13. Vīsatinipāto

13. Vīsatinipāto 1. Ambapālītherīgāthāvaṇṇanā Vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato

Read more

14. Tiṃsanipāto

14. Tiṃsanipāto 1. Subhājīvakambavanikātherīgāthāvaṇṇanā Tiṃsanipāte jīvakambavanaṃ rammantiādikā subhāya jīvakambavanikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sambhāvitakusalamūlā

Read more

15. Cattālīsanipāto

15. Cattālīsanipāto 1. Isidāsītherīgāthāvaṇṇanā Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī

Read more

16. Mahānipāto

16. Mahānipāto 1. Sumedhātherīgāthāvaṇṇanā Mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Apadāna-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ

Read more

1. Buddhavaggo

1. Buddhavaggo Abbhantaranidānavaṇṇanā 5. ‘‘Atha buddhāpadānāni, suṇātha suddhamānasā; Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti. – Ettha athāti adhikārantarūpadassanatthe nipātapadaṃ, vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā – ‘‘Adhikāre

Read more

2. Sīhāsaniyavaggo

2. Sīhāsaniyavaggo 1. Sīhāsanadāyakattheraapadānavaṇṇanā Nibbutelokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne

Read more

3. Subhūtivaggo

3. Subhūtivaggo 1. Subhūtittheraapadānavaṇṇanā Himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito kappasatasahassamatthake anuppanneyeva padumuttare

Read more

4. Kuṇḍadhānavaggo

4. Kuṇḍadhānavaggo 1. Kuṇḍadhānattheraapadānavaṇṇanā Sattāhaṃpaṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle

Read more

5. Upālivaggo

5. Upālivaggo 1. Bhāgineyyupālittheraapadānavaṇṇanā Khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle

Read more

6. Bījanivaggo

6. Bījanivaggo 1. Vidhūpanadāyakattheraapadānavaṇṇanā Padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ. Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ

Read more

7. Sakacintaniyavaggo

7. Sakacintaniyavaggo 1. Sakacintaniyattheraapadānavaṇṇanā Pavanaṃkānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato

Read more

8. Nāgasamālavaggo

8. Nāgasamālavaggo 1. Nāgasamālattheraapadānavaṇṇanā Āpāṭaliṃahaṃ pupphantiādikaṃ āyasmato nāgasamālattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato

Read more

9. Timiravaggo

9. Timiravaggo 1. Timirapupphiyattheraapadānavaṇṇanā Candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato

Read more

10. Sudhāvaggo

10. Sudhāvaggo 1. Sudhāpiṇḍiyattheraapadānavaṇṇanā Pūjārahepūjayatotiādikaṃ āyasmato sudhāpiṇḍiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle

Read more

11. Bhikkhadāyivaggo

11. Bhikkhadāyivaggo 1. Bhikkhādāyakattheraapadānavaṇṇanā Suvaṇṇavaṇṇaṃsambuddhantiādikaṃ āyasmato bhikkhādāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle

Read more

12. Mahāparivāravaggo

12. Mahāparivāravaggo 1. Mahāparivārakattheraapadānavaṇṇanā Vipassīnāma bhagavātiādikaṃ āyasmato mahāparivārakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato

Read more