4. Devatāvaggo

4. Devatāvaggo

5. Paṭhamamittasuttavaṇṇanā

36. Catutthassa pañcame attano guyhaṃ tassa āvikarotīti attano guyhaṃ nigguhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Tassa guyhaṃ aññesaṃ nācikkhatīti tena kathitaguyhaṃ yathā aññe na jānanti, evaṃ anāvikaronto chādeti.

Paṭhamamittasuttavaṇṇanā niṭṭhitā.

6-11. Dutiyamittasuttādivaṇṇanā

37-42. Chaṭṭhe piyo ca hoti manāpo cāti kalyāṇamittalakkhaṇaṃ dassitaṃ. Kalyāṇamitto hi saddhāsampanno ca hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa sambodhiṃ kammañca kammaphalañca, tena sambodhiyā hetubhūtaṃ sattesu hitasukhaṃ na pariccajati . Sīlasampattiyā sattānaṃ piyo hoti garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo. Sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti. Cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho. Vīriyasampattiyā āraddhavīriyo hoti attahitaparahitapaṭipattiyaṃ. Satisampattiyā upaṭṭhitassatī hoti. Samādhisampattiyā avikkhitto hoti samāhitacito. Paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samannesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena satte ahite nisedhetvā hite niyojeti. Tena vuttaṃ ‘‘piyo…pe… niyojetī’’ti. Sattamādīni uttānatthāni.

Dutiyamittasuttādivaṇṇanā niṭṭhitā.

Devatāvaggavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.