11. Bhikkhadāyivaggo

11. Bhikkhadāyivaggo 1. Bhikkhadāyakattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ; Pavarā [pavanā (syā.)] abhinikkhantaṃ, vanā nibbanamāgataṃ [vānā nibbānamāgataṃ (syā.)]. 2. ‘‘Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino; Paññāya

Read more

15. Chattavaggo

15. Chattavaggo 1. Atichattiyattheraapadānaṃ 1. ‘‘Parinibbute bhagavati, atthadassīnaruttame; Chattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ. 2. ‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)]; Pupphacchadanaṃ katvāna,

Read more

16. Bandhujīvakavaggo

16. Bandhujīvakavaggo 1. Bandhujīvakattheraapadānaṃ 1. ‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ; Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ. 2. ‘‘Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];

Read more

19. Kuṭajapupphiyavaggo

19. Kuṭajapupphiyavaggo 1. Kuṭajapupphiyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva uggataṃ; Disaṃ anuvilokentaṃ, gacchantaṃ anilañjase. 2. ‘‘Kuṭajaṃ pupphitaṃ disvā, saṃvitthatasamotthataṃ; Rukkhato ocinitvāna, phussassa

Read more

20. Tamālapupphiyavaggo

20. Tamālapupphiyavaggo 1. Tamālapupphiyattheraapadānaṃ 1. ‘‘Cullāsītisahassāni , thambhā sovaṇṇayā ahū; Devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ. 2. ‘‘Tamālapupphaṃ paggayha, vippasannena cetasā; Buddhassa abhiropayiṃ,

Read more