Khuddakanikaye Therigatha-atthakatha (pali)

Khuddakanikaye Therigatha-atthakatha

Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha gāthānaṃ aṭṭhuppattiṃ vibhāvetuṃ sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya saṅkhepato ayaṃ anupubbikathā –
Ayañhi lokanātho ‘‘manussattaṃ liṅgasampattī’’tyādinā vuttāni aṭṭhaṅgāni samodhānetvā
dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro samatiṃsapāramiyo pūrento catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya ca koṭiṃ patvā tusitabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi buddhabhāvāya –
‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –
Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā, katapañcamahāvilokano sakyarājakule suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto dasamāse sato sampajāno tattha ṭhatvā, sato sampajāno tato nikkhanto lumbinīvane laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā parihārena sammadeva parihariyamāno anukkamena vuḍḍhippatto tīsu pāsādesu vividhanāṭakajanaparivuto devo viya sampattiṃ anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego
ñāṇassa paripākataṃ gatattā, kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā, rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ assarājaṃ āruyha, devatāhi vivaṭena dvārena aḍḍharattikasamaye mahābhinikkhamanaṃ nikkhamitvā, teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ patvā ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito, tāvadeva vassasaṭṭhikatthero viya
ākappasampanno hutvā, pāsādikena iriyāpathena anukkamena rājagahaṃ patvā, tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre piṇḍapātaṃ paribhuñjitvā, māgadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā, bhaggavassārāmaṃ gantvā, tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ samayaṃ pariggaṇhitvā, taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni dukkarakārikaṃ katvā, tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā ‘‘nāyaṃ maggo bodhāyā’’ti
oḷārikaṃ āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhāpuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā, suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā, ‘‘ajja buddho bhavissāmī’’ti katasanniṭṭhāno sāyanhasamaye
kāḷena nāgarājena abhitthutiguṇo bodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya, sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā, anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi adhigataṃ
anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā, nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmetvā, teneva nayena itarasattāhepi bodhimaṇḍeyeva vītināmetvā, rājāyatanamūle madhupiṇḍikabhojanaṃ bhuñjitvā, puna ajapālanigrodhamūle nisinno dhammatāya dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā āyācito
buddhacakkhunā lokaṃ volokento tikkhindriyamudindriyādibhede satte disvā mahābrahmunā dhammadesanāya katapaṭiñño ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti āvajjento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā, ‘‘bahupakārā kho me pañcavaggiyā bhikkhū, ye maṃ
padhānapahitattaṃ upaṭṭhahiṃsu, yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’’nti (mahāva. 10) cintetvā, āsāḷhipuṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa aṭṭhārasayojanaṃ maggaṃ paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā, anukkamena isipatanaṃ patvā tattha pañcavaggiye saññāpetvā ‘‘dveme, bhikkhave, antā pabbajitena na
sevitabbā’’tiādinā (mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) dhammacakkapavattanasuttantadesanāya aññāsikoṇḍaññappamukhā aṭṭhārasabrahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ,
pakkhassa dutiyāyaṃ vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ, sotāpattiphale patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20; saṃ. ni. 3.59) sabbepi arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise,
kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale nahutaṃ saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto assajittherassa vāhasā adhigatapaṭhamamagge sañcayaṃ āpucchitvā, saddhiṃ parisāya attano santikaṃ upagate sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā matthakaṃ patte aggasāvakaṭṭhāne ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā, mānatthaddhe ñātake
yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ sotāpattiphale paṭiṭṭhāpetvā, nandakumāraṃ rāhulakumārañca pabbājetvā, satthā punadeva rājagahaṃ paccāgacchi.
Athāparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatiyā gotamiyā pabbajjāya cittaṃ uppajji, tato rohinīnadītīre kalahavivādasuttantadesanāya (su. ni. 868 ādayo) pariyosāne
nikkhamitvā, pabbajitānaṃ pañcannaṃ kumārasatānaṃ pādaparicārikā ekajjhāsayāva hutvā mahāpajāpatiyā santikaṃ gantvā, sabbāva ‘‘satthu santike pabbajissāmā’’ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantukāmā ahesuṃ. Ayañca mahāpajāpati pubbepi ekavāraṃ satthāraṃ pabbajjaṃ yācitvā nālattha, tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā tā sākiyāniyo ādāya vesāliṃ gantvā ānandattherena dasabalaṃ yācāpetvā, aṭṭhagarudhammapaṭiggahaṇena
pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ vatthu tattha tattha pāḷiyaṃ (cūḷava. 402) āgatameva.
Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi.Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā ca pañcasatabhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398) arahattaṃ pāpuṇiṃsu. Evaṃ bhikkhunisaṅghe suppatiṭṭhite puthubhūte tattha tattha gāmanigamajanapadarājadhānīsu kulitthiyo kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca
sutvā, sāsane abhippasannā saṃsāre ca jātasaṃvegā attano sāmike mātāpitaro ñātake ca anujānāpetvā, sāsane uraṃ datvā pabbajiṃsu. Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike ovādaṃ labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena saṅgītiṃ āropayiṃsu ‘‘imā
therīgāthā nāmā’’ti. Tāsaṃ nipātādivibhāgo heṭṭhā vuttoyeva. Tattha nipātesu
ekakanipāto ādi. Tatthapi. 

DOWNLOAD EBOOK: Khuddakanikaye Therigatha-atthakatha

Khuddakanikaye Therigatha-atthakatha