Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa

Saddanītippakaraṇaṃ (padamālā)

Ganthārambhakathā

Dhīrehi magganāyena, yena buddhena desitaṃ;

Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ.

Taṃ namitvā mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;

Mahākāruṇikaṃ seṭṭhaṃ, visuddhaṃ suddhidāyakaṃ.

Saddhammañcassa pūjetvā, suddhaṃ santamasaṅkhataṃ;

Atakkāvacaraṃ suṭṭhu, vibhattaṃ madhuraṃ sivaṃ.

Saṅghassa ca’ñjaliṃ katvā, puññakkhettassa tādino;

Sīlasamādhipaññādi-visuddhaguṇajotino.

Namassanādipuññassa, katassa ratanattaye;

Tejasāhaṃ pahantvāna, antarāye asesato.

Lokanītiviyattassa, satthu saddhammanītino;

Sāsanatthaṃ pavakkhāmi, saddanītimanākulaṃ.

Āsavakkhayalābhena, hoti sāsanasampadā;

Āsavakkhayalābho ca, saccādhigamahetuko.

Saccādhigamanaṃ tañca, paṭipattissitaṃ mataṃ;

Paṭipatti ca sā kāmaṃ, pariyattiparāyaṇā.

Pariyattābhiyuttānaṃ, viditvā saddalakkhaṇaṃ;

Yasmā na hoti sammoho, akkharesu padesu ca.

Yasmā cāmohabhāvena, akkharesu padesu ca;

Pāḷiyatthaṃ vijānanti, viññū sugatasāsane.

Pāḷiyatthāvabodhena, yoniso satthusāsane;

Sappaññā paṭipajjanti, paṭipattimatandikā.

Yoniso paṭipajjitvā, dhammaṃ lokuttaraṃ varaṃ;

Pāpuṇanti visuddhāya, sīlādipaṭipattiyā.

Tasmā tadatthikā suddhaṃ, nayaṃ nissāya viññunaṃ;

Bhaññamānaṃ mayā sadda-nītiṃ gaṇhantu sādhukaṃ.

Dhātu dhātūhi nipphanna-rūpāni ca salakkhaṇo;

Sandhināmādibhedo ca, padānaṃ tu vibhatti ca.

Pāḷinayādayocceva-mettha nānappakārato;

Sāsanassopakārāya, bhavissati vibhāvanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.