11. Kalahavivādasuttaniddesavaṇṇanā

11. Kalahavivādasuttaniddesavaṇṇanā 97. Ekādasame kalahavivādasuttaniddese kutopahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā

Read more

12. Cūḷabyūhasuttaniddesavaṇṇanā

12. Cūḷabyūhasuttaniddesavaṇṇanā Dvādasame cūḷabyūhasuttaniddese sakaṃsakaṃdiṭṭhiparibbasānāti idampi tasmiṃyeva mahāsamaye ‘‘sabbepime diṭṭhigatikā ‘sādhurūpāmhā’ti bhaṇanti, kiṃ nu kho sādhurūpāva ime attano eva diṭṭhiyā patiṭṭhahanti, udāhu

Read more

13. Mahābyūhasuttaniddesavaṇṇanā

13. Mahābyūhasuttaniddesavaṇṇanā 130. Terasame mahābyūhasuttaniddese ye kecime diṭṭhiparibbasānāti idampi ‘‘kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī’’ti uppannacittānaṃ ekaccānaṃ

Read more

14. Tuvaṭakasuttaniddesavaṇṇanā

14. Tuvaṭakasuttaniddesavaṇṇanā 150. Cuddasame tuvaṭakasuttaniddese pucchāmi tanti idampi tasmiṃyeva mahāsamaye ‘‘kā nu kho arahattappattiyā paṭipattī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena

Read more

15. Attadaṇḍasuttaniddesavaṇṇanā

15. Attadaṇḍasuttaniddesavaṇṇanā 170. Pannarasame attadaṇḍasuttaniddese attadaṇḍā bhayaṃ jātanti paṭhamagāthāya attho – yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ

Read more

16. Sāriputtasuttaniddesavaṇṇanā

16. Sāriputtasuttaniddesavaṇṇanā 190. Soḷasame na me diṭṭhoti sāriputtasuttaniddeso. Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātukucchiṃ āgatattā tusitā

Read more

Pārāyanavagganiddeso

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Cūḷaniddesa-aṭṭhakathā Pārāyanavagganiddeso 1. Ajitamāṇavasuttaniddesavaṇṇanā Pārāyanavaggassa paṭhame ajitasuttaniddese – 1. ‘‘Kenassu nivuto loko, (iccāyasmā ajito,) Kenassu

Read more

1. Khaggavisāṇasuttaniddeso

Khaggavisāṇasuttaniddeso Khaggavisāṇasuttaniddesavaṇṇanā 1. Paṭhamavaggavaṇṇanā 121. Ito paraṃ khaggavisāṇasuttaniddesavaṇṇanāya okāso anuppatto. Tattha ‘‘sabbesu bhūtesu nidhāya daṇḍa’’nti ito paraṃ atirekapadamattameva vaṇṇayissāma. Tattha sabbesūti anavasesesu. Bhūtesūti

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Paṭisambhidāmagga-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Yo sabbalokātigasabbasobhā- Yuttehi sabbehi guṇehi yutto; Dosehi sabbehi savāsanehi, Mutto vimuttiṃ

Read more

1. Ñāṇakathā

1. Ñāṇakathā Mātikāvaṇṇanā 1. Tattha uddese tāva sotāvadhāne paññā sutamaye ñāṇanti ettha sotasaddo anekatthappabhedo. Tathā hesa – Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati; Dhārāyaṃ ariyamagge,

Read more

2. Diṭṭhikathā

2. Diṭṭhikathā 1. Assādadiṭṭhiniddesavaṇṇanā 122. Idāni ñāṇakathānantaraṃ kathitāya diṭṭhikathāya anupubbaanuvaṇṇanā anuppattā. Ayañhi diṭṭhikathā ñāṇakathāya katañāṇaparicayassa samadhigatasammādiṭṭhissa micchādiṭṭhimalavisodhanā sukarā hoti, sammādiṭṭhi ca

Read more

3. Ānāpānassatikathā

3. Ānāpānassatikathā 1. Gaṇanavāravaṇṇanā 152. Idāni diṭṭhikathānantaraṃ kathitāya ānāpānassatikathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi ānāpānassatikathā diṭṭhikathāya suviditadiṭṭhādīnavassa micchādiṭṭhimalavisodhanena suvisuddhacittassa yathābhūtāvabodhāya samādhibhāvanā sukarā hoti, sabbasamādhibhāvanāsu ca

Read more

4. Indriyakathā

4. Indriyakathā 1. Paṭhamasuttantaniddesavaṇṇanā 184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ

Read more

5. Vimokkhakathā

5. Vimokkhakathā 1. Vimokkhuddesavaṇṇanā 209. Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā

Read more

6. Gatikathā

6. Gatikathā Gatikathāvaṇṇanā 231. Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassentena kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi ‘‘natthi jhānaṃ apaññassā’’ti (dha. pa. 372)

Read more

7. Kammakathāvaṇṇanā

7. Kammakathāvaṇṇanā Kammakathāvaṇṇanā 234. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ

Read more

8. Vipallāsakathā

8. Vipallāsakathā Vipallāsakathāvaṇṇanā 236. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho.

Read more