(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ. 66. Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti nekkhammaṃ vuccati pabbajjā, taṃ

Read more

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā. 89. Dutiye paggāhoti vīriyaṃ. Avikkhepoti cittekaggatā. 90. Tatiye nāmanti cattāro arūpakkhandhā. Rūpanti rūpakkhandho. Iti imasmiṃ sutte dhammakoṭṭhāsaparicchedañāṇaṃ

Read more

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti ‘‘sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ therabhāroti vuccatī’’ti

Read more

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni ‘‘ajja labhissāma, sve

Read more

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānanti

Read more

(14) 4. Santhāravaggavaṇṇanā

(14) 4. Santhāravaggavaṇṇanā 152. Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ viseso. 154. Tatiye vuttappakārassa

Read more

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti, evaṃ

Read more

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Sukatakaraṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Pañcamaccherabhāvo macchariyaṃ. Taṃ sabbampi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā. Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro anottappaṃ. Akkodhādayo tesaṃ

Read more

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200.Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti dukkhavaḍḍhikā. Sukhudriyāti sukhavaḍḍhikā. Sabyābajjhāti sadukkhā. Abyābajjhāti niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ. Akusalapeyyālaṃ niṭṭhitaṃ.     TẢI MOBILE APP PHẬT GIÁO

Read more

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Dveme, bhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, ‘‘suṭṭhu, bhante’’ti vatvā

Read more

4. Rāgapeyyālaṃ

4. Rāgapeyyālaṃ 231.Rāgassa, bhikkhave, abhiññāyāti pañcakāmaguṇikarāgassa abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti paṭinissajjanatthaṃ. 232-246.Thambhassāti kodhamānavasena thaddhabhāvassa. Sārabbhassāti kāraṇuttariyalakkhaṇassa

Read more

1. Bālavaggo

1. Bālavaggo 1. Bhayasuttavaṇṇanā 1. Tikanipātassa paṭhame bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatavisamanissitā corā janapadavāsīnaṃ

Read more

2. Rathakāravaggo

2. Rathakāravaggo 1. Ñātasuttavaṇṇanā 11. Dutiyassa paṭhame ñātoti paññāto pākaṭo. Ananulomiketi sāsanassa na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakammeti pāṇātipātādimhi kāyaduccarite. Oḷārikaṃ vā etaṃ, na

Read more

3. Puggalavaggo

3. Puggalavaggo 1. Samiddhasuttavaṇṇanā 21. Tatiyassa paṭhame jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti kāyasakkhi. Diṭṭhantaṃ pattoti diṭṭhippatto. Saddahanto vimuttoti saddhāvimutto. Khamatīti ruccati. Abhikkantataroti atisundarataro. Paṇītataroti

Read more