusalākusaladhammā tāva ekantena pavattiyaṃyeva labbhanti, na cutipaṭisandhīsu, abyākatadhammā pana pavatte ca cutipaṭisandhīsu cāti tīsupi kālesu labbhanti, evamettha yaṃ yattha yattha labbhati, tassa vasena tattha tattha vinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – kusalākusalānaṃ tāva ekakkhaṇe anuppajjanato ‘‘no’’ti paṭisedho kato. Abyākatā cāti idaṃ cittasamuṭṭhānarūpaṃ sandhāya vuttaṃ. Yattha kusalā dhammā nuppajjantīti asaññabhavaṃ sandhāya vuttaṃ, abyākatānaṃ dhammānaṃ anuppattiṭṭhānassābhāvā ‘‘natthī’’ti paṭikkhepo kato, nirodhavāre kusalākusalānaṃ ekato anirujjhanato ‘‘no’’ti vuttanti imināva nayamukhena sabbattha vinicchayo veditabbo. Ayaṃ dhammayamakamātikatthasaṃvaṇṇanānayo.

Indriyayamakamātikatthavaṇṇanā

Indriyayamakamātikāyaṃ pana khandhayamakamātikādīsu vuttanayeneva pāḷivavatthānādiko sabbo atthasaṃvaṇṇanānayo veditabbo. Manindriyaṃ panettha yathā cakkhundriyādimūlakehi, tatheva itthindriyādimūlakehi saddhiṃ sampayogaṃ gacchati, tasmā nikkhittapaṭipāṭiyā ayojetvā sabbehipi cakkhundriyamūlādīhi saddhiṃ pariyosāne yojitaṃ, cakkhundriyena ca saddhiṃ sukhindriyadukkhindriyadomanassindriyāni, lokuttarindriyāni ca paṭisandhiyaṃ natthīti na gahitāni. Yathā cettha, evaṃ sesindriyamūlakesupi yathānurūpaṃ ñātabbaṃ. Indriyānaṃ pana bahukatāya dhātuyamakatopi bahutarāni yamakāni honti ayaṃ viseso, sesaṃ heṭṭhā vuttānusārena ñātabbanti. Ayaṃ indriyayamakamātikatthasaṃvaṇṇanānayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Yamakamātikatthavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.