10. Purābhedasuttaniddeso

10. Purābhedasuttaniddeso Atha purābhedasuttaniddesaṃ vakkhati – 83. Kathaṃdassīkathaṃsīlo, upasantoti vuccati; Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ. Kathaṃdassī kathaṃsīlo, upasantoti vuccatīti. Kathaṃdassīti

Read more

14. Tuvaṭṭakasuttaniddeso

14. Tuvaṭṭakasuttaniddeso Atha tuvaṭṭakasuttaniddesaṃ vakkhati – 150. Pucchāmitaṃ ādiccabandhu,[ādiccabandhū (sī. syā.)]vivekaṃ santipadañca mahesi[mahesiṃ (sī. syā.)]; Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ

Read more

15. Attadaṇḍasuttaniddeso

15. Attadaṇḍasuttaniddeso Atha attadaṇḍasuttaniddesaṃ vakkhati – 170. Attadaṇḍābhayaṃ jātaṃ, janaṃ passatha medhagaṃ; Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā. Attadaṇḍā bhayaṃ jātanti. Daṇḍāti tayo

Read more

2. Sīhāsaniyavaggo

2. Sīhāsaniyavaggo 1. Sīhāsanadāyakattheraapadānaṃ 1. ‘‘Nibbute lokanāthamhi, siddhatthe dvipaduttame [dipaduttame (sī. syā.)]; Vitthārike pāvacane, bāhujaññamhi sāsane. 2. ‘‘Pasannacitto sumano, sīhāsanamakāsahaṃ; Sīhāsanaṃ karitvāna,

Read more

4. Kuṇḍadhānavaggo

4. Kuṇḍadhānavaggo 1. Kuṇḍadhānattheraapadānaṃ 1. ‘‘Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ; Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ. 2. ‘‘Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ; Mahantiṃ kadalīkaṇṇiṃ, gahetvā

Read more

5. Upālivaggo

5. Upālivaggo 1. Bhāgineyyupālittheraapadānaṃ 1. ‘‘Khīṇāsavasahassehi , parivuto [pareto (ka. aṭṭha)] lokanāyako; Vivekamanuyutto so, gacchate paṭisallituṃ. 2. ‘‘Ajinena nivatthohaṃ, tidaṇḍaparidhārako; Bhikkhusaṅghaparibyūḷhaṃ, addasaṃ lokanāyakaṃ.

Read more

7. Sakacintaniyavaggo

7. Sakacintaniyavaggo 1. Sakacintaniyattheraapadānaṃ 1. ‘‘Pavanaṃ kānanaṃ disvā, appasaddamannāvilaṃ; Isīnaṃ anuciṇṇaṃva, āhutīnaṃ paṭiggahaṃ. 2. ‘‘Thūpaṃ katvāna pulinaṃ [veḷunā (aṭṭha.), veḷinaṃ (syā.)], nānāpupphaṃ

Read more