5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ

Read more

1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsaṭīkā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti

Read more

Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Sagāthāvaggaṭīkā Ganthārambhakathāvaṇṇanā 1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ

Read more

1. Devatāsaṃyuttaṃ

1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttavaṇṇanā Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ ‘‘tattha saṃyuttāgamo nāmā’’tiādimāha. Tattha

Read more