Khuddakanikaye Cariyapitaka-atthakatha (pali)

Khuddakanikaye Cariyapitaka-atthakatha

Cariyā sabbalokassa, hitā yassa mahesino;
Acinteyyānubhāvaṃ taṃ, vande
lokagganāyakaṃ.
Vijjācaraṇasampannā, yena nīyanti lokato;
Vande tamuttamaṃ
dhammaṃ, sammāsambuddhapūjitaṃ.
Sīlādiguṇasampanno, ṭhito maggaphalesu yo;
Vande
ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.
Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;
Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.
Imasmiṃ bhaddakappasmiṃ, sambhatā yā sudukkarā;
Ukkaṃsapāramippattā, dānapāramitādayo.
Tāsaṃ sambodhicariyānaṃ, ānubhāvavibhāvanaṃ;
Sakkesu nigrodhārāme, vasantena mahesinā.
Yaṃ dhammasenāpatino, sabbasāvakaketuno;
Lokanāthena
cariyā-piṭakaṃ nāma desitaṃ.
Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo;
Dhammasaṅgāhakā satthu, hetusampattidīpanaṃ.
Tassa sambodhisambhāra-vibhāganayayogato;
Kiñcāpi dukkarā kātuṃ,
atthasaṃvaṇṇanā mayā.
Saha saṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;
Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.
Tasmā taṃ avalambitvā, ogāhitvā ca sabbaso;
Jātakānupanissāya, porāṇaṭṭhakathānayaṃ.
Nissitaṃ vācanāmaggaṃ, suvisuddhamanākulaṃ;
Mahāvihāravāsīnaṃ, nipuṇatthavinicchayaṃ.
Nītaneyyatthabhedā ca, pāramī paridīpayaṃ;
Karissāmi taṃ
cariyā-piṭakassatthavaṇṇanaṃ.
Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;
Vibhajantassa tassatthaṃ, nisāmayatha sādhavoti.

Tattha cariyāpiṭakanti kenaṭṭhena cariyāpiṭakaṃ? Atītāsu jātīsu satthu cariyānubhāvappakāsinī
pariyattīti katvā, pariyattiattho hi ayaṃ piṭakasaddo, ‘‘mā piṭakasampadānenā’’tiādīsu (a. ni. 3.66) viya.
Atha vā yasmā sā pariyatti tasseva satthu purimajātīsu cariyānaṃ ānubhāvappakāsanena bhājanabhūtā, tasmāpi ‘‘cariyāpiṭaka’’nti vuccati, bhājanatthopi hi piṭakasaddo niddiṭṭho ‘‘atha puriso āgaccheyya, kudālapiṭakaṃ ādāyā’’tiādīsu (ma. ni. 1.228; a. ni. 3.70) viya. Taṃ panetaṃ
cariyāpiṭakaṃ vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ. Suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ,
abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu
gāthāsaṅgahaṃ.
‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;
Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ. Vaggato akittivaggo, hatthināgavaggo, yudhañjayavaggoti vaggattayasaṅgahaṃ. Cariyato akittivagge dasa, hatthināgavagge dasa, yudhañjayavagge pañcadasāti pañcatiṃsacariyāsaṅgahaṃ. Tīsu vaggesu
akittivaggo ādi, cariyāsu akitticariyā. Tassāpi –‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;
Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācana’’nti. –
Ayaṃ gāthā ādi. Tassa ito pabhuti anukkamena atthasaṃvaṇṇanā hoti.
Ganthārambhakathā niṭṭhitā.

DOWNLOAD EBOOK: Khuddakanikaye Cariyapitaka-atthakatha

Khuddakanikaye Cariyapitaka-atthakatha