1. Ekakanipāto

1. Ekakanipāto 1. Apaṇṇakavaggo 1. Apaṇṇakajātakavaṇṇanā Imaṃ tāva apaṇṇakadhammadesanaṃ bhagavā sāvatthiṃ upanissāya jetavanamahāvihāre viharanto kathesi. Kaṃ pana ārabbha ayaṃ kathā samuṭṭhitāti? Seṭṭhissa

Read more

3. Tikanipāto

3. Tikanipāto 1. Saṅkappavaggo [251] 1. Saṅkapparāgajātakavaṇṇanā Saṅkapparāgadhotenāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Sāvatthinagaravāsī kireko kulaputto sāsane uraṃ datvā

Read more

4. Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā (Tatiyo bhāgo) 4. Catukkanipāto 1. Kāliṅgavaggo [301] 1. Cūḷakāliṅgajātakavaṇṇanā Vivarathimāsaṃdvāranti idaṃ satthā jetavane

Read more

5. Pañcakanipāto

5. Pañcakanipāto 1. Maṇikuṇḍalavaggo [351] 1. Maṇikuṇḍalajātakavaṇṇanā Jīnorathassaṃ maṇikuṇḍale cāti idaṃ satthā jetavane viharanto kosalarañño antepure sabbatthasādhakaṃ paduṭṭhāmaccaṃ ārabbha kathesi.

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Kukkuvaggo [396] 1. Kukkujātakavaṇṇanā Diyaḍḍhakukkūti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Paccuppannavatthu tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Atīte

Read more

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto [417] 1. Kaccānijātakavaṇṇanā Odātavatthāsuci allakesāti idaṃ satthā jetavane viharanto aññataraṃ mātuposakaṃ upāsakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuladārako

Read more

10. Dasakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā Catuttho bhāgo 10. Dasakanipāto [439] 1. Catudvārajātakavaṇṇanā Catudvāramidaṃnagaranti idaṃ satthā jetavane viharanto ekaṃ

Read more

11. Ekādasakanipāto

11. Ekādasakanipāto [455] 1. Mātuposakajātakavaṇṇanā Tassanāgassa vippavāsenāti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū āmantetvā

Read more

12. Dvādasakanipāto

12. Dvādasakanipāto [464] 1. Cūḷakuṇālajātakavaṇṇanā 1-12. Luddhānaṃlahucittānanti idaṃ jātakaṃ kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati; Cūḷakuṇālajātakavaṇṇanā paṭhamā. [465] 2. Bhaddasālajātakavaṇṇanā Kā tvaṃ suddhehi

Read more

14. Pakiṇṇakanipāto

14. Pakiṇṇakanipāto [484] 1. Sālikedārajātakavaṇṇanā Sampannaṃsālikedāranti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati. Satthā pana

Read more

17. Cattālīsanipāto

Namo tassa bhagavato arahato sammāsambuddhassa 17. Cattālīsanipāto [521] 1. Tesakuṇajātakavaṇṇanā Vessantaraṃtaṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Tañhi

Read more