17. Pasādakaradhammavaggavaṇṇanā

17. Pasādakaradhammavaggavaṇṇanā 366.Addhamidantiādīsu addhanti ekaṃsādhivacanametaṃ, addhā idaṃ lābhānaṃ, ekaṃso esa lābhānanti vuttaṃ hoti. Yadidaṃ āraññikattanti yo esa āraññikabhāvo. Idaṃ vuttaṃ hoti –

Read more

18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā 382.Accharāsaṅghātamattampīti idampi suttaṃ aggikkhandhūpamaaṭṭhuppattiyaṃyeva (a. ni. 7.72) vuttaṃ. Appanāppattāya hi mettāya vipāke kathāyeva natthi. Tassāyeva aṭṭhuppattiyā ayaṃ desanā āraddhāti

Read more

19. Kāyagatāsativaggavaṇṇanā

19. Kāyagatāsativaggavaṇṇanā 563.Cetasāphuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca. Tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo

Read more

20. Amatavaggavaṇṇanā

20. Amatavaggavaṇṇanā 600-611.Amataṃte, bhikkhave, na paribhuñjantīti maraṇavirahitaṃ nibbānaṃ na paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathaṃ taṃ paribhuñjantā

Read more