11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 486. Idāni tadanantare maggavibhaṅge ariyo aṭṭhaṅgiko maggotiādi sabbaṃ saccavibhaṅge dukkhanirodhagāminīpaṭipadāniddese vuttanayeneva veditabbaṃ. Bhāvanāvasena pāṭiyekkaṃ dassite dutiyanayepi sammādiṭṭhiṃ bhāveti vivekanissitantiādi

Read more

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508. Idāni tadanantare jhānavibhaṅge yā tāva ayaṃ sakalassāpi suttantabhājanīyassa paṭhamaṃ mātikā ṭhapitā, tattha idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa

Read more

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642. Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo. Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena

Read more

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703. Idāni tadanantare sikkhāpadavibhaṅge pañcāti gaṇanaparicchedo. Sikkhāpadānīti sikkhitabbapadāni; sikkhākoṭṭhāsāti attho. Apica upari āgatā sabbepi kusalā dhammā sikkhitabbato sikkhā. Pañcasu

Read more

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718. Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha, tasmā na aññassa kassaci

Read more

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tattha ekavidhenāti

Read more

17. Khuddakavatthuvibhaṅgo

17. Khuddakavatthuvibhaṅgo 1. Ekakamātikādivaṇṇanā 832. Idāni tadanantare khuddakavatthuvibhaṅgepi paṭhamaṃ mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tatrāyaṃ nikkhepaparicchedo. Ādito tāva jātimadotiādayo tesattati ekakā nikkhittā,

Read more

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978. Idāni tadanantare dhammahadayavibhaṅge pāḷiparicchedo tāva evaṃ veditabbo – ettha hi āditova khandhādīnaṃ dvādasannaṃ koṭṭhāsānaṃ vasena sabbasaṅgāhikavāro

Read more

Dhātukathā-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-aṭṭhakathā Dhātukathā-aṭṭhakathā Aṭṭhārasahi bhedehi, vibhaṅgaṃ mārabhañjano; Desayitvā mahāvīro, yaṃ tasseva anantaraṃ. Adesayi dhātukathaṃ, dhātubhedappakāsano; Tassatthaṃ

Read more

1. Mātikāvaṇṇanā

1. Mātikāvaṇṇanā 1. Nayamātikāvaṇṇanā 1.Saṅgahoasaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā

Read more

2. Niddesavaṇṇanā

2. Niddesavaṇṇanā 1. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā 1. Khandhapadavaṇṇanā 6. Idāni pañcakkhandhādivasena nikkhittamātikaṃ ‘saṅgaho asaṅgaho’tiādīhi nayamātikāpadehi saddhiṃ yojetvā dassetuṃ rūpakkhandho katihi khandhehītiādinā nayena niddesavāro āraddho.

Read more

Puggalapaññatti-aṭṭhakathā

Puggalapaññatti-aṭṭhakathā Nipuṇatthaṃ pakaraṇaṃ, dhātubhedappakāsano; Satthā dhātukathaṃ nāma, desayitvā surālaye. Anantaraṃ tassa jino, paññattibhedadīpanaṃ; Āha puggalapaññattiṃ, yaṃ loke aggapuggalo. Tassā saṃvaṇṇanokāso, yasmā

Read more

1. Mātikāvaṇṇanā

1. Mātikāvaṇṇanā 1.Chapaññattiyo – khandhapaññatti…pe… puggalapaññattīti ayaṃ tāva puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha paññapetukāmo tesaṃ gaṇanavasena saṃkhepato

Read more

2. Niddesavaṇṇanā

2. Niddesavaṇṇanā 1. Ekakaniddesavaṇṇanā 1. Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ – katamo ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco puggaloti eko

Read more

Kathāvatthu-aṭṭhakathā

Kathāvatthu-aṭṭhakathā Nisinno devalokasmiṃ, devasaṅghapurakkhato; Sadevakassa lokassa, satthā appaṭipuggalo. Sabbapaññattikusalo, paññattiparidīpanaṃ; Vatvā puggalapaññattiṃ, loke uttamapuggalo. Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato; Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

Read more

Nidānakathā

Nidānakathā Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte ‘‘anāgate

Read more

1. Puggalakathā

1. Puggalakathā 1. Suddhasaccikaṭṭho 1. Anulomapaccanīkavaṇṇanā 1. Tattha puggalo upalabbhati saccikaṭṭhaparamatthenāti ayaṃ pucchā. Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? Asukassāti

Read more