4. Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthā-aṭṭhakathā (Dutiyo bhāgo) 4. Catukkanipāto 1. Nāgasamālattheragāthāvaṇṇanā Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa

Read more

5. Pañcakanipāto

5. Pañcakanipāto 1. Rājadattattheragāthāvaṇṇanā Pañcakanipāte bhikkhu sivathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro, tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ

Read more

6. Chakkanipāto

6. Chakkanipāto 1. Uruvelakassapattheragāthāvaṇṇanā Chakkanipāte disvāna pāṭihīrānītiādikā āyasmato uruvelakassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Sundarasamuddattheragāthāvaṇṇanā Sattakanipāte alaṅkatātiādikā āyasmato sundarasamuddattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde

Read more

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto 1. Mahākaccāyanattheragāthāvaṇṇanā Aṭṭhakanipāte kammaṃ bahukantiādikā āyasmato mahākaccāyanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto,

Read more

9. Navakanipāto

9. Navakanipāto 1. Bhūtattheragāthāvaṇṇanā Navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto

Read more

10. Dasakanipāto

10. Dasakanipāto 1. Kāḷudāyittheragāthāvaṇṇanā Dasakanipāte aṅgārinotiādikā āyasmato kāḷudāyittherassa gāthā. Kā uppatti? Ayampi padumuttarabuddhassa kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ

Read more

11. Ekādasanipāto

11. Ekādasanipāto 1. Saṃkiccattheragāthāvaṇṇanā Ekādasanipāte kiṃ tavattho vane tātātiādikā āyasmato saṃkiccattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ

Read more

12. Dvādasakanipāto

12. Dvādasakanipāto 1. Sīlavattheragāthāvaṇṇanā Dvādasakanipāte sīlamevātiādikā āyasmato sīlavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ

Read more

13. Terasanipāto

13. Terasanipāto 1. Soṇakoḷivisattheragāthāvaṇṇanā Terasanipāte yāhu raṭṭhetiādikā āyasmato soṇassa koḷivisassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacini.

Read more

14. Cuddasakanipāto

14. Cuddasakanipāto 1. Khadiravaniyarevatattheragāthāvaṇṇanā Cuddasakanipāte yadā ahantiādikā āyasmato khadiravaniyarevatattherassa gāthā. Kā uppatti? Kāmañcimassa therassa gāthā heṭṭhā ekakanipāte (theragā. aṭṭha. 1. khadiravaniyattheragāthāvaṇṇanā)

Read more

15. Soḷasakanipāto

15. Soḷasakanipāto 1. Aññāsikoṇḍaññattheragāthāvaṇṇanā Soḷasakanipāte esa bhiyyotiādikā āyasmato aññāsikoṇḍaññattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ patvā

Read more

16. Vīsatinipāto

16. Vīsatinipāto 1. Adhimuttattheragāthāvaṇṇanā Vīsatinipāte yaññatthaṃ vātiādikā āyasmato aparassa adhimuttattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto

Read more

17. Tiṃsanipāto

17. Tiṃsanipāto 1. Phussattheragāthāvaṇṇanā Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ

Read more

18. Cattālīsanipāto

18. Cattālīsanipāto 1. Mahākassapattheragāthāvaṇṇanā Cattālīsanipāte na gaṇena purakkhatotiādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho nāma

Read more

19. Paññāsanipāto

19. Paññāsanipāto 1. Tālapuṭattheragāthāvaṇṇanā Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā

Read more

20. Saṭṭhinipāto

20. Saṭṭhinipāto 1. Mahāmoggallānattheragāthāvaṇṇanā Saṭṭhinipāte āraññikātiādikā āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? Tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe

Read more