2. Parihānikathā

2. Parihānikathā 1. Vādayuttiparihānivaṇṇanā 239. Idāni parihānikathā hoti. Parihānidhammo aparihānidhammo, ‘‘dveme, bhikkhave, dhammā sekkhassa, bhikkhuno parihānāya saṃvattanti’’ (a. ni. 2.185), ‘‘pañcime,

Read more

3. Brahmacariyakathā

3. Brahmacariyakathā 1. Suddhabrahmacariyakathāvaṇṇanā 269. Idāni brahmacariyakathā hoti. Tattha dve brahmacariyavāsā, maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi. Maggabhāvanā ṭhapetvā asaññasatte

Read more

4. Jahatikathā

4. Jahatikathā 1. Nasuttāharaṇakathāvaṇṇanā 279. Idāni jahatikathā nāma hoti. Tattha yesaṃ ‘‘jhānalābhī puthujjano saha saccābhisamayā anāgāmī nāma hoti, tassa puthujjanakāleyeva kāmarāgabyāpādā

Read more

5. Sabbamatthītikathā

5. Sabbamatthītikathā 1. Vādayuttivaṇṇanā 282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi

Read more

6. Atītakkhandhādikathā

6. Atītakkhandhādikathā 1. Nasuttasādhanakathāvaṇṇanā 297. Idāni ‘‘atītaṃ khandhā’’tiādikathā hoti. Tattha khandhādibhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhāti pucchā paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā

Read more

7. Ekaccaṃatthītikathā

7. Ekaccaṃatthītikathā 1. Atītādiekaccakathāvaṇṇanā 299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti

Read more

8. Satipaṭṭhānakathāvaṇṇanā

8. Satipaṭṭhānakathāvaṇṇanā 301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ

Read more

9. Hevatthikathāvaṇṇanā

9. Hevatthikathāvaṇṇanā 304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi;

Read more

2. Dutiyavaggo

2. Dutiyavaggo 1. Parūpahāravaṇṇanā 307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ

Read more

3. Tatiyavaggo

3. Tatiyavaggo 1. Balakathāvaṇṇanā 354. Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte ‘‘imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato

Read more

5. Pañcamavaggo

5. Pañcamavaggo 1. Vimuttikathāvaṇṇanā 418. Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ, paccavekkhaṇanti catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ niccanimittādīhi

Read more

8. Aṭṭhamavaggo

8. Aṭṭhamavaggo 1. Chagatikathāvaṇṇanā 503-504. Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ chagatiyoti yesaṃ laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya pucchā

Read more

9. Navamavaggo

9. Navamavaggo 1. Ānisaṃsadassāvīkathāvaṇṇanā 547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana

Read more

10. Dasamavaggo

10. Dasamavaggo 1. Nirodhakathāvaṇṇanā 571-572. Idāni nirodhakathā nāma hoti. Tattha yesaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhaṃ gatā kusalā vā

Read more