4. Cakkavaggo

4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cakkānīti sampattiyo. Catucakkaṃ vattatīti cattāri sampatticakkāni vattanti ghaṭiyantiyevāti attho. Patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese

Read more

5. Rohitassavaggo

5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame ñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇadassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti. Yathā divā tathā rattinti yathā divā ālokasaññā manasi

Read more

(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti puññassa abhisandā, puññappattiyoti attho. Kusalābhisandāti tasseva vevacanaṃ. Te panete sukhaṃ āharantīti sukhassāhārā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā.

Read more

(7) 2. Pattakammavaggo

(7) 2. Pattakammavaggo 1. Pattakammasuttavaṇṇanā 61. Dutiyassa paṭhame aniṭṭhapaṭikkhepena iṭṭhā. Mane kamanti pavisantīti kantā. Manaṃ appāyanti pavaḍḍhentīti manāpā. Dullabhāti paramadullabhā. Bhogāti bhuñjitabbā rūpādayo visayā. Sahadhammenāti dhammeneva

Read more

(8) 3. Apaṇṇakavaggo

(8) 3. Apaṇṇakavaggo 1. Padhānasuttavaṇṇanā 71. Tatiyavaggassa paṭhame apaṇṇakappaṭipadanti aviraddhappaṭipadaṃ. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti arahattatthāya. Dutiyaṃ uttānameva. 3. Sappurisasuttavaṇṇanā

Read more

(9) 4. Macalavaggo

(9) 4. Macalavaggo 1-5. Pāṇātipātādisuttapañcakavaṇṇanā 81-85. Catutthassa paṭhamādīni uttānatthāneva. Pañcame ‘‘nīce kule paccājāto’’tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova

Read more

(10) 5. Asuravaggo

(10) 5. Asuravaggo 1. Asurasuttavaṇṇanā 91. Pañcamassa paṭhame asuroti asurasadiso bībhaccho. Devoti devasadiso guṇavasena abhirūpo pāsādiko. 2. Paṭhamasamādhisuttavaṇṇanā 92. Dutiye ajjhattaṃ cetosamathassāti niyakajjhatte appanācittasamādhissa. Adhipaññādhammavipassanāyāti

Read more

(11) 1. Valāhakavaggo

(11) 1. Valāhakavaggo 1-2. Valāhakasuttadvayavaṇṇanā 101-2. Tatiyapaṇṇāsakassa paṭhame valāhakāti meghā. Bhāsitā hoti no kattāti ‘‘idañcidañca karissāmī’’ti kevalaṃ bhāsatiyeva, na karoti. Kattā hoti no bhāsitāti

Read more

(12) 2. Kesivaggo

(12) 2. Kesivaggo 1. Kesisuttavaṇṇanā 111. Dutiyassa paṭhame kesīti tassa nāmaṃ. Assadamme sāretīti assadammasārathi. Saṇhenapi vinetītiādīsu tassa anucchavikaṃ sakkāraṃ katvā subhojanaṃ bhojetvā madhurapānaṃ

Read more

(13) 3. Bhayavaggo

(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsa kammakāraṇā paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca

Read more

(14) 4. Puggalavaggo

(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattipaṭilābhiyānīti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā

Read more

(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo 1. Ābhāsuttavaṇṇanā 141. Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi eseva nayo. 2-5. Pabhāsuttādivaṇṇanā 142-145. Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena candova candāloko.

Read more

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1. Indriyasuttādivaṇṇanā 151. Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalanti

Read more

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame sukhapaṭikkhepena dukkhā paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. Asīghappavattitāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Imināva nayena sabbapadesu

Read more

(18) 3. Sañcetaniyavaggo

(18) 3. Sañcetaniyavaggo 1. Cetanāsuttavaṇṇanā 171. Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanā pakappanā. Sā aṭṭha kāmāvacarakusalavasena aṭṭhavidhā,

Read more

(19) 4. Brāhmaṇavaggo

(19) 4. Brāhmaṇavaggo 1. Yodhājīvasuttavaṇṇanā 181. Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Read more

(20) 5. Mahāvaggo

(20) 5. Mahāvaggo 1. Sotānugatasuttavaṇṇanā 191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana bhagavatā atthuppattivasena

Read more