8. Vinayavaggo

8. Vinayavaggo 1-8. Paṭhamavinayadharasuttādivaṇṇanā 75-82. Aṭṭhamassa paṭhamaṃ dutiyañca uttānatthameva. Tatiye vinayalakkhaṇe patiṭṭhito lajjibhāvena vinayalakkhaṇe ṭhito hoti. Alajjī (pārā. aṭṭha. 1.45)

Read more

7. Mahāvaggo

7. Mahāvaggo 1-2. Hiriottappasuttādivaṇṇanā 65-66. Sattamassa paṭhamaṃ uttānameva. Dutiye tayo saṃvaṭṭāti āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti tayo saṃvaṭṭā. Tisso saṃvaṭṭasīmāti ābhassarā, subhakiṇhā,

Read more

6. Abyākatavaggo

6. Abyākatavaggo 1-2. Abyākatasuttādivaṇṇanā 54-55. Chaṭṭhavaggassa paṭhamaṃ suviññeyyameva. Dutiye atīte attabhāve nibbattakaṃ kammanti ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā,

Read more

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttavaṇṇanā 44. Pañcamassa paṭhame yasmā nidassanatthe nipāto (dī. ni. ṭī. 2.127) tasmā seyyathāpi manussāti yathā manussāti vuttaṃ

Read more

3. Vajjisattakavaggo

3. Vajjisattakavaggo 1. Sārandadasuttavaṇṇanā 21. Tatiyassa paṭhame devāyatanabhāvena cittattā lokassa cittīkāraṭṭhānatāya ca cetiyaṃ ahosi. Yāvakīvanti (dī. ni. ṭī. 2.134) ekamevetaṃ

Read more

2. Anusayavaggo

2. Anusayavaggo 4.Puggalasuttavaṇṇanā 14. Dutiyassa catutthe ubhato ubhayathā, ubhato ubhohi bhāgehi vimuttoti ubhatobhāgavimutto ekadesasarūpekasesanayena. Dvīhi bhāgehīti karaṇe nissakke cetaṃ bahuvacanaṃ

Read more

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1-11. Pātubhāvasuttādivaṇṇanā 96-106. Dasamassa paṭhamādīsu natthi vattabbaṃ. Aṭṭhame mettā etassa atthīti mettāvā, tassa bhāvo mettāvatā, mettāpaṭipatti, tāya. Sā

Read more

9. Sītivaggo

9. Sītivaggo 1. Sītibhāvasuttavaṇṇanā 85. Navamassa paṭhame sītibhāvanti nibbānaṃ, kilesavūpasamaṃ vā. Niggaṇhātīti accāraddhavīriyatādīhi uddhataṃ cittaṃ uddhaccapakkhato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti atisithilavīriyatādīhi

Read more

8. Arahattavaggo

8. Arahattavaggo 1-3. Dukkhasuttādivaṇṇanā 75-77. Aṭṭhamassa paṭhamādīsu natthi vattabbaṃ. Tatiye tividhaṃ kuhanavatthunti paccayappaṭisevanasāmantajappanairiyāpathappavattanasaṅkhātaṃ tividhaṃ kuhanavatthuṃ. Ukkhipitvāti ‘‘mahākuṭumbiko mahānāviko mahādānapatī’’tiādinā paggaṇhitvā

Read more

7. Devatāvaggo

7. Devatāvaggo 1-3. Anāgāmiphalasuttādivaṇṇanā 65-67. Sattamassa paṭhamādīni uttānatthāni. Tatiye abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikaṃ, vattappaṭipattivattaṃ. Tenāha ‘‘uttamasamācārabhūta’’ntiādi. Sekhapaṇṇattisīlanti sekhiyavasena paññattasīlaṃ. Anāgāmiphalasuttādivaṇṇanā

Read more

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttavaṇṇanā 43. Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati,

Read more

4. Devatāvaggo

4. Devatāvaggo 1-4. Sekhasuttādivaṇṇanā 31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha ‘‘uparūpariguṇaparihānāyā’’ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni

Read more

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame kevalakappanti ettha kevala-saddo anavasesattho, kappa-saddo samantabhāvattho. Tasmā kevalakappaṃ pokkharaṇiyanti evamattho daṭṭhabbo. Anavasesaṃ pharituṃ

Read more

2. Sāraṇīyavaggo

2. Sāraṇīyavaggo 1. Paṭhamasāraṇīyasuttavaṇṇanā 11. Dutiyassa paṭhame saritabbayuttakāti anussaraṇārahā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ

Read more