Sambhedakathā

Sambhedakathā

81.

Sattha kappavicārena,

Kālo gacchati dhīmataṃ;

Byasanena asādhūnaṃ,

Niddāya kalahenavā.

82.

Sokaṭhānasahassāni,

Bhayaṭhānasatānica;

Divasedivase muḷhaṃ,

Āvīsanti napaṇḍitaṃ.

83.

Atidīgho mahāmuḷho,

Majjhimoca vicakkhaṇo;

Vāsudevaṃ purakkhitvā,

Sabbevāmanakā saṭṭhā.

84.

Na loke sobhate muḷho,

Kevalattapasaṃsako;

Api sampihite kūpe,

Katavijjo pakāsate.

85.

Madantadamanaṃ satthaṃ,

Khalānaṃ kurute madaṃ;

Cakkhusaṅkhārakaṃ tejaṃ,

Uluṅkāna mivandhakaṃ.

86.

Atyappamapi sādhūnaṃ,

Silālekheva tiṭṭhate;

Jalelekheva nīcānaṃ,

Yaṃ kataṃ taṃpi nassati.

87.

Dabbamappaṃpi sādhūnaṃ,

Jalaṃ kūpeva nissayo;

Bahuttaṃpi asādhūnaṃ,

Naca vāriva aṇṇave.

88.

Duṭṭhacitto panāhissa,

Kodho pāsāṇalikkhito;

Kujjhitabbe sujanassa,

Jalelekhā ciraṭṭhito.

89.

Bālassa jīvitaṃ pāpaṃ,

Mitarassi taraṃ bhave;

Janakāyassa rājāva,

Rājadhammova rājunaṃ.

90.

Sappādānaṃ balī sīho,

Puḷāvako tato kippīlikā,

Narā tato balī rājā,

Sabbesa mantako balī.

91.

Bhūpoṇṇava ggi thī sippi,

Abhijjhālucapuggalo;

Etesaṃpi mahicchānaṃ,

Mahicchitā aniccatā.

92.

Niddāluko asantuṭṭho,

Akataññūca bhīruko;

Sakkuṇantina sācāraṃ,

Sikkhituṃ te kadācipi.

93.

Niddālu kāmarāmoca,

Sukhito bhogavālaso;

Nicchanto kammarāmo ca,

Sattete satthavajjitā.

94.

Samiddho dhanadhaññena,

Kaṭṭho dakatiṇaggihi;

Sabbato duggatenaṭṭho,

Tasmā nadukkataṃ kare.

95.

Puññapāpaphalaṃ yo ce,

Nasaddhahati saccato;

So ve khippaṃva attānaṃ,

Ādāsatalamānaye.

96.

Samparāyikamatthaṃ yo,

Nasaddhahati cepiso;

Āvāse sagga gāmīnaṃ,

Mākkabhe kiṃnapassati.

97.

Mahantaṃ vaṭṭarukkhādiṃ,

Khuddabījaṃ bahūphalaṃ;

Sakkhikatvā udikkheyya,

Puññapāpakaro naro.

98.

Yassa sallahukaṃ hoti,

Gurusakkāramānanaṃ;

Tassa sallahukāyeva,

Vijjāsampattisampadā.

99.

Upajjhācariyānañca,

Mātāpitūnamevaca;

Sakkaccaṃ yonupaṭṭhāti,

Suto tassapitādiso.

100.

Dese dese kulānīca,

Desedese ca bandhavo;

Tādisaṃ sahajā yattha,

Desaṃ passāminevatu.

101.

Puttaṃvā bhātaraṃ duṭṭhaṃ,

Anusāseyya nojahe;

Kiṃnu chejjaṃ karaṃpādaṃ,

Littaṃ asucinā siyā;

102.

Bahuputte pitāeko,

Avassaṃ poseti sadā;

Bahuputtā nasakkonti,

Posetuṃ pitarekakaṃ.

103.

Atijātamanujātaṃ ,

Puttamicchanti paṇḍitā;

Avajātaṃ naicchanti,

Yohoti kulagandhano.

104.

Pañcaṭhānāni sampassaṃ,

Puttamicchanti paṇḍitā;

Jātovā no bharissati,

Kiccaṃvā no karissati.

105.

Kulavaṃso ciraṃ tiṭṭhe,

Dāyajjaṃ paṭipaccati;

Athavāpana petānaṃ,

Dakkhiṇaṃnupadassati.

106.

Antojāto dhanakkīto,

Dāsabyopagato sayaṃ;

Dāsākaramarānīto,

Ccevante catudhā siyuṃ.

107.

Dāsā pañceva corayya-

Sakhañātyattasadisā;

Tathā viññūhi viññeyyā,

Mittādārāca bandhavā.

108.

Tayova paṇḍitā satthe,

Ahamevātivādīca,

Ahamapiti vādīca,

Nāhantica imetayo.

109.

Vinā satthaṃ nagaccheyya,

Sūro saṅkāmabhūmiyaṃ;

Paṇḍitaddhagū vāṇijjo,

Videsagamano tathā.

110.

Sammā upaparikkhitvā,

Akkharesu padesuca;

Coraghāto siyā sisso,

Guru coraṭṭakārako.

111.

Sādhuttaṃ sujanasamāgamā khalānaṃ,

Sādhūnaṃ nakhalasamāgamā khalattaṃ;

Āmodaṃkusumabhavaṃdadhātibhūmi,

Bhūgandhaṃ naca kusumāni dhārayanti.

112.

Saṭṭhena mittaṃ kalusena dhammaṃ,

Paropatāpena samiddhibhāvaṃ;

Sukhena vijjaṃ pharusena nāriṃ,

Icchanti ye te navapaṇḍitāva.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.