7. Arahantavaggo

7. Arahantavaggo 1. Jīvakapañhavatthu Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva. Ekasmiṃ

Read more

8. Sahassavaggo

8. Sahassavaggo 1. Tambadāṭhikacoraghātakavatthu Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi. Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ

Read more

9. Pāpavaggo

9. Pāpavaggo 1. Cūḷekasāṭakabrāhmaṇavatthu Abhittharethakalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi. Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana

Read more

10. Daṇḍavaggo

10. Daṇḍavaggo 1. Chabbaggiyabhikkhuvatthu Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā

Read more

12. Attavaggo

12. Attavaggo 1. Bodhirājakumāravatthu Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi. So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ

Read more

14. Buddhavaggo

14. Buddhavaggo 1. Māradhītaravatthu Yassajitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa

Read more

15. Sukhavaggo

15. Sukhavaggo 1. Ñāātikalahavūpasamanavatthu Susukhaṃvatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi. Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca

Read more

17. Kodhavaggo

17. Kodhavaggo 1. Rohinīkhattiyakaññāvatthu Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi. Ekasmiṃ kira samaye āyasmā anuruddho

Read more

18. Malavaggo

18. Malavaggo 1. Goghātakaputtavatthu Paṇḍupalāsovadānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi. Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni

Read more

19. Dhammaṭṭhavaggo

19. Dhammaṭṭhavaggo 1. Vinicchayamahāmattavatthu Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi. Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā

Read more

20. Maggavaggo

20. Maggavaggo 1. Pañcasatabhikkhuvatthu Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ

Read more

21. Pakiṇṇakavaggo

21. Pakiṇṇakavaggo 1. Attanopubbakammavatthu Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi. Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā

Read more

23. Nāgavaggo

23. Nāgavaggo 1. Attadantavatthu Ahaṃnāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha

Read more