Māraparājayadīpanīgāthā

Māraparājayadīpanīgāthā 115. Tibuddhakhettamhi tisetachattaṃ, Laddhāna lokādhipatī bhaveyya; Gantvāna bodhimhiparājitāsane, Yuddhāya mārenacalo nisīdi. 116. Datvāna maṃsaṃ rajjaṃ pitā suddhodano tadā, Namassamāno

Read more

Abhisambodhidīpanīgāthā

Abhisambodhidīpanīgāthā 142. Purato gacchati cando rajatacakkaṃ va ambare, Sahassaraṃsi suriyo pacchimenupagacchati. 143. Majjhe bodhidumacchatte pallaṅke apparājite, Pallaṅkena nisīditvā dhammaṃ sammasate

Read more

Dhammacakkapavattanadīpanīgāthā

Dhammacakkapavattanadīpanīgāthā 174. Sammāsambodhiñānaṃ hatasakalamalaṃ suddhato cātisuddhaṃ, Addhā laddhā suladdhaṃ vatamiti satataṃ cintayanto subodhiṃ; Sattāhaṃ sattamevaṃ vividhaphalasukhaṃ vitināmesi kālaṃ, Brahmenāyācito so

Read more

Guṇadīpanīgāthā

Guṇadīpanīgāthā 184. Na tassa adiṭṭhanamidhatthi kiñci, Ato aviññātamajānitabbaṃ; Sabbaṃ abhiññāsi yadatthi ñeyyaṃ, Tathāgato tena samantacakkhu. 185. Iti mahitamanantākittisambhārasāraṃ, Sakaladasasahassīlokadhātumhi niccaṃ;

Read more

Pūjānidhānadīpanīgāthā

Pūjānidhānadīpanīgāthā 189. Tasamā hi jātovarakamhi tassa, Āyattake maṅgalacakkavāḷe; Bhūtehi vatthūhi manoramehi, Pūjemi taṃ pūjitpūjitaṃ pure. 190. Sohaṃ ajja panetasmiṃ cakkavāḷamhi

Read more

2. Ganthakārakācariya-paricchedo

2. Ganthakārakācariya-paricchedo Ācariyo pana atthi. Porāṇācariyā atthi, aṭṭhakathācariyā atthi, ganthakārakācariyā atthi, tividhanāmikācariyā. Katame porāṇācariyā? Paṭhamasaṅgāyanāyaṃ pañcasatā khīṇāsavā pañcannaṃ nikāyānaṃ nāmañca

Read more