Abhayagirinikāyuppatti

Abhayagirinikāyuppatti Vaṭṭagāmaṇirājā hi (425-buddhavasse) rajjaṃ patvā pañcamāsamattakāle brāhmaṇatissadāmarikena sattahi ca damiḷayodhehi upadduto saṅgāme ca parājito palāyitvā sādhikāni cuddasavassāni nilīyitvā aññataravesena vasati [mahāvaṃse 33-paricchede

Read more

Adhammavāduppatti

Adhammavāduppatti Ayaṃ pana ādito paṭṭhāya sāsanamalabhūtānaṃ adhammavādānaṃ uppatti. Asokarañño hi kāle uppabbājetvā nikkaḍḍhitā aññatitthiyā buddhasāsane aladdhapatiṭṭhā kodhābhibhūtā pāṭaliputtato nikkhamitvā rājagahasamīpe nālandāyaṃ sannipatitvā evaṃ sammantayiṃsu ‘‘mahājanassa buddhasāsane anavagāhatthāya sakyānaṃ dhammavinayo

Read more

Vetullavādassa Paṭhamaniggaho

Vetullavādassa paṭhamaniggaho Vohārakatissarañño kāle (758-780-bu-va) abhayagirivāsino dhammarucinikāyikā pubbe vuttappakārena sāsanavināsanatthāya bhikkhuvesadhārīhi vetullavādibrāhmaṇehi racitaṃ vetullapiṭakaṃ sampaṭiggahetvā ‘‘idaṃ buddhabhāsita’’nti dassenti. Taṃ mahāvihāravāsino

Read more

Sāgaliyanikāyuppatti

Sāgaliyanikāyuppatti Punapi te abhayagirivāsino goṭhābhayarañño kāle (797-810-bu-va) vetullavādaṃ tatheva dassenti. Tadā pana tesu ussiliyātisso nāma mahāthero vohārakatissarājakāle vetullavādīnaṃ bhikkhūnaṃ kataniggahaṃ sutvā ‘‘vicāraṇasampannassa rañño samaye

Read more

Vetullavādassa Dutiyaniggaho

Vetullavādassa dutiyaniggaho Goṭhābhayo pana rājā pañcasu [mahāvihāra, cetiya, thūpārāma, issarasamaṇaka, vessagirivihārasaṅkhātesu] vihāresu mahābhikkhusaṅghaṃ ekato sannipātetvā taṃ pavattiṃ pucchitvā vetullavādassa abuddhabhāsitabhāvaṃ ñatvā taṃvādino saṭṭhi

Read more

Jetavanavāsinikāyuppatti

Jetavanavāsinikāyuppatti Punapi rājā dakkhiṇārāmavāsimhi jimhamānase kuhakatissatthere pasanno hutvā tassatthāya mahāvihārasīmabbhantare jotivanuyyāne jetavanavihāraṃ kāretumārabhi. Mahāvihāravāsino bhikkhū taṃ nivāretuṃ asakkontā punapi tato apakkamiṃsu. Tadāpi mahāvihāro nava māsāni

Read more

Phāhiyamaddhānakkamakathā

Phāhiyamaddhānakkamakathā Phāhiyannāmena hi cinabhikkhunā 956-buddhavasse sīhaḷadīpato sakkatabhāsāropitaṃ mahisāsakavinayapiṭakañca dīghāgamo ca saṃyuttāgamo ca sannipātapiṭakañca attanā saha cinaraṭṭhamānītanti tassa addhānakkamakathāyaṃ dassitaṃ. Tañca sabbaṃ

Read more

Marammaraṭṭhikabhāvakathā

Marammaraṭṭhikabhāvakathā Ekacce pana marammaraṭṭhikā ‘‘ācariyabuddhaghoso marammaraṭṭhe sathuṃ nāma nagarato sīhaḷadīpaṃ gantvā saṅgahaṭṭhakathāyo akāsī’’ti vadanti. Taṃ dhammānandena anujānitvā ‘‘tampi thokaṃ yuttisampannaṃ, ahaṃ evaṃ saddahāmi ‘buddhaghoso

Read more