18. Paṇṇāsanipāto

18. Paṇṇāsanipāto [526] 1. Niḷinikājātakavaṇṇanā Uddayhatejanapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabba kathesi. Kathento ca taṃ bhikkhuṃ ‘‘kena ukkaṇṭhāpitosī’’ti pucchitvā

Read more

19. Saṭṭhinipāto

19. Saṭṭhinipāto [529] 1. Soṇakajātakavaṇṇanā Kassasutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ

Read more

21. Asītinipāto

21. Asītinipāto [533] 1. Cūḷahaṃsajātakavaṇṇanā Sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu

Read more

22. Mahānipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā (Chaṭṭho bhāgo) 22. Mahānipāto [538] 1. Mūgapakkhajātakavaṇṇanā Māpaṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto

Read more

22. Mahānipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā (Sattamo bhāgo) 22. Mahānipāto [543] 6. Bhūridattajātakavaṇṇanā Nagarakaṇḍaṃ Yaṃkiñci ratanaṃ atthīti idaṃ satthā

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Mahāniddesa-aṭṭhakathā Ganthārambhakathā Avijjālaṅgiṃ ghātento, nandirāgañca mūlato; Bhāventaṭṭhaṅgikaṃ maggaṃ, phusi yo amataṃ padaṃ. Pāpuṇitvā jino bodhiṃ,

Read more

1. Kāmasuttaniddesavaṇṇanā

1. Kāmasuttaniddesavaṇṇanā Tattha kāmasuttaṃ ādi. Tasmimpi ‘‘kāmaṃ kāmayamānassā’’ti gāthā ādi. Sā uddesaniddesapaṭiniddesavasena tidhā ṭhitā. ‘‘Kāmaṃ kāmayamānassā’’ti evamādi uddeso. ‘‘Kāmāti uddānato dve

Read more

2. Guhaṭṭhakasuttaniddesavaṇṇanā

2. Guhaṭṭhakasuttaniddesavaṇṇanā 7. Dutiye – sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato ‘‘guhā’’ti vuccati. Bahunābhichannoti bahunā rāgādikilesajātena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena

Read more

3. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā

3. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā 15. Duṭṭhaṭṭhake paṭhamagāthāyaṃ tāva tattha vadantīti bhagavantaṃ bhikkhusaṅghañca upavadanti. Duṭṭhamanāpi eke, athopi ve saccamanāti ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā titthiyā tuṭṭhacittā,

Read more

4. Suddhaṭṭhakasuttaniddesavaṇṇanā

4. Suddhaṭṭhakasuttaniddesavaṇṇanā 23. Catutthe suddhaṭṭhake paṭhamagāthāya tāvattho – na, bhikkhave, evarūpena dassanena suddhi hoti, api ca kho kilesamalīnattā asuddhaṃ, kilesarogānaṃ adhigamā

Read more

5. Paramaṭṭhakasuttaniddesavaṇṇanā

5. Paramaṭṭhakasuttaniddesavaṇṇanā 31. Pañcame paramaṭṭhakasutte paramanti diṭṭhīsu paribbasānoti idaṃ paramanti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttariṃ kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnāti aññe

Read more

6. Jarāsuttaniddesavaṇṇanā

6. Jarāsuttaniddesavaṇṇanā 39. Chaṭṭhe jarāsutte appaṃ vata jīvitaṃ idanti idaṃ vata manussānaṃ jīvitaṃ appakaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyāti guhaṭṭhakasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā

Read more

7. Tissametteyyasuttaniddesavaṇṇanā

7. Tissametteyyasuttaniddesavaṇṇanā 49. Sattame tissametteyyasutte methunamanuyuttassāti methunadhammaṃ samāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ. Tissoti nāmaṃ tassa therassa. Sopi hi tissoti nāmena. Metteyyoti gottaṃ, gottavaseneva esa pākaṭo ahosi.

Read more

8. Pasūrasuttaniddesavaṇṇanā

8. Pasūrasuttaniddesavaṇṇanā 59. Aṭṭhame pasūrasuttaniddese paṭhamagāthāya tāva saṅkhepo – ime diṭṭhigatikā attano diṭṭhiṃ sandhāya ‘‘idheva suddhī’’ti vadanti. Aññesu pana dhammesu visuddhiṃ

Read more

9. Māgaṇḍiyasuttaniddesavaṇṇanā

9. Māgaṇḍiyasuttaniddesavaṇṇanā 70. Navame māgaṇḍiyasuttaniddese paṭhamagāthāya tāva ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmaṃ āgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati,

Read more

10. Purābhedasuttaniddesavaṇṇanā

10. Purābhedasuttaniddesavaṇṇanā 83. Dasame purābhedasuttaniddese kathaṃdassīti imassa suttassa ito paresañca pañcannaṃ kalahavivādacūḷabyūhamahābyūhatuvaṭakaattadaṇḍasuttānaṃ sammāparibbājanīyasuttavaṇṇanāyaṃ (su. ni. aṭṭha. 2.362 ādayo) vuttanayeneva sāmaññato uppatti veditabbā.

Read more