1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Pañcakanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttavaṇṇanā 1. Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho

Read more

2. Balavaggo

2. Balavaggo 1. Ananussutasuttavaṇṇanā 11. Dutiyassa paṭhame abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Aṭṭhahi kāraṇehi tathāgatassāti ‘‘tathā āgatoti tathāgato. Tathā gatoti tathāgato.

Read more

3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1-2. Paṭhamaagāravasuttādivaṇṇanā 21-22. Tatiyassa paṭhame ābhisamācārikanti abhisamācāre uttamasamācāre bhavaṃ. Kiṃ pana tanti āha ‘‘vattavasena paññattasīla’’nti. Sesaṃ suviññeyyameva. Dutiye

Read more

5. Muṇḍarājavaggo

5. Muṇḍarājavaggo 1-2. Ādiyasuttādivaṇṇanā 41-42. Pañcamassa paṭhame uṭṭhānavīriyādhigatehīti vā uṭṭhānena ca vīriyena ca adhigatehi. Tattha uṭṭhānanti kāyikaṃ vīriyaṃ. Vīriyanti cetasikanti

Read more

(6) 1. Nīvaraṇavaggo

(6) 1. Nīvaraṇavaggo 1-2. Āvaraṇasuttādivaṇṇanā 51-52. Dutiyassa paṭhame āvarantīti āvaraṇā, nīvārayantīti nīvaraṇā. Ettha ca āvarantīti kusaladhammuppattiṃ ādito parivārenti. Nīvārayantīti niravasesato

Read more

(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-5. Saññāsuttādivaṇṇanā 61-65. Dutiyassa paṭhame ‘‘mahapphalā mahānisaṃsā’’ti ubhayampetaṃ atthato ekaṃ, byañjanameva nānanti āha ‘‘mahapphalā’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu

Read more

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1-2. Paṭhamacetovimuttiphalasuttādivaṇṇanā 71-72. Tatiyassa paṭhame avijjāpalighanti ettha avijjāti vaṭṭamūlikā avijjā, ayaṃ pacurajanehi ukkhipituṃ asakkuṇeyyabhāvato dukkhipanaṭṭhena nibbānadvārappavesavibandhanena ca

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1-2. Rajanīyasuttādivaṇṇanā 81-82. Catutthassa paṭhamaṃ suviññeyyameva. Dutiye guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti

Read more

(10) 5. Kakudhavaggo

(10) 5. Kakudhavaggo 1-10. Paṭhamasampadāsuttādivaṇṇanā 91-100. Pañcamassa paṭhame dutiye ca natthi vattabbaṃ. Tatiye ājānanato aññā, uparimaggapaññā heṭṭhimamaggena ñātapariññāya eva jānanato.

Read more

(11) 1. Phāsuvihāravaggo

(11) 1. Phāsuvihāravaggo 1-4. Sārajjasuttādivaṇṇanā 101-4. Tatiyassa paṭhame natthi vattabbaṃ. Dutiye piṇḍapātādiatthāya upasaṅkamituṃ yuttaṭṭhānaṃ gocaro, vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena

Read more

(12) 2. Andhakavindavaggo

(12) 2. Andhakavindavaggo 1-4. Kulūpakasuttādivaṇṇanā 111-114. Dutiyassa paṭhame asanthavesu kulesu vissāso etassāti asanthavavissāsī. Anissaro hutvā vikappeti saṃvidahati sīlenāti anissaravikappī. Vissaṭṭhāni

Read more

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame atthaññūti hitaññū. Hitapariyāyo hettha attha-saddo ‘‘attattho parattho’’tiādīsu (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85;

Read more

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame datvā avajānātīti ettha eko bhikkhu mahāpuñño catupaccayalābhī hoti, so cīvarādīni labhitvā aññaṃ

Read more

(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1-5. Paṭhamaāghātapaṭivinayasuttādivaṇṇanā 161-165. Dutiyassa paṭhame natthi vattabbaṃ. Dutiye āghāto paṭivinayati ettha, etehīti vā āghātapaṭivinayā. Tenāha ‘‘āghāto etehi

Read more