1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsaṭīkā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti

Read more

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ

Read more

Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Mūlapaṇṇāsa-ṭīkā (Paṭhamo bhāgo) Ganthārambhakathāvaṇṇanā 1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ

Read more

13. Tevijjasuttavaṇṇanā

13. Tevijjasuttavaṇṇanā 518. Evaṃ lohiccasuttaṃ saṃvaṇṇetvā idāni tevijjasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, lohiccasuttassānantaraṃ saṅgītassa suttassa tevijjasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ

Read more

12. Lohiccasuttavaṇṇanā

12. Lohiccasuttavaṇṇanā Lohiccabrāhmaṇavatthuvaṇṇanā 501. Evaṃ kevaṭṭasuttaṃ saṃvaṇṇetvā idāni lohiccasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kevaṭṭasuttassānantaraṃ saṅgītassa suttassa lohiccasuttabhāvaṃ vā pakāsetuṃ

Read more

11. Kevaṭṭasuttavaṇṇanā

11. Kevaṭṭasuttavaṇṇanā Kevaṭṭagahapatiputtavatthuvaṇṇanā 481. Evaṃ subhasuttaṃ saṃvaṇṇetvā idāni kevaṭṭasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, subhasuttassānantaraṃ saṅgītassa suttassa kevaṭṭasuttabhāvaṃ vā pakāsetuṃ

Read more

10. Subhasuttavaṇṇanā

10. Subhasuttavaṇṇanā Subhamāṇavakavatthuvaṇṇanā 444. Evaṃ poṭṭhapādasuttaṃ saṃvaṇṇetvā idāni subhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, poṭṭhapādasuttassānantaraṃ saṅgītassa suttassa subhasuttabhāvaṃ vā pakāsetuṃ

Read more

9. Poṭṭhapādasuttavaṇṇanā

9. Poṭṭhapādasuttavaṇṇanā Poṭṭhapādaparibbājakavatthuvaṇṇanā 406. Evaṃ mahāsīhanādasuttaṃ saṃvaṇṇetvā idāni poṭṭhapādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahāsīhanādasuttassānantaraṃ saṅgītassa suttassa poṭṭhapādasuttabhāvaṃ vā pakāsetuṃ

Read more

8. Mahāsīhanādasuttavaṇṇanā

8. Mahāsīhanādasuttavaṇṇanā Acelakassapavatthuvaṇṇanā 381. Evaṃ jāliyasuttaṃ saṃvaṇṇetvā idāni mahāsīhanādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, jāliyasuttassānantaraṃ saṅgītassa suttassa mahāsīhanādasuttabhāvaṃ vā pakāsetuṃ

Read more

7. Jāliyasuttavaṇṇanā

7. Jāliyasuttavaṇṇanā Dvepabbajitavatthuvaṇṇanā 378. Evaṃ mahālisuttaṃ saṃvaṇṇetvā idāni jāliyasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahālisuttassānantaraṃ saṅgītassa suttassa jāliyasuttabhāvaṃ vā pakāsetuṃ

Read more

6. Mahālisuttavaṇṇanā

6. Mahālisuttavaṇṇanā Brāhmaṇadūtavatthuvaṇṇanā 359. Evaṃ kūṭadantasuttaṃ saṃvaṇṇetvā idāni mahālisuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kūṭadantasuttassānantaraṃ saṅgītassa suttassa mahālisuttabhāvaṃ vā pakāsetuṃ

Read more

5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323. Evaṃ soṇadaṇḍasuttaṃ saṃvaṇṇetvā idāni kūṭadantasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, soṇadaṇḍa suttassānantaraṃ saṅgītassa suttassa kūṭadantasuttabhāvaṃ vā pakāsetuṃ

Read more