Āpattisamuṭṭhānavaṇṇanā

Āpattisamuṭṭhānavaṇṇanā 470.Acittakoāpajjatītiādīsu sahaseyyādipaṇṇattivajjaṃ asañcicca āpajjanto acittako āpajjati, desento sacittako vuṭṭhāti. Yaṃkiñci sañcicca āpajjanto sacittako āpajjati, tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. Pubbe

Read more

Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ (1) Kāyikādiāpattivaṇṇanā 474. ‘‘Kati āpattiyo kāyikā’’tiādigāthānaṃ vissajjane cha āpattiyo kāyikāti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati, ‘‘bhikkhu methunaṃ dhammaṃ paṭisevati, āpatti

Read more

Sedamocanagāthā

Sedamocanagāthā (1) Avippavāsapañhāvaṇṇanā 479. Sedamocanagāthāsu asaṃvāsoti uposathapavāraṇādinā saṃvāsena asaṃvāso. Sambhogo ekacco tahiṃ na labbhatīti akappiyasambhogo na labbhati, nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ labbhati. Avippavāsena

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Sīlakkhandhavaggaṭṭhakathā Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

Read more

1. Brahmajālasuttavaṇṇanā

1. Brahmajālasuttavaṇṇanā Paribbājakakathāvaṇṇanā Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti, evamādivuttavacanapariyosāne

Read more

2. Sāmaññaphalasuttavaṇṇanā

2. Sāmaññaphalasuttavaṇṇanā Rājāmaccakathāvaṇṇanā 150.Evaṃme sutaṃ…pe… rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepi ettha pakāre

Read more

3. Ambaṭṭhasuttavaṇṇanā

3. Ambaṭṭhasuttavaṇṇanā Addhānagamanavaṇṇanā 254. Evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado rūḷhīsaddena kosalāti

Read more

4. Soṇadaṇḍasuttavaṇṇanā

4. Soṇadaṇḍasuttavaṇṇanā 300. Evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhisaddena

Read more

5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323.Evaṃme sutaṃ…pe… magadhesūti kūṭadantasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Magadhesūti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ

Read more

6. Mahālisuttavaṇṇanā

6. Mahālisuttavaṇṇanā Brāhmaṇadūtavatthuvaṇṇanā 359.Evaṃme sutaṃ – ekaṃ samayaṃ bhagavā vesāliyanti mahālisuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare. Mahāvaneti bahinagare himavantena

Read more

7. Jāliyasuttavaṇṇanā

7. Jāliyasuttavaṇṇanā Dve pabbajitavatthuvaṇṇanā 378.Evaṃme sutaṃ…pe… kosambiyanti jāliyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Ghositārāmeti ghositena seṭṭhinā kate ārāme. Pubbe kira allakapparaṭṭhaṃ nāma ahosi. Tato

Read more

8. Mahāsīhanādasuttavaṇṇanā

8. Mahāsīhanādasuttavaṇṇanā Acelakassapavatthuvaṇṇanā 381.Evaṃme sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale

Read more

9. Poṭṭhapādasuttavaṇṇanā

9. Poṭṭhapādasuttavaṇṇanā Poṭṭhapādaparibbājakavatthuvaṇṇanā 406.Evaṃme suttaṃ…pe… sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti sāvatthiṃ upanissāya yo jetassa kumārassa vane anāthapiṇḍikena

Read more

10. Subhasuttavaṇṇanā

10. Subhasuttavaṇṇanā Subhamāṇavakavatthuvaṇṇanā 444.Evaṃme sutaṃ…pe… sāvatthiyanti subhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Aciraparinibbute bhagavatīti aciraṃ parinibbute bhagavati, parinibbānato uddhaṃ māsamatte kāle. Nidānavaṇṇanāyaṃ vuttanayeneva bhagavato

Read more

11. Kevaṭṭasuttavaṇṇanā

11. Kevaṭṭasuttavaṇṇanā Kevaṭṭagahapatiputtavatthuvaṇṇanā 481.Evaṃme sutaṃ…pe… nāḷandāyanti kevaṭṭasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Pāvārikambavaneti pāvārikassa ambavane. Kevaṭṭoti idaṃ tassa gahapatiputtassa nāmaṃ. So kira cattālīsakoṭidhano gahapatimahāsālo ativiya

Read more