4. Mahāvaggo

4. Mahāvaggo 1. Ambasakkarapetavatthuvaṇṇanā Vesālīnāma nagaratthi vajjīnanti idaṃ ambasakkarapetavatthu. Tassa kā uppatti? Bhagavati jetavane viharante ambasakkaro nāma licchavirājā micchādiṭṭhiko natthikavādo

Read more

3. Cūḷavaggo

3. Cūḷavaggo 1. Abhijjamānapetavatthuvaṇṇanā Abhijjamānevārimhīti idaṃ satthari veḷuvane viharante aññataraṃ luddapetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira aparadisābhāge pāragaṅgāya vāsabhagāmaṃ atikkamitvā cundaṭṭhilanāmake

Read more

2. Ubbarivaggo

2. Ubbarivaggo 1. Saṃsāramocakapetivatthuvaṇṇanā Naggādubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ. Magadharaṭṭhe kira iṭṭhakavatī ca

Read more

1. Uragavaggo

1. Uragavaggo 1. Khettūpamapetavatthuvaṇṇanā Taṃ panetaṃ vatthuṃ bhagavā rājagahe viharanto veḷuvane kalandakanivāpe aññataraṃ seṭṭhiputtapetaṃ ārabbha kathesi. Rājagahe kira aññataro aḍḍho mahaddhano

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Petavatthu-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more