(18) 3. Upāsakavaggo

(18) 3. Upāsakavaggo 1-6. Sārajjasuttādivaṇṇanā 171-176. Tatiyassa paṭhamadutiyatatiyacatutthe natthi vattabbaṃ. Pañcame upāsakapacchimakoti upāsakanihīno. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ

Read more

(19) 4. Araññavaggo

(19) 4. Araññavaggo 1. Āraññikasuttavaṇṇanā 181. Catutthassa paṭhame appīcchataṃyeva nissāyātiādīsu ‘‘iti appiccho bhavissāmī’’ti idaṃ me āraññikaṅgaṃ appicchatāya saṃvattissati, ‘‘iti santuṭṭho

Read more

(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo 1. Soṇasuttavaṇṇanā 191. Pañcamassa paṭhame sampiyenevāti aññamaññapemeneva kāyena ca cittena ca missībhūtā saṅghaṭṭitā saṃsaṭṭhā hutvā saṃvāsaṃ vattenti,

Read more

(21) 1. Kimilavaggo

(21) 1. Kimilavaggo 1-4. Kimilasuttādivaṇṇanā 201-4. Pañcamassa paṭhamadutiyāni uttānatthāneva. Tatiye adhivāsanaṃ khamanaṃ, paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ

Read more

(22) 2. Akkosakavaggo

(22) 2. Akkosakavaggo 1-2. Akkosakasuttādivaṇṇanā 211-2. Dutiyassa paṭhame dasahi akkosavatthūhi akkosakoti ‘‘bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosī’’tiādinā dasahi akkosavatthūhi akkosako. ‘‘Hotu,

Read more

(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1-10. Paṭhamadīghacārikasuttādivaṇṇanā 221-230. Tatiyassa paṭhamādīni suviññeyyāni. Pañcame raho nisajjāya āpajjatīti ‘‘yo pana bhikkhu mātugāmena saddhiṃ eko ekāya

Read more

1. Āhuneyyavaggo

1. Āhuneyyavaggo 1. Paṭhamaāhuneyyasuttavaṇṇanā 1. Chakkanipātassa paṭhame cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakaniddesoyaṃ yathā ‘‘dhanunā vijjhatī’’ti, tasmā nissayasīsena nissitassa gahaṇaṃ

Read more

2. Sāraṇīyavaggo

2. Sāraṇīyavaggo 1. Paṭhamasāraṇīyasuttavaṇṇanā 11. Dutiyassa paṭhame saritabbayuttakāti anussaraṇārahā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ

Read more

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame kevalakappanti ettha kevala-saddo anavasesattho, kappa-saddo samantabhāvattho. Tasmā kevalakappaṃ pokkharaṇiyanti evamattho daṭṭhabbo. Anavasesaṃ pharituṃ

Read more

4. Devatāvaggo

4. Devatāvaggo 1-4. Sekhasuttādivaṇṇanā 31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha ‘‘uparūpariguṇaparihānāyā’’ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni

Read more

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttavaṇṇanā 43. Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati,

Read more

7. Devatāvaggo

7. Devatāvaggo 1-3. Anāgāmiphalasuttādivaṇṇanā 65-67. Sattamassa paṭhamādīni uttānatthāni. Tatiye abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikaṃ, vattappaṭipattivattaṃ. Tenāha ‘‘uttamasamācārabhūta’’ntiādi. Sekhapaṇṇattisīlanti sekhiyavasena paññattasīlaṃ. Anāgāmiphalasuttādivaṇṇanā

Read more

8. Arahattavaggo

8. Arahattavaggo 1-3. Dukkhasuttādivaṇṇanā 75-77. Aṭṭhamassa paṭhamādīsu natthi vattabbaṃ. Tatiye tividhaṃ kuhanavatthunti paccayappaṭisevanasāmantajappanairiyāpathappavattanasaṅkhātaṃ tividhaṃ kuhanavatthuṃ. Ukkhipitvāti ‘‘mahākuṭumbiko mahānāviko mahādānapatī’’tiādinā paggaṇhitvā

Read more

9. Sītivaggo

9. Sītivaggo 1. Sītibhāvasuttavaṇṇanā 85. Navamassa paṭhame sītibhāvanti nibbānaṃ, kilesavūpasamaṃ vā. Niggaṇhātīti accāraddhavīriyatādīhi uddhataṃ cittaṃ uddhaccapakkhato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti atisithilavīriyatādīhi

Read more

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1-11. Pātubhāvasuttādivaṇṇanā 96-106. Dasamassa paṭhamādīsu natthi vattabbaṃ. Aṭṭhame mettā etassa atthīti mettāvā, tassa bhāvo mettāvatā, mettāpaṭipatti, tāya. Sā

Read more