17. Tiṃsanipāto

17. Tiṃsanipāto 1. Phussattheragāthāvaṇṇanā Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ

Read more

18. Cattālīsanipāto

18. Cattālīsanipāto 1. Mahākassapattheragāthāvaṇṇanā Cattālīsanipāte na gaṇena purakkhatotiādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho nāma

Read more

19. Paññāsanipāto

19. Paññāsanipāto 1. Tālapuṭattheragāthāvaṇṇanā Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā

Read more

20. Saṭṭhinipāto

20. Saṭṭhinipāto 1. Mahāmoggallānattheragāthāvaṇṇanā Saṭṭhinipāte āraññikātiādikā āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? Tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe

Read more

21. Mahānipāto

21. Mahānipāto 1. Vaṅgīsattheragāthāvaṇṇanā Sattatinipāte nikkhantaṃ vata maṃ santantiādikā āyasmato vaṅgīsattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto, purimanayeneva

Read more

1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Therīgāthā-aṭṭhakathā 1. Ekakanipāto 1. Aññatarātherīgāthāvaṇṇanā Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā

Read more

2. Dukanipāto

2. Dukanipāto 1. Abhirūpanandātherīgāthāvaṇṇanā Dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā. Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā hutvā satthu santike

Read more

3. Tikanipāto

3. Tikanipāto 1. Aparāsāmātherīgāthāvaṇṇanā Tikanipāte paṇṇavīsativassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato

Read more

4. Catukkanipāto

4. Catukkanipāto 1. Bhaddākāpilānītherīgāthāvaṇṇanā Catukkanipāte putto buddhassa dāyādotiādikā bhaddāya kāpilāniyā theriyā gāthā. Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ

Read more

5. Pañcakanipāto

5. Pañcakanipāto 1. Aññatarātherīgāthāvaṇṇanā Pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde

Read more

6. Chakkanipāto

6. Chakkanipāto 1. Pañcasatamattātherīgāthāvaṇṇanā Chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Uttarātherīgāthāvaṇṇanā Sattakanipāte musalāni gahetvānāti uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhāvitakusalamūlā

Read more

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto 1. Sīsūpacālātherīgāthāvaṇṇanā Aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā. Imissāpi vatthu cālāya theriyā vatthumhi vuttanayameva. Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ

Read more

9. Navakanipāto

9. Navakanipāto 1. Vaḍḍhamātutherīgāthāvaṇṇanā Navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ

Read more

10. Ekādasakanipāto

10. Ekādasakanipāto 1. Kisāgotamītherīgāthāvaṇṇanā Ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu

Read more

11. Dvādasakanipāto

11. Dvādasakanipāto 1. Uppalavaṇṇātherīgāthāvaṇṇanā Dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ

Read more

12. Soḷasanipāto

12. Soḷasanipāto 1. Puṇṇātherīgāthāvaṇṇanā Soḷasanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa

Read more