4. Devadūtavaggo

4. Devadūtavaggo 1. Sabrahmakasuttavaṇṇanā 31. Catutthassa paṭhame ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā gopitā honti. Iti mātāpitupūjakāni kulāni mātāpitūhi

Read more

5. Cūḷavaggo

5. Cūḷavaggo 1. Sammukhībhāvasuttavaṇṇanā 41. Pañcamassa paṭhame sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho. Pasavatīti paṭilabhati. Saddhāya sammukhībhāvāti yadi hi saddhā na bhaveyya, deyyadhammo na bhaveyya, dakkhiṇeyyasaṅkhātā

Read more

(6) 1. Brāhmaṇavaggo

(6) 1. Brāhmaṇavaggo 1. Paṭhamadvebrāhmaṇasuttavaṇṇanā 52. Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuddhāti vayovuddhā. Mahallakāti jātimahallakā. Addhagatāti tayo addhe atikkantā. Vayoanuppattāti tatiyaṃ vayaṃ anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano

Read more

(7) 2. Mahāvaggo

(7) 2. Mahāvaggo 1. Titthāyatanasuttavaṇṇanā 62. Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā, titthiyasāvakā

Read more

(8) 3. Ānandavaggo

(8) 3. Ānandavaggo 1. Channasuttavaṇṇanā 72. Tatiyassa paṭhame channoti evaṃnāmako channaparibbājako. Tumhepi, āvusoti, āvuso, yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi paññāpethāti pucchati.

Read more

(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1. Samaṇasuttavaṇṇanā 82. Catutthassa paṭhame samaṇiyānīti samaṇasantakāni. Samaṇakaraṇīyānīti samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānantiādīsu samādānaṃ vuccati gahaṇaṃ, adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayepi eseva nayo.

Read more

(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo 1. Accāyikasuttavaṇṇanā 93. Pañcamassa paṭhame accāyikānīti atipātikāni. Karaṇīyānīti avassakiccāni. Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ nāma. Sīghaṃ

Read more

(11) 1. Sambodhavaggo

(11) 1. Sambodhavaggo 1. Pubbevasambodhasuttavaṇṇanā 104. Tatiyassa paṭhame pubbeva sambodhāti sambodhito pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ

Read more

(12) 2. Āpāyikavaggo

(12) 2. Āpāyikavaggo 1. Āpāyikasuttavaṇṇanā 114. Dutiyassa paṭhame apāyaṃ gacchissantīti āpāyikā. Nirayaṃ gacchissantīti nerayikā. Idamappahāyāti idaṃ brahmacāripaṭiññatādiṃ pāpadhammattayaṃ avijahitvā. Brahmacāripaṭiññoti brahmacāripaṭirūpako, tesaṃ vā ākappaṃ avijahanena

Read more

(13) 3. Kusināravaggo

(13) 3. Kusināravaggo 1. Kusinārasuttavaṇṇanā 124. Tatiyassa paṭhame kusinārāyanti evaṃnāmake nagare. Baliharaṇe vanasaṇḍeti evaṃnāmake vanasaṇḍe. Tattha kira bhūtabalikaraṇatthaṃ baliṃ haranti, tasmā baliharaṇanti vuccati. Ākaṅkhamānoti

Read more

(14) 4. Yodhājīvavaggo

(14) 4. Yodhājīvavaggo 1. Yodhājīvasuttavaṇṇanā 134. Catutthassa paṭhame yuddhaṃ upajīvatīti yodhājīvo. Rājārahoti rañño anucchaviko. Rājabhoggoti rañño upabhogaparibhogo. Aṅganteva saṅkhyaṃ gacchatīti hattho viya pādo viya

Read more

(15) 5. Maṅgalavaggo

(15) 5. Maṅgalavaggo 1-9. Akusalasuttādivaṇṇanā 147-155. Pañcamassa paṭhame yathābhataṃ nikkhittoti yathā ānetvā ṭhapito. Dutiye sāvajjenāti sadosena. Tatiye visamenāti sapakkhalanena. Samenāti apakkhalanena. Catutthe asucināti gūthasadisena aparisuddhena amejjhena. Sucināti

Read more

(16) 6. Acelakavaggavaṇṇanā

(16) 6. Acelakavaggavaṇṇanā 157-163. Ito paresu āgāḷhā paṭipadāti gāḷhā kakkhaḷā lobhavasena thiraggahaṇā. Nijjhāmāti attakilamathānuyogavasena suṭṭhu jhāmā santattā paritattā. Majjhimāti neva kakkhaḷā na jhāmā majjhe

Read more

17-18. Peyyālavaggādivaṇṇanā

17-18. Peyyālavaggādivaṇṇanā 164-184.Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇikarāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi vipassanāva kathitā. Vipassanā hi niccābhinivesa-niccanimitta-niccapaṇidhiādīnaṃ abhāvā imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva

Read more

1. Bhaṇḍagāmavaggo

1. Bhaṇḍagāmavaggo 1. Anubuddhasuttavaṇṇanā 1. Catukkanipātassa paṭhame ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena apaccakkhakiriyāya. Dīghamaddhānanti cirakālaṃ. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā

Read more

2. Caravaggo

2. Caravaggo 1. Carasuttavaṇṇanā 11. Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti. Nappajahatīti na pariccajati. Na vinodetīti na nīharati. Na byantīkarotīti na vigatantaṃ paricchinnaparivaṭumaṃ karoti. Na anabhāvaṃ

Read more

3. Uruvelavaggo

3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame uruvelāyanti ettha uruvelāti mahāvelā, mahāvālikarāsīti attho. Atha vā urūti vālukā vuccati, velāti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha

Read more