(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-5. Saññāsuttādivaṇṇanā 61-65. Dutiyassa paṭhame ‘‘mahapphalā mahānisaṃsā’’ti ubhayampetaṃ atthato ekaṃ, byañjanameva nānanti āha ‘‘mahapphalā’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu

Read more

(6) 1. Nīvaraṇavaggo

(6) 1. Nīvaraṇavaggo 1-2. Āvaraṇasuttādivaṇṇanā 51-52. Dutiyassa paṭhame āvarantīti āvaraṇā, nīvārayantīti nīvaraṇā. Ettha ca āvarantīti kusaladhammuppattiṃ ādito parivārenti. Nīvārayantīti niravasesato

Read more

5. Muṇḍarājavaggo

5. Muṇḍarājavaggo 1-2. Ādiyasuttādivaṇṇanā 41-42. Pañcamassa paṭhame uṭṭhānavīriyādhigatehīti vā uṭṭhānena ca vīriyena ca adhigatehi. Tattha uṭṭhānanti kāyikaṃ vīriyaṃ. Vīriyanti cetasikanti

Read more

3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1-2. Paṭhamaagāravasuttādivaṇṇanā 21-22. Tatiyassa paṭhame ābhisamācārikanti abhisamācāre uttamasamācāre bhavaṃ. Kiṃ pana tanti āha ‘‘vattavasena paññattasīla’’nti. Sesaṃ suviññeyyameva. Dutiye

Read more

2. Balavaggo

2. Balavaggo 1. Ananussutasuttavaṇṇanā 11. Dutiyassa paṭhame abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Aṭṭhahi kāraṇehi tathāgatassāti ‘‘tathā āgatoti tathāgato. Tathā gatoti tathāgato.

Read more

1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Pañcakanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttavaṇṇanā 1. Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho

Read more