2. Nāmakaṇḍa

2. Nāmakaṇḍa Pulliṅga 47. ‘‘Jinavacanayuttaṃ hī’’ti sabbatthādhikāro. Liṅgañca nipaccate. Dhātuppaccayavibhattivajjitamatthayuttaṃ saddarūpaṃ liṅgaṃ nāma, jinavacanayoggaṃ liṅgaṃ idha ṭhapīyati nipphādīyati ca. 48. Buddhaiti ṭhite

Read more

3. Samāsakaṇḍa

3. Samāsakaṇḍa Samāsalakkhaṇādi 202. Nāmānaṃ samāso yuttatthotyadhikāro. Samāsoti bhinnatthānaṃ padāna mekatthatā. Yuttatthoti aññamaññasambandhattho. Vibhāsātyadhikātabbaṃ vākyatthaṃ. Kammadhārayasamāsa 203. ‘‘Mahanto ca so vīro cā’’ti vākye –

Read more

4. Taddhitakaṇḍa

4. Taddhitakaṇḍa Apaccataddhita 232.Vāṇapacce. Chaṭṭhantā saddā ‘‘tassāpacca’’miccasmiṃ atthe ṇo vā hoti. Vāti vākyatthaṃ. Ṇenevāpaccatthassa vuttattā apaccasaddāppayogo. ‘‘Tesaṃ vibhatyā’’ do tesaṃgahaṇena vibhattilopo.

Read more