24. Taṇhāvaggo

24. Taṇhāvaggo 1. Kapilamacchavatthu Manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi. Atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ

Read more

26. Brāhmaṇavaggo

26. Brāhmaṇavaggo 1. Pasādabahulabrāhmaṇavatthu Chindasotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi. So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Udāna-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Bodhivaggo

1. Bodhivaggo 1. Paṭhamabodhisuttavaṇṇanā 1. Yaṃ panettha ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti imināva nayena sabbattha padavibhāgo

Read more

2. Mucalindavaggo

2. Mucalindavaggo 1. Mucalindasuttavaṇṇanā 11. Mucalindavaggassa paṭhame mucalindamūleti ettha mucalindo vuccati nīparukkho. So ‘‘niculo’’tipi vuccati, tassa samīpe. Keci pana ‘‘mucaloti tassa rukkhassa

Read more

3. Nandavaggo

3. Nandavaggo 1. Kammavipākajasuttavaṇṇanā 21. Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito saṃsāradosaṃ disvā satthu

Read more

4. Meghiyavaggo

4. Meghiyavaggo 1. Meghiyasuttavaṇṇanā 31. Meghiyavaggassa paṭhame cālikāyanti evaṃ nāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya

Read more

5. Soṇavaggo

5. Soṇavaggo 1. Piyatarasuttavaṇṇanā 41. Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato. Kocañño attanā piyataroti koci añño

Read more

6. Jaccandhavaggo

6. Jaccandhavaggo 1. Āyusaṅkhārossajjanasuttavaṇṇanā 51. Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkācelato nikkhamitvā vesāliṃ gatakāle. Bhagavā hi veḷuvagāmake vassaṃ

Read more

7. Cūḷavaggo

7. Cūḷavaggo 1. Paṭhamalakuṇḍakabhaddiyasuttavaṇṇanā 61. Cūḷavaggassa paṭhame lakuṇḍakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā ‘‘lakuṇḍakabhaddiyo’’ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto

Read more

8. Pāṭaligāmiyavaggo

8. Pāṭaligāmiyavaggo 1. Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā 71. Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatadhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti

Read more

Itivuttaka-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Itivuttaka-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Ekakanipāto

1. Ekakanipāto 1. Paṭhamavaggo 1. Lobhasuttavaṇṇanā 1. Idāni ekadhammaṃ, bhikkhave, pajahathātiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā atthavaṇṇanā

Read more

2. Dukanipāto

2. Dukanipāto 1. Paṭhamavaggo 1. Dukkhavihārasuttavaṇṇanā 28. Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi iriyāpathesu

Read more

3. Tikanipāto

3. Tikanipāto 1. Paṭhamavaggo 1. Mūlasuttavaṇṇanā 50. Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā

Read more

4. Catukkanipāto

4. Catukkanipāto 1. Brāhmaṇadhammayāgasuttavaṇṇanā 100. Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na hoti, so niyakajjhattasaṅkhāto attā ‘‘aha’’nti vuccati. Asmīti paṭijānanā. Yo paramatthabrāhmaṇabhāvo

Read more