20-1. Saññojanaduka-kusalattikaṃ

20-1. Saññojanaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Nosaññojanaṃ kusalaṃ dhammaṃ paṭicca nosaññojano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

3. Saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṃ akusalaṃ dhammaṃ paṭicca nosaññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojano akusalo ca nosaññojano akusalo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā tīṇi, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

5. Saññojano akusalo dhammo saññojanassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

6. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme tīṇi, āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

7. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Abyākatapadaṃ

Hetupaccayo

8. Nosaññojanaṃ abyākataṃ dhammaṃ paṭicca nosaññojano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

9. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

21-1. Saññojaniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

10. Saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)

Asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

11. Hetuyā dve, ārammaṇe dve (saṃkhittaṃ).

(Yathā cūḷantaraduke lokiyadukagamanaṃ, evaṃ imampi ñātabbaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

12. Saññojaniyaṃ akusalaṃ dhammaṃ paṭicca saññojaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

13. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

Abyākatapadaṃ

Hetupaccayo

14. Saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)

Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca asaññojaniyo abyākato dhammo uppajjati hetupaccayā . Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato ca asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)

Saññojaniyaṃ abyākatañca asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)

15. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca (saṃkhittaṃ).

Cūḷantaraduke lokiyadukasadisaṃ. (Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)

7. Pañhāvāro

Hetupaccayo

16. Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Asaññojaniyo abyākato dhammo asaññojaniyassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

17. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri…pe… avigate satta (saṃkhittaṃ).

Paccanīyuddhāro

18. Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).

19. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

22-1. Saññojanasampayuttaduka-kusalattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

20. Saññojanavippayuttaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

21. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.

Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

22. Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ…pe… avigate pañca (saṃkhittaṃ, anulomaṃ).

Paccanīyaṃ

Nahetupaccayo

23. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanavippayutto akusalo dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2) (Saṃkhittaṃ.)

24. Nahetuyā dve, naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi…pe… navippayutte pañca (saṃkhittaṃ, paccanīyaṃ).

7. Pañhāvāro

Hetupaccayo

25. Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)

Saññojanavippayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)

Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… nava.

Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa adhipatipaccayena paccayo. (1) (Saṃkhittaṃ.)

26. Adhipatiyā ekaṃ, anantare samanantare nava, sahajāte pañca, upanissaye āsevane nava, kamme tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca. (Saṃkhittaṃ.)

Abyākatapadaṃ

Hetupaccayo

27. Saññojanavippayuttaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

23-1. Saññojanasaññojaniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

28. Saññojaniyañceva no ca saññojanaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

29. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

30. Saññojanañceva saññojaniyañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

31. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)

32. Saññojano ceva saññojaniyo ca akusalo dhammo saññojanassa ceva saññojaniyassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

33. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

34. Nahetuyā nava naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

35. Saññojaniyañceva no ca saññojanaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

36. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

24-1. Saññojanasaññojanasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

37. Saññojanañceva saññojanasampayuttañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Saññojanasampayuttañceva no ca saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano akusalo dhammo uppajjati hetupaccayā… tīṇi.

Saññojanañceva saññojanasampayuttaṃ akusalañca saññojanasampayuttañceva no ca saññojanaṃ akusalañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

38. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

39. Saññojano ceva saññojanasampayutto ca akusalo dhammo saññojanassa ceva saññojanasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

40. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

41. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

25-1. Saññojanavippayuttasaññojaniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

42. Saññojanavippayuttaṃ saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)

Saññojanavippayuttaṃ asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)

43. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Yathā cūḷantaraduke lokiyadukasadisaṃ. Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā.)

44. Saññojanavippayutto saññojaniyo akusalo dhammo saññojanavippayuttassa saññojaniyassa akusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

45. Ārammaṇe ekaṃ (sabbattha ekaṃ, saṃkhittaṃ).

46. Saññojanavippayuttaṃ saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)

Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato ca saññojanavippayutto asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)

Saññojanavippayuttaṃ saññojaniyaṃ abyākatañca saññojanavippayuttaṃ asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

47. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte pañca , naāsevane pañca, nakamme ekaṃ, navipāke ekaṃ, navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)

48. Saññojanavippayutto saññojaniyo abyākato dhammo saññojanavippayuttassa saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

49. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri…pe… avigate satta (saṃkhittaṃ).

50. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Saññojanagocchakakusalattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.