Sīmavisodhanī

Namo tassa bhagavato arahato sammāsambuddhassa.

Sīmavisodhanī

Varadaṃ varadaṃ aggaṃ, diccaṃ diccaṃva vanajaṃ;

Bodhakaṃ bodhakaṃ pāṇaṃ, deva’devaṃ namāma’haṃ.

Santaṃ santaṃ sadā vaṭṭaṃ, pajaṃ’bhave sutaṃ;

Nibbudaṃ nibbudaṃ tāraṃ, dhammavaraṃ namāma’haṃ.

Sutaṃ sutaṃ bhavane yaṃ, natanaṃ natanā’rahaṃ;

Narā’narā sadā’kaṃsu, saṅghavaraṃ namāma’haṃ.

Icceva’maccantanatassaneyyaṃ, natayyamāno ratanattayaṃ yaṃ;

Puññābhivaḍḍhiṃ mahagghaṃ alatthaṃ, tassānubhāvena hatantarāyo.

Vinaye sati ṭhite yaṃ, sāsanaṃ saṇṭhitaṃ bhave;

Vinaye sati naṭṭhe yaṃ, vinaṭṭhaṃ sāsanaṃ bhave.

Tasmā dittaṃ mame’dāni, jotayitvāna sāsane;

Bhinditvā dveḷhakaṃ vādaṃ, ekībhāvaṃ karoma’haṃ.

Attukkaṃsana-bhāvañca, paravambhanakampica;

Tesu cittaṃ apesetvā, sāsanassa suvuḍḍhiyā.

Yadi me īdisaṃ cittaṃ, bhaveyyuṃ pāpasaṅkappā;

Paccissaṃ niraye bhayaṃ, hīna’jjhāsayakāraṇā.

Sāsanassa sulabhaṃ’va patthayanto satā’cāro;

Saṃsandissamahaṃ dāni, ciraṃ saddhamma’suddhiyā.

Sudullabhaṃ labhitvāna, pabbajjaṃ jinasāsane;

Sambuddhassa varaṃ vādaṃ, katvā dveḷhaka’mekikaṃ.

Sīmavisodhaniṃ nāma, nānāganthasamāhaṭaṃ;

Karissaṃ me nisāmentu, sādhavo kavipuṅgavā.

Pāḷiṃ aṭṭhakathañceva, mātikaṃ padabhājaniṃ;

Ogāhetvāna taṃ sabbaṃ, punappunaṃ asesato.

Attanomatiganthesu, ṭīkāgaṇṭhipadesuca;

Vinicchayavimatīsu, mātikā’ṭṭhakathāsupi.

Sabbaṃ asesakaṃ katvā, saṃsanditvāna ekato;

Pavattā vaṇṇanā esā, tosayantī vicakkhaṇeti.

Buddhuppādo hi dullabho, tato pabbajjā ca upasampadā ca, vuttañhetaṃ

Buddho ca dullabho loke, saddhammasavanampi ca;

Saṅgho ca dullabho loke, sappūrisā’tidullabhā.

Dullabhañca manussattaṃ, buddhuppādo ca dullabho;

Dullabhā khaṇasampatti, saddhammo paramadullabho’ti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.